< ရောမိဏး 11 >

1 ဤၑွရေဏ သွီကီယလောကာ အပသာရိတာ အဟံ ကိမ် ဤဒၖၑံ ဝါကျံ ဗြဝီမိ? တန္န ဘဝတု ယတော'ဟမပိ ဗိနျာမီနဂေါတြီယ ဣဗြာဟီမဝံၑီယ ဣသြာယေလီယလောကော'သ္မိ၊
īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
2 ဤၑွရေဏ ပူရွွံ ယေ ပြဒၖၐ္ဋာသ္တေ သွကီယလောကာ အပသာရိတာ ဣတိ နဟိ၊ အပရမ် ဧလိယောပါချာနေ ၑာသ္တြေ ယလ္လိခိတမ် အာသ္တေ တဒ် ယူယံ ကိံ န ဇာနီထ?
īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
3 ဟေ ပရမေၑွရ လောကာသ္တွဒီယား သရွွာ ယဇ္ဉဝေဒီရဘဉ္ဇန် တထာ တဝ ဘဝိၐျဒွါဒိနး သရွွာန် အဃ္နန် ကေဝလ ဧကော'ဟမ် အဝၑိၐ္ဋ အာသေ တေ မမာပိ ပြာဏာန် နာၑယိတုံ စေၐ္ဋနတေ, ဧတာံ ကထာမ် ဣသြာယေလီယလောကာနာံ ဝိရုဒ္ဓမ် ဧလိယ ဤၑွရာယ နိဝေဒယာမာသ၊
he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
4 တတသ္တံ ပြတီၑွရသျောတ္တရံ ကိံ ဇာတံ? ဗာလ္နာမ္နော ဒေဝသျ သာက္ၐာတ် ယဲ ရ္ဇာနူနိ န ပါတိတာနိ တာဒၖၑား သပ္တ သဟသြာဏိ လောကာ အဝၑေၐိတာ မယာ၊
tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
5 တဒွဒ် ဧတသ္မိန် ဝရ္တ္တမာနကာလေ'ပိ အနုဂြဟေဏာဘိရုစိတာသ္တေၐာမ် အဝၑိၐ္ဋား ကတိပယာ လောကား သန္တိ၊
tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
6 အတဧဝ တဒ် ယဒျနုဂြဟေဏ ဘဝတိ တရှိ ကြိယယာ န ဘဝတိ နော စေဒ် အနုဂြဟော'နနုဂြဟ ဧဝ, ယဒိ ဝါ ကြိယယာ ဘဝတိ တရှျနုဂြဟေဏ န ဘဝတိ နော စေတ် ကြိယာ ကြိယဲဝ န ဘဝတိ၊
ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
7 တရှိ ကိံ? ဣသြာယေလီယလောကာ ယဒ် အမၖဂယန္တ တန္န ပြာပုး၊ ကိန္တွဘိရုစိတလောကာသ္တတ် ပြာပုသ္တဒနျေ သရွွ အန္ဓီဘူတား၊
tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
8 ယထာ လိခိတမ် အာသ္တေ, ဃောရနိဒြာလုတာဘာဝံ ဒၖၐ္ဋိဟီနေ စ လောစနေ၊ ကရ္ဏော် ၑြုတိဝိဟီနော် စ ပြဒဒေါ် တေဘျ ဤၑွရး။
yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
9 ဧတေသ္မိန် ဒါယူဒပိ လိခိတဝါန် ယထာ, အတော ဘုက္တျာသနံ တေၐာမ် ဥန္မာထဝဒ် ဘဝိၐျတိ၊ ဝါ ဝံၑယန္တြဝဒ် ဗာဓာ ဒဏ္ဍဝဒ် ဝါ ဘဝိၐျတိ။
etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 ဘဝိၐျန္တိ တထာန္ဓာသ္တေ နေတြဲး ပၑျန္တိ နော ယထာ၊ ဝေပထုး ကဋိဒေၑသျ တေၐာံ နိတျံ ဘဝိၐျတိ။
bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
11 ပတနာရ္ထံ တေ သ္ခလိတဝန္တ ဣတိ ဝါစံ ကိမဟံ ဝဒါမိ? တန္န ဘဝတု ကိန္တု တာန် ဥဒျောဂိနး ကရ္တ္တုံ တေၐာံ ပတနာဒ် ဣတရဒေၑီယလောကဲး ပရိတြာဏံ ပြာပ္တံ၊
patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
12 တေၐာံ ပတနံ ယဒိ ဇဂတော လောကာနာံ လာဘဇနကမ် အဘဝတ် တေၐာံ ဟြာသော'ပိ ယဒိ ဘိန္နဒေၑိနာံ လာဘဇနကော'ဘဝတ် တရှိ တေၐာံ ဝၖဒ္ဓိး ကတိ လာဘဇနိကာ ဘဝိၐျတိ?
teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
13 အတော ဟေ အနျဒေၑိနော ယုၐ္မာန် သမ္ဗောဓျ ကထယာမိ နိဇာနာံ ဇ္ဉာတိဗန္ဓူနာံ မနးသူဒျောဂံ ဇနယန် တေၐာံ မဓျေ ကိယတာံ လောကာနာံ ယထာ ပရိတြာဏံ သာဓယာမိ
ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
14 တန္နိမိတ္တမ် အနျဒေၑိနာံ နိကဋေ ပြေရိတး သန် အဟံ သွပဒသျ မဟိမာနံ ပြကာၑယာမိ၊
tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 တေၐာံ နိဂြဟေဏ ယဒီၑွရေဏ သဟ ဇဂတော ဇနာနာံ မေလနံ ဇာတံ တရှိ တေၐာမ် အနုဂၖဟီတတွံ မၖတဒေဟေ ယထာ ဇီဝနလာဘသ္တဒွတ် ကိံ န ဘဝိၐျတိ?
teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 အပရံ ပြထမဇာတံ ဖလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ သရွွမေဝ ဖလံ ပဝိတြံ ဘဝိၐျတိ; တထာ မူလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ ၑာခါ အပိ တထဲဝ ဘဝိၐျန္တိ၊
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 ကိယတီနာံ ၑာခါနာံ ဆေဒနေ ကၖတေ တွံ ဝနျဇိတဝၖက္ၐသျ ၑာခါ ဘူတွာ ယဒိ တစ္ဆာခါနာံ သ္ထာနေ ရောပိတာ သတိ ဇိတဝၖက္ၐီယမူလသျ ရသံ ဘုံက္ၐေ,
kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
18 တရှိ တာသာံ ဘိန္နၑာခါနာံ ဝိရုဒ္ဓံ မာံ ဂရွွီး; ယဒိ ဂရွွသိ တရှိ တွံ မူလံ ယန္န ဓာရယသိ ကိန္တု မူလံ တွာံ ဓာရယတီတိ သံသ္မရ၊
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 အပရဉ္စ ယဒိ ဝဒသိ မာံ ရောပယိတုံ တား ၑာခါ ဝိဘန္နာ အဘဝန်;
aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
20 ဘဒြမ်, အပြတျယကာရဏာတ် တေ ဝိဘိန္နာ ဇာတာသ္တထာ ဝိၑွာသကာရဏာတ် တွံ ရောပိတော ဇာတသ္တသ္မာဒ် အဟင်္ကာရမ် အကၖတွာ သသာဓွသော ဘဝ၊
bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
21 ယတ ဤၑွရော ယဒိ သွာဘာဝိကီး ၑာခါ န ရက္ၐတိ တရှိ သာဝဓာနော ဘဝ စေတ် တွာမပိ န သ္ထာပယတိ၊
yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
22 ဣတျတြေၑွရသျ ယာဒၖၑီ ကၖပါ တာဒၖၑံ ဘယာနကတွမပိ တွယာ ဒၖၑျတာံ; ယေ ပတိတာသ္တာန် ပြတိ တသျ ဘယာနကတွံ ဒၖၑျတာံ, တွဉ္စ ယဒိ တတ္ကၖပါၑြိတသ္တိၐ္ဌသိ တရှိ တွာံ ပြတိ ကၖပါ ဒြက္ၐျတေ; နော စေတ် တွမပိ တဒွတ် ဆိန္နော ဘဝိၐျသိ၊
ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
23 အပရဉ္စ တေ ယဒျပြတျယေ န တိၐ္ဌန္တိ တရှိ ပုနရပိ ရောပယိၐျန္တေ ယသ္မာတ် တာန် ပုနရပိ ရောပယိတုမ် ဣၑွရသျ ၑက္တိရာသ္တေ၊
aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
24 ဝနျဇိတဝၖက္ၐသျ ၑာခါ သန် တွံ ယဒိ တတၑ္ဆိန္နော ရီတိဝျတျယေနောတ္တမဇိတဝၖက္ၐေ ရောပိတော'ဘဝသ္တရှိ တသျ ဝၖက္ၐသျ သွီယာ ယား ၑာခါသ္တား ကိံ ပုနး သွဝၖက္ၐေ သံလဂိတုံ န ၑက္နုဝန္တိ?
vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
25 ဟေ ဘြာတရော ယုၐ္မာကမ် အာတ္မာဘိမာနော ယန္န ဇာယတေ တဒရ္ထံ မမေဒၖၑီ ဝါဉ္ဆာ ဘဝတိ ယူယံ ဧတန္နိဂူဎတတ္တွမ် အဇာနန္တော ယန္န တိၐ္ဌထ; ဝသ္တုတော ယာဝတ္ကာလံ သမ္ပူရ္ဏရူပေဏ ဘိန္နဒေၑိနာံ သံဂြဟော န ဘဝိၐျတိ တာဝတ္ကာလမ် အံၑတွေန ဣသြာယေလီယလောကာနာမ် အန္ဓတာ သ္ထာသျတိ;
he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
26 ပၑ္စာတ် တေ သရွွေ ပရိတြာသျန္တေ; ဧတာဒၖၑံ လိခိတမပျာသ္တေ, အာဂမိၐျတိ သီယောနာဒ် ဧကော ယသ္တြာဏဒါယကး၊ အဓရ္မ္မံ ယာကုဗော ဝံၑာတ် သ တု ဒူရီကရိၐျတိ၊
paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
27 တထာ ဒူရီကရိၐျာမိ တေၐာံ ပါပါနျဟံ ယဒါ၊ တဒါ တဲရေဝ သာရ္ဒ္ဓံ မေ နိယမော'ယံ ဘဝိၐျတိ၊
tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
28 သုသံဝါဒါတ် တေ ယုၐ္မာကံ ဝိပက္ၐာ အဘဝန် ကိန္တွဘိရုစိတတွာတ် တေ ပိတၖလောကာနာံ ကၖတေ ပြိယပါတြာဏိ ဘဝန္တိ၊
susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
29 ယတ ဤၑွရသျ ဒါနာဒ် အာဟွာနာဉ္စ ပၑ္စာတ္တာပေါ န ဘဝတိ၊
yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30 အတဧဝ ပူရွွမ် ဤၑွရေ'ဝိၑွာသိနး သန္တော'ပိ ယူယံ ယဒွတ် သမ္ပြတိ တေၐာမ် အဝိၑွာသကာရဏာဒ် ဤၑွရသျ ကၖပါပါတြာဏိ ဇာတာသ္တဒွဒ္
ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31 ဣဒါနီံ တေ'ဝိၑွာသိနး သန္တိ ကိန္တု ယုၐ္မာဘိ ရ္လဗ္ဓကၖပါကာရဏာတ် တဲရပိ ကၖပါ လပ္သျတေ၊
idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32 ဤၑွရး သရွွာန် ပြတိ ကၖပါံ ပြကာၑယိတုံ သရွွာန် အဝိၑွာသိတွေန ဂဏယတိ၊ (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
33 အဟော ဤၑွရသျ ဇ္ဉာနဗုဒ္ဓိရူပယော ရ္ဓနယေား ကီဒၖက် ပြာစုရျျံ၊ တသျ ရာဇၑာသနသျ တတ္တွံ ကီဒၖဂ် အပြာပျံ၊ တသျ မာရ္ဂာၑ္စ ကီဒၖဂ် အနုပလက္ၐျား၊
aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34 ပရမေၑွရသျ သင်္ကလ္ပံ ကော ဇ္ဉာတဝါန်? တသျ မန္တြီ ဝါ ကော'ဘဝတ်?
parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35 ကော ဝါ တသျောပကာရီ ဘၖတွာ တတ္ကၖတေ တေန ပြတျုပကရ္တ္တဝျး?
ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
36 ယတော ဝသ္တုမာတြမေဝ တသ္မာတ် တေန တသ္မဲ စာဘဝတ် တဒီယော မဟိမာ သရွွဒါ ပြကာၑိတော ဘဝတု၊ ဣတိ၊ (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)

< ရောမိဏး 11 >