< ပြကာၑိတံ 22 +
1 အနန္တရံ သ သ္ဖဋိကဝတ် နိရ္မ္မလမ် အမၖတတောယသျ သြောတော မာမ် အဥရ္ၑယတ် တဒ် ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနာတ် နိရ္ဂစ္ဆတိ၊
anantara. m sa spha. tikavat nirmmalam am. rtatoyasya sroto maam aur"sayat tad ii"svarasya me. sa"saavakasya ca si. mhaasanaat nirgacchati|
2 နဂရျျာ မာရ္ဂမဓျေ တသျာ နဒျား ပါရ္ၑွယောရမၖတဝၖက္ၐာ ဝိဒျန္တေ တေၐာံ ဒွါဒၑဖလာနိ ဘဝန္တိ, ဧကဲကော ဝၖက္ၐး ပြတိမာသံ သွဖလံ ဖလတိ တဒွၖက္ၐပတြာဏိ စာနျဇာတီယာနာမ် အာရောဂျဇနကာနိ၊
nagaryyaa maargamadhye tasyaa nadyaa. h paar"svayoram. rtav. rk. saa vidyante te. saa. m dvaada"saphalaani bhavanti, ekaiko v. rk. sa. h pratimaasa. m svaphala. m phalati tadv. rk. sapatraa. ni caanyajaatiiyaanaam aarogyajanakaani|
3 အပရံ ကိမပိ ၑာပဂြသ္တံ ပုန ရ္န ဘဝိၐျတိ တသျာ မဓျ ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနံ သ္ထာသျတိ တသျ ဒါသာၑ္စ တံ သေဝိၐျန္တေ၊
apara. m kimapi "saapagrasta. m puna rna bhavi. syati tasyaa madhya ii"svarasya me. sa"saavakasya ca si. mhaasana. m sthaasyati tasya daasaa"sca ta. m sevi. syante|
4 တသျ ဝဒနဒရ္ၑနံ ပြာပ္သျန္တိ ဘာလေၐု စ တသျ နာမ လိခိတံ ဘဝိၐျတိ၊
tasya vadanadar"sana. m praapsyanti bhaale. su ca tasya naama likhita. m bhavi. syati|
5 တဒါနီံ ရာတြိး ပုန ရ္န ဘဝိၐျတိ ယတး ပြဘုး ပရမေၑွရသ္တာန် ဒီပယိၐျတိ တေ စာနန္တကာလံ ယာဝဒ် ရာဇတွံ ကရိၐျန္တေ၊ (aiōn )
tadaanii. m raatri. h puna rna bhavi. syati yata. h prabhu. h parame"svarastaan diipayi. syati te caanantakaala. m yaavad raajatva. m kari. syante| (aiōn )
6 အနန္တရံ သ မာမ် အဝဒတ်, ဝါကျာနီမာနိ ဝိၑွာသျာနိ သတျာနိ စ, အစိရာဒ် ယဲ ရ္ဘဝိတဝျံ တာနိ သွဒါသာန် ဇ္ဉာပယိတုံ ပဝိတြဘဝိၐျဒွါဒိနာံ ပြဘုး ပရမေၑွရး သွဒူတံ ပြေၐိတဝါန်၊
anantara. m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya. m taani svadaasaan j naapayitu. m pavitrabhavi. syadvaadinaa. m prabhu. h parame"svara. h svaduuta. m pre. sitavaan|
7 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧတဒ္ဂြန္ထသျ ဘဝိၐျဒွါကျာနိ ယး ပါလယတိ သ ဧဝ ဓနျး၊
pa"syaaha. m tuur. nam aagacchaami, etadgranthasya bhavi. syadvaakyaani ya. h paalayati sa eva dhanya. h|
8 ယောဟနဟမ် ဧတာနိ ၑြုတဝါန် ဒၖၐ္ဋဝါံၑ္စာသ္မိ ၑြုတွာ ဒၖၐ္ဋွာ စ တဒ္ဒရ္ၑကဒူတသျ ပြဏာမာရ္ထံ တစ္စရဏယောရန္တိကေ 'ပတံ၊
yohanaham etaani "srutavaan d. r.s. tavaa. m"scaasmi "srutvaa d. r.s. tvaa ca taddar"sakaduutasya pra. naamaartha. m taccara. nayorantike. apata. m|
9 တတး သ မာမ် အဝဒတ် သာဝဓာနော ဘဝ မဲဝံ ကၖရု, တွယာ တဝ ဘြာတၖဘိ ရ္ဘဝိၐျဒွါဒိဘိရေတဒ္ဂြန္ထသ္ထဝါကျပါလနကာရိဘိၑ္စ သဟဒါသော 'ဟံ၊ တွမ် ဤၑွရံ ပြဏမ၊
tata. h sa maam avadat saavadhaano bhava maiva. m k. rru, tvayaa tava bhraat. rbhi rbhavi. syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso. aha. m| tvam ii"svara. m pra. nama|
10 သ ပုန ရ္မာမ် အဝဒတ်, ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျာနိ တွယာ န မုဒြာင်္ကယိတဝျာနိ ယတး သမယော နိကဋဝရ္တ္တီ၊
sa puna rmaam avadat, etadgranthasthabhavi. syadvaakyaani tvayaa na mudraa"nkayitavyaani yata. h samayo nika. tavarttii|
11 အဓရ္မ္မာစာရ ဣတး ပရမပျဓရ္မ္မမ် အာစရတု, အမေဓျာစာရ ဣတး ပရမပျမေဓျမ် အာစရတု ဓရ္မ္မာစာရ ဣတး ပရမပိ ဓရ္မ္မမ် အာစရတု ပဝိတြာစာရၑ္စေတး ပရမပိ ပဝိတြမ် အာစရတု၊
adharmmaacaara ita. h paramapyadharmmam aacaratu, amedhyaacaara ita. h paramapyamedhyam aacaratu dharmmaacaara ita. h paramapi dharmmam aacaratu pavitraacaara"sceta. h paramapi pavitram aacaratu|
12 ပၑျာဟံ တူရ္ဏမ် အာဂစ္ဆာမိ, ဧကဲကသ္မဲ သွကြိယာနုယာယိဖလဒါနာရ္ထံ မဒ္ဒါတဝျဖလံ မမ သမဝရ္တ္တိ၊
pa"syaaha. m tuur. nam aagacchaami, ekaikasmai svakriyaanuyaayiphaladaanaartha. m maddaatavyaphala. m mama samavartti|
13 အဟံ ကး က္ၐၑ္စ ပြထမး ၑေၐၑ္စာဒိရန္တၑ္စ၊
aha. m ka. h k. sa"sca prathama. h "se. sa"scaadiranta"sca|
14 အမုတဝၖက္ၐသျာဓိကာရပြာပ္တျရ္ထံ ဒွါရဲ ရ္နဂရပြဝေၑာရ္ထဉ္စ ယေ တသျာဇ္ဉား ပါလယန္တိ တ ဧဝ ဓနျား၊
amutav. rk. sasyaadhikaarapraaptyartha. m dvaarai rnagaraprave"saartha nca ye tasyaaj naa. h paalayanti ta eva dhanyaa. h|
15 ကုက္ကုရဲ ရ္မာယာဝိဘိး ပုင်္ဂါမိဘိ ရ္နရဟန္တၖဘိ ရ္ဒေဝါရ္စ္စကဲး သရွွဲရနၖတေ ပြီယမာဏဲရနၖတာစာရိဘိၑ္စ ဗဟိး သ္ထာတဝျံ၊
kukkurai rmaayaavibhi. h pu"ngaamibhi rnarahant. rbhi rdevaarccakai. h sarvvairan. rte priiyamaa. nairan. rtaacaaribhi"sca bahi. h sthaatavya. m|
16 မဏ္ဍလီၐု ယုၐ္မဘျမေတေၐာံ သာက္ၐျဒါနာရ္ထံ ယီၑုရဟံ သွဒူတံ ပြေၐိတဝါန်, အဟမေဝ ဒါယူဒေါ မူလံ ဝံၑၑ္စ, အဟံ တေဇောမယပြဘာတီယတာရာသွရူပး၊
ma. n.dalii. su yu. smabhyamete. saa. m saak. syadaanaartha. m yii"suraha. m svaduuta. m pre. sitavaan, ahameva daayuudo muula. m va. m"sa"sca, aha. m tejomayaprabhaatiiyataaraasvaruupa. h|
17 အာတ္မာ ကနျာ စ ကထယတး, တွယာဂမျတာံ၊ ၑြောတာပိ ဝဒတု, အာဂမျတာမိတိ၊ ယၑ္စ တၖၐာရ္တ္တး သ အာဂစ္ဆတု ယၑ္စေစ္ဆတိ သ ဝိနာ မူလျံ ဇီဝနဒါယိ ဇလံ ဂၖဟ္လာတု၊
aatmaa kanyaa ca kathayata. h, tvayaagamyataa. m| "srotaapi vadatu, aagamyataamiti| ya"sca t. r.saartta. h sa aagacchatu ya"scecchati sa vinaa muulya. m jiivanadaayi jala. m g. rhlaatu|
18 ယး ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျာနိ ၑၖဏောတိ တသ္မာ အဟံ သာက္ၐျမိဒံ ဒဒါမိ, ကၑ္စိဒ် ယဒျပရံ ကိမပျေတေၐု ယောဇယတိ တရှီၑွရောဂြန္ထေ'သ္မိန် လိခိတာန် ဒဏ္ဍာန် တသ္မိန္နေဝ ယောဇယိၐျတိ၊
ya. h ka"scid etadgranthasthabhavi. syadvaakyaani "s. r.noti tasmaa aha. m saak. syamida. m dadaami, ka"scid yadyapara. m kimapyete. su yojayati tarhii"svarogranthe. asmin likhitaan da. n.daan tasminneva yojayi. syati|
19 ယဒိ စ ကၑ္စိဒ် ဧတဒ္ဂြန္ထသ္ထဘဝိၐျဒွါကျေဘျး ကိမပျပဟရတိ တရှီၑွရော ဂြန္ထေ 'သ္မိန် လိခိတာတ် ဇီဝနဝၖက္ၐာတ် ပဝိတြနဂရာစ္စ တသျာံၑမပဟရိၐျတိ၊
yadi ca ka"scid etadgranthasthabhavi. syadvaakyebhya. h kimapyapaharati tarhii"svaro granthe. asmin likhitaat jiivanav. rk. saat pavitranagaraacca tasyaa. m"samapahari. syati|
20 ဧတတ် သာက္ၐျံ ယော ဒဒါတိ သ ဧဝ ဝက္တိ သတျမ် အဟံ တူရ္ဏမ် အာဂစ္ဆာမိ၊ တထာသ္တု၊ ပြဘော ယီၑော, အာဂမျတာံ ဘဝတာ၊
etat saak. sya. m yo dadaati sa eva vakti satyam aha. m tuur. nam aagacchaami| tathaastu| prabho yii"so, aagamyataa. m bhavataa|
21 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟး သရွွေၐု ယုၐ္မာသု ဝရ္တ္တတာံ၊ အာမေန်၊
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraha. h sarvve. su yu. smaasu varttataa. m|aamen|