< ပြကာၑိတံ 1 >

1 ယတ် ပြကာၑိတံ ဝါကျမ် ဤၑွရး သွဒါသာနာံ နိကဋံ ၑီဃြမုပသ္ထာသျန္တီနာံ ဃဋနာနာံ ဒရ္ၑနာရ္ထံ ယီၑုခြီၐ္ဋေ သမရ္ပိတဝါန် တတ် သ သွီယဒူတံ ပြေၐျ နိဇသေဝကံ ယောဟနံ ဇ္ဉာပိတဝါန်၊
yat prakāśitaṁ vākyam īśvaraḥ svadāsānāṁ nikaṭaṁ śīghramupasthāsyantīnāṁ ghaṭanānāṁ darśanārthaṁ yīśukhrīṣṭe samarpitavān tat sa svīyadūtaṁ preṣya nijasevakaṁ yohanaṁ jñāpitavān|
2 သ စေၑွရသျ ဝါကျေ ခြီၐ္ဋသျ သာက္ၐျေ စ ယဒျဒ် ဒၖၐ္ဋဝါန် တသျ ပြမာဏံ ဒတ္တဝါန်၊
sa ceśvarasya vākye khrīṣṭasya sākṣye ca yadyad dṛṣṭavān tasya pramāṇaṁ dattavān|
3 ဧတသျ ဘဝိၐျဒွက္တၖဂြန္ထသျ ဝါကျာနာံ ပါဌကး ၑြောတာရၑ္စ တန္မဓျေ လိခိတာဇ္ဉာဂြာဟိဏၑ္စ ဓနျာ ယတး သ ကာလး သန္နိကဋး၊
etasya bhaviṣyadvaktṛgranthasya vākyānāṁ pāṭhakaḥ śrotāraśca tanmadhye likhitājñāgrāhiṇaśca dhanyā yataḥ sa kālaḥ sannikaṭaḥ|
4 ယောဟန် အာၑိယာဒေၑသ္ထား သပ္တ သမိတီး ပြတိ ပတြံ လိခတိ၊ ယော ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယေ စ သပ္တာတ္မာနသ္တသျ သိံဟာသနသျ သမ္မုခေ တိၐ္ဌန္တိ
yohan āśiyādeśasthāḥ sapta samitīḥ prati patraṁ likhati| yo varttamāno bhūto bhaviṣyaṁśca ye ca saptātmānastasya siṁhāsanasya sammukhe tiṣṭhanti
5 ယၑ္စ ယီၑုခြီၐ္ဋော ဝိၑွသ္တး သာက္ၐီ မၖတာနာံ မဓျေ ပြထမဇာတော ဘူမဏ္ဍလသ္ထရာဇာနာမ် အဓိပတိၑ္စ ဘဝတိ, ဧတေဘျော 'နုဂြဟး ၑာန္တိၑ္စ ယုၐ္မာသု ဝရ္တ္တတာံ၊
yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
6 ယော 'သ္မာသု ပြီတဝါန် သွရုဓိရေဏာသ္မာန် သွပါပေဘျး ပြက္ၐာလိတဝါန် တသျ ပိတုရီၑွရသျ ယာဇကာန် ကၖတွာသ္မာန် ရာဇဝရ္ဂေ နိယုက္တဝါံၑ္စ တသ္မိန် မဟိမာ ပရာကြမၑ္စာနန္တကာလံ ယာဝဒ် ဝရ္တ္တတာံ၊ အာမေန်၊ (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
7 ပၑျတ သ မေဃဲရာဂစ္ဆတိ တေနဲကဲကသျ စက္ၐုသ္တံ ဒြက္ၐျတိ ယေ စ တံ ဝိဒ္ဓဝန္တသ္တေ 'ပိ တံ ဝိလောကိၐျန္တေ တသျ ကၖတေ ပၖထိဝီသ္ထား သရွွေ ဝံၑာ ဝိလပိၐျန္တိ၊ သတျမ် အာမေန်၊
paśyata sa meghairāgacchati tenaikaikasya cakṣustaṁ drakṣyati ye ca taṁ viddhavantaste 'pi taṁ vilokiṣyante tasya kṛte pṛthivīsthāḥ sarvve vaṁśā vilapiṣyanti| satyam āmen|
8 ဝရ္တ္တမာနော ဘူတော ဘဝိၐျံၑ္စ ယး သရွွၑက္တိမာန် ပြဘုး ပရမေၑွရး သ ဂဒတိ, အဟမေဝ ကး က္ၐၑ္စာရ္ထတ အာဒိရန္တၑ္စ၊
varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|
9 ယုၐ္မာကံ ဘြာတာ ယီၑုခြီၐ္ဋသျ က္လေၑရာဇျတိတိက္ၐာဏာံ သဟဘာဂီ စာဟံ ယောဟန် ဤၑွရသျ ဝါကျဟေတော ရျီၑုခြီၐ္ဋသျ သာက္ၐျဟေတောၑ္စ ပါတ္မနာမက ဥပဒွီပ အာသံ၊
yuṣmākaṁ bhrātā yīśukhrīṣṭasya kleśarājyatitikṣāṇāṁ sahabhāgī cāhaṁ yohan īśvarasya vākyaheto ryīśukhrīṣṭasya sākṣyahetośca pātmanāmaka upadvīpa āsaṁ|
10 တတြ ပြဘော ရ္ဒိနေ အာတ္မနာဝိၐ္ဋော 'ဟံ သွပၑ္စာတ် တူရီဓွနိဝတ် မဟာရဝမ် အၑြော်ၐံ,
tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,
11 တေနောက္တမ်, အဟံ ကး က္ၐၑ္စာရ္ထတ အာဒိရန္တၑ္စ၊ တွံ ယဒ် ဒြက္ၐျသိ တဒ် ဂြန္ထေ လိခိတွာၑိယာဒေၑသ္ထာနာံ သပ္တ သမိတီနာံ သမီပမ် ဣဖိၐံ သ္မုရ္ဏာံ ထုယာတီရာံ သာရ္ဒ္ဒိံ ဖိလာဒိလ္ဖိယာံ လာယဒီကေယာဉ္စ ပြေၐယ၊
tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|
12 တတော မယာ သမ္ဘာၐမာဏသျ ကသျ ရဝး ၑြူယတေ တဒ္ဒရ္ၑနာရ္ထံ မုခံ ပရာဝရ္တ္တိတံ တတ် ပရာဝရ္တျ သွရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာ ဒၖၐ္ဋား၊
tato mayā sambhāṣamāṇasya kasya ravaḥ śrūyate taddarśanārthaṁ mukhaṁ parāvarttitaṁ tat parāvartya svarṇamayāḥ sapta dīpavṛkṣā dṛṣṭāḥ|
13 တေၐာံ သပ္တ ဒီပဝၖက္ၐာဏာံ မဓျေ ဒီရ္ဃပရိစ္ဆဒပရိဟိတး သုဝရ္ဏၑၖင်္ခလေန ဝေၐ္ဋိတဝက္ၐၑ္စ မနုၐျပုတြာကၖတိရေကော ဇနသ္တိၐ္ဌတိ,
teṣāṁ sapta dīpavṛkṣāṇāṁ madhye dīrghaparicchadaparihitaḥ suvarṇaśṛṅkhalena veṣṭitavakṣaśca manuṣyaputrākṛtireko janastiṣṭhati,
14 တသျ ၑိရး ကေၑၑ္စ ၑွေတမေၐလောမာနီဝ ဟိမဝတ် ၑြေတော် လောစနေ ဝဟ္နိၑိခါသမေ
tasya śiraḥ keśaśca śvetameṣalomānīva himavat śretau locane vahniśikhāsame
15 စရဏော် ဝဟ္နိကုဏ္ဍေတာပိတသုပိတ္တလသဒၖၑော် ရဝၑ္စ ဗဟုတောယာနာံ ရဝတုလျး၊
caraṇau vahnikuṇḍetāpitasupittalasadṛśau ravaśca bahutoyānāṁ ravatulyaḥ|
16 တသျ ဒက္ၐိဏဟသ္တေ သပ္တ တာရာ ဝိဒျန္တေ ဝက္တြာစ္စ တီက္ၐ္ဏော ဒွိဓာရး ခင်္ဂေါ နိရ္ဂစ္ဆတိ မုခမဏ္ဍလဉ္စ သွတေဇသာ ဒေဒီပျမာနသျ သူရျျသျ သဒၖၑံ၊
tasya dakṣiṇahaste sapta tārā vidyante vaktrācca tīkṣṇo dvidhāraḥ khaṅgo nirgacchati mukhamaṇḍalañca svatejasā dedīpyamānasya sūryyasya sadṛśaṁ|
17 တံ ဒၖၐ္ဋွာဟံ မၖတကလ္ပသ္တစ္စရဏေ ပတိတသ္တတး သွဒက္ၐိဏကရံ မယိ နိဓာယ တေနောက္တမ် မာ ဘဲၐီး; အဟမ် အာဒိရန္တၑ္စ၊
taṁ dṛṣṭvāhaṁ mṛtakalpastaccaraṇe patitastataḥ svadakṣiṇakaraṁ mayi nidhāya tenoktam mā bhaiṣīḥ; aham ādirantaśca|
18 အဟမ် အမရသ္တထာပိ မၖတဝါန် ကိန္တု ပၑျာဟမ် အနန္တကာလံ ယာဝတ် ဇီဝါမိ၊ အာမေန်၊ မၖတျေား ပရလောကသျ စ ကုဉ္ဇိကာ မမ ဟသ္တဂတား၊ (aiōn g165, Hadēs g86)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
19 အတော ယဒ် ဘဝတိ ယစ္စေတး ပရံ ဘဝိၐျတိ တွယာ ဒၖၐ္ဋံ တတ် သရွွံ လိချတာံ၊
ato yad bhavati yaccetaḥ paraṁ bhaviṣyati tvayā dṛṣṭaṁ tat sarvvaṁ likhyatāṁ|
20 မမ ဒက္ၐိဏဟသ္တေ သ္ထိတာ ယား သပ္တ တာရာ ယေ စ သွရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာသ္တွယာ ဒၖၐ္ဋာသ္တတ္တာတ္ပရျျမိဒံ တား သပ္တ တာရား သပ္တ သမိတီနာံ ဒူတား သုဝရ္ဏမယား သပ္တ ဒီပဝၖက္ၐာၑ္စ သပ္တ သမိတယး သန္တိ၊
mama dakṣiṇahaste sthitā yāḥ sapta tārā ye ca svarṇamayāḥ sapta dīpavṛkṣāstvayā dṛṣṭāstattātparyyamidaṁ tāḥ sapta tārāḥ sapta samitīnāṁ dūtāḥ suvarṇamayāḥ sapta dīpavṛkṣāśca sapta samitayaḥ santi|

< ပြကာၑိတံ 1 >