< ပြကာၑိတံ 5 >

1 အနန္တရံ တသျ သိဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏသ္တေ 'န္တ ရ္ဗဟိၑ္စ လိခိတံ ပတြမေကံ မယာ ဒၖၐ္ဋံ တတ် သပ္တမုဒြာဘိရင်္ကိတံ၊
anantaraṁ tasya sihāsanopaviṣṭajanasya dakṣiṇaste 'nta rbahiśca likhitaṁ patramekaṁ mayā dṛṣṭaṁ tat saptamudrābhiraṅkitaṁ|
2 တတ္ပၑ္စာဒ် ဧကော ဗလဝါန် ဒူတော ဒၖၐ္ဋး သ ဥစ္စဲး သွရေဏ ဝါစမိမာံ ဃောၐယတိ ကး ပတြမေတဒ် ဝိဝရီတုံ တမ္မုဒြာ မောစယိတုဉ္စာရှတိ?
tatpaścād eko balavān dūto dṛṣṭaḥ sa uccaiḥ svareṇa vācamimāṁ ghoṣayati kaḥ patrametad vivarītuṁ tammudrā mocayituñcārhati?
3 ကိန္တု သွရ္ဂမရ္တ္တျပါတာလေၐု တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စ ကသျာပိ သာမရ္ထျံ နာဘဝတ်၊
kintu svargamarttyapātāleṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
4 အတော ယသ္တတ် ပတြံ ဝိဝရီတုံ နိရီက္ၐိတုဉ္စာရှတိ တာဒၖၑဇနသျာဘာဝါဒ် အဟံ ဗဟု ရောဒိတဝါန်၊
ato yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādṛśajanasyābhāvād ahaṁ bahu roditavān|
5 ကိန္တု တေၐာံ ပြာစီနာနာမ် ဧကော ဇနော မာမဝဒတ် မာ ရောဒီး ပၑျ ယော ယိဟူဒါဝံၑီယး သိံဟော ဒါယူဒေါ မူလသွရူပၑ္စာသ္တိ သ ပတြသျ တသျ သပ္တမုဒြာဏာဉ္စ မောစနာယ ပြမူတဝါန်၊
kintu teṣāṁ prācīnānām eko jano māmavadat mā rodīḥ paśya yo yihūdāvaṁśīyaḥ siṁho dāyūdo mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mocanāya pramūtavān|
6 အပရံ သိံဟာသနသျ စတုရ္ဏာံ ပြာဏိနာံ ပြာစီနဝရ္ဂသျ စ မဓျ ဧကော မေၐၑာဝကော မယာ ဒၖၐ္ဋး သ ဆေဒိတ ဣဝ တသျ သပ္တၑၖင်္ဂါဏိ သပ္တလောစနာနိ စ သန္တိ တာနိ ကၖတ္သ္နာံ ပၖထိဝီံ ပြေၐိတာ ဤၑွရသျ သပ္တာတ္မာနး၊
aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|
7 သ ဥပါဂတျ တသျ သိံဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏကရာတ် တတ် ပတြံ ဂၖဟီတဝါန်၊
sa upāgatya tasya siṁhāsanopaviṣṭajanasya dakṣiṇakarāt tat patraṁ gṛhītavān|
8 ပတြေ ဂၖဟီတေ စတွာရး ပြာဏိနၑ္စတုရွိံံၑတိပြာစီနာၑ္စ တသျ မေၐၑာဝကသျာန္တိကေ ပြဏိပတန္တိ တေၐာမ် ဧကဲကသျ ကရယော ရွီဏာံ သုဂန္ဓိဒြဝျဲး ပရိပူရ္ဏံ သွရ္ဏမယပါတြဉ္စ တိၐ္ဌတိ တာနိ ပဝိတြလောကာနာံ ပြာရ္ထနာသွရူပါဏိ၊
patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|
9 အပရံ တေ နူတနမေကံ ဂီတမဂါယန်, ယထာ, ဂြဟီတုံ ပတြိကာံ တသျ မုဒြာ မောစယိတုံ တထာ၊ တွမေဝါရှသိ ယသ္မာတ် တွံ ဗလိဝတ် ဆေဒနံ ဂတး၊ သရွွာဘျော ဇာတိဘာၐာဘျး သရွွသ္မာဒ် ဝံၑဒေၑတး၊ ဤၑွရသျ ကၖတေ 'သ္မာန် တွံ သွီယရက္တေန ကြီတဝါန်၊
aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|
10 အသ္မဒီၑွရပက္ၐေ 'သ္မာန် နၖပတီန် ယာဇကာနပိ၊ ကၖတဝါံသ္တေန ရာဇတွံ ကရိၐျာမော မဟီတလေ။
asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||
11 အပရံ နိရီက္ၐမာဏေန မယာ သိံဟာသနသျ ပြာဏိစတုၐ္ဋယသျ ပြာစီနဝရ္ဂသျ စ ပရိတော ဗဟူနာံ ဒူတာနာံ ရဝး ၑြုတး, တေၐာံ သံချာ အယုတာယုတာနိ သဟသြသဟသ္တြာဏိ စ၊
aparaṁ nirīkṣamāṇena mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca parito bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, teṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
12 တဲရုစ္စဲရိဒမ် ဥက္တံ, ပရာကြမံ ဓနံ ဇ္ဉာနံ ၑက္တိံ ဂေါ်ရဝမာဒရံ၊ ပြၑံသာဉ္စာရှတိ ပြာပ္တုံ ဆေဒိတော မေၐၑာဝကး။
tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ||
13 အပရံ သွရ္ဂမရ္တ္တျပါတာလသာဂရေၐု ယာနိ ဝိဒျန္တေ တေၐာံ သရွွေၐာံ သၖၐ္ဋဝသ္တူနာံ ဝါဂိယံ မယာ ၑြုတာ, ပြၑံသာံ ဂေါ်ရဝံ ၑော်ရျျမ် အာဓိပတျံ သနာတနံ၊ သိံဟသနောပဝိၐ္ဋၑ္စ မေၐဝတ္သၑ္စ ဂစ္ဆတာံ၊ (aiōn g165)
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn g165)
14 အပရံ တေ စတွာရး ပြာဏိနး ကထိတဝန္တသ္တထာသ္တု, တတၑ္စတုရွိံၑတိပြာစီနာ အပိ ပြဏိပတျ တမ် အနန္တကာလဇီဝိနံ ပြာဏမန်၊
aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|

< ပြကာၑိတံ 5 >