< ပြကာၑိတံ 5 >

1 အနန္တရံ တသျ သိဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏသ္တေ 'န္တ ရ္ဗဟိၑ္စ လိခိတံ ပတြမေကံ မယာ ဒၖၐ္ဋံ တတ် သပ္တမုဒြာဘိရင်္ကိတံ၊
anantaraṁ tasya sihāsanōpaviṣṭajanasya dakṣiṇastē 'nta rbahiśca likhitaṁ patramēkaṁ mayā dr̥ṣṭaṁ tat saptamudrābhiraṅkitaṁ|
2 တတ္ပၑ္စာဒ် ဧကော ဗလဝါန် ဒူတော ဒၖၐ္ဋး သ ဥစ္စဲး သွရေဏ ဝါစမိမာံ ဃောၐယတိ ကး ပတြမေတဒ် ဝိဝရီတုံ တမ္မုဒြာ မောစယိတုဉ္စာရှတိ?
tatpaścād ēkō balavān dūtō dr̥ṣṭaḥ sa uccaiḥ svarēṇa vācamimāṁ ghōṣayati kaḥ patramētad vivarītuṁ tammudrā mōcayituñcārhati?
3 ကိန္တု သွရ္ဂမရ္တ္တျပါတာလေၐု တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စ ကသျာပိ သာမရ္ထျံ နာဘဝတ်၊
kintu svargamarttyapātālēṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
4 အတော ယသ္တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စာရှတိ တာဒၖၑဇနသျာဘာဝါဒ် အဟံ ဗဟု ရောဒိတဝါန်၊
atō yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādr̥śajanasyābhāvād ahaṁ bahu rōditavān|
5 ကိန္တု တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာမဝဒတ် မာ ရောဒီး ပၑျ ယော ယိဟူဒါဝံၑီယး သိံဟော ဒါယူဒေါ မူလသွရူပၑ္စာသ္တိ သ ပတြသျ တသျ သပ္တမုဒြာဏာဉ္စ မောစနာယ ပြမူတဝါန်၊
kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|
6 အပရံ သိံဟာသနသျ စတုရ္ဏာံ ပြာဏိနာံ ပြာစီနဝရ္ဂသျ စ မဓျ ဧကော မေၐၑာဝကော မယာ ဒၖၐ္ဋး သ ဆေဒိတ ဣဝ တသျ သပ္တၑၖင်္ဂါဏိ သပ္တလောစနာနိ စ သန္တိ တာနိ ကၖတ္သ္နာံ ပၖထိဝီံ ပြေၐိတာ ဤၑွရသျ သပ္တာတ္မာနး၊
aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya ēkō mēṣaśāvakō mayā dr̥ṣṭaḥ sa chēdita iva tasya saptaśr̥ṅgāṇi saptalōcanāni ca santi tāni kr̥tsnāṁ pr̥thivīṁ prēṣitā īśvarasya saptātmānaḥ|
7 သ ဥပါဂတျ တသျ သိံဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏကရာတ် တတ် ပတြံ ဂၖဟီတဝါန်၊
sa upāgatya tasya siṁhāsanōpaviṣṭajanasya dakṣiṇakarāt tat patraṁ gr̥hītavān|
8 ပတြေ ဂၖဟီတေ စတွာရး ပြာဏိနၑ္စတုရွိံံၑတိပြာစီနာၑ္စ တသျ မေၐၑာဝကသျာန္တိကေ ပြဏိပတန္တိ တေၐာမ် ဧကဲကသျ ကရယော ရွီဏာံ သုဂန္ဓိဒြဝျဲး ပရိပူရ္ဏံ သွရ္ဏမယပါတြဉ္စ တိၐ္ဌတိ တာနိ ပဝိတြလောကာနာံ ပြာရ္ထနာသွရူပါဏိ၊
patrē gr̥hītē catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya mēṣaśāvakasyāntikē praṇipatanti tēṣām ēkaikasya karayō rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralōkānāṁ prārthanāsvarūpāṇi|
9 အပရံ တေ နူတနမေကံ ဂီတမဂါယန်, ယထာ, ဂြဟီတုံ ပတြိကာံ တသျ မုဒြာ မောစယိတုံ တထာ၊ တွမေဝါရှသိ ယသ္မာတ် တွံ ဗလိဝတ် ဆေဒနံ ဂတး၊ သရွွာဘျော ဇာတိဘာၐာဘျး သရွွသ္မာဒ် ဝံၑဒေၑတး၊ ဤၑွရသျ ကၖတေ 'သ္မာန် တွံ သွီယရက္တေန ကြီတဝါန်၊
aparaṁ tē nūtanamēkaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mōcayituṁ tathā| tvamēvārhasi yasmāt tvaṁ balivat chēdanaṁ gataḥ| sarvvābhyō jātibhāṣābhyaḥ sarvvasmād vaṁśadēśataḥ| īśvarasya kr̥tē 'smān tvaṁ svīyaraktēna krītavān|
10 အသ္မဒီၑွရပက္ၐေ 'သ္မာန် နၖပတီန် ယာဇကာနပိ၊ ကၖတဝါံသ္တေန ရာဇတွံ ကရိၐျာမော မဟီတလေ။
asmadīśvarapakṣē 'smān nr̥patīn yājakānapi| kr̥tavāṁstēna rājatvaṁ kariṣyāmō mahītalē||
11 အပရံ နိရီက္ၐမာဏေန မယာ သိံဟာသနသျ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စ ပရိတော ဗဟူနာံ ဒူတာနာံ ရဝး ၑြုတး, တေၐာံ သံချာ အယုတာယုတာနိ သဟသြသဟသ္တြာဏိ စ၊
aparaṁ nirīkṣamāṇēna mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca paritō bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, tēṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
12 တဲရုစ္စဲရိဒမ် ဥက္တံ, ပရာကြမံ ဓနံ ဇ္ဉာနံ ၑက္တိံ ဂေါ်ရဝမာဒရံ၊ ပြၑံသာဉ္စာရှတိ ပြာပ္တုံ ဆေဒိတော မေၐၑာဝကး။
tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chēditō mēṣaśāvakaḥ||
13 အပရံ သွရ္ဂမရ္တ္တျပါတာလသာဂရေၐု ယာနိ ဝိဒျန္တေ တေၐာံ သရွွေၐာံ သၖၐ္ဋဝသ္တူနာံ ဝါဂိယံ မယာ ၑြုတာ, ပြၑံသာံ ဂေါ်ရဝံ ၑော်ရျျမ် အာဓိပတျံ သနာတနံ၊ သိံဟသနောပဝိၐ္ဋၑ္စ မေၐဝတ္သၑ္စ ဂစ္ဆတာံ၊ (aiōn g165)
aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn g165)
14 အပရံ တေ စတွာရး ပြာဏိနး ကထိတဝန္တသ္တထာသ္တု, တတၑ္စတုရွိံၑတိပြာစီနာ အပိ ပြဏိပတျ တမ် အနန္တကာလဇီဝိနံ ပြာဏမန်၊
aparaṁ tē catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

< ပြကာၑိတံ 5 >