< ပြကာၑိတံ 2 >

1 ဣဖိၐသ္ထသမိတေ ရ္ဒူတံ ပြတိ တွမ် ဣဒံ လိခ; ယော ဒက္ၐိဏကရေဏ သပ္တ တာရာ ဓာရယတိ သပ္တာနာံ သုဝရ္ဏဒီပဝၖက္ၐာဏာံ မဓျေ ဂမနာဂမနေ ကရောတိ စ တေနေဒမ် ဥစျတေ၊
iphiṣasthasamite rdūtaṁ prati tvam idaṁ likha; yo dakṣiṇakareṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavṛkṣāṇāṁ madhye gamanāgamane karoti ca tenedam ucyate|
2 တဝ ကြိယား ၑြမး သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တွံ ဒုၐ္ဋာန် သောဎုံ န ၑက္နောၐိ ယေ စ ပြေရိတာ န သန္တး သွာန် ပြေရိတာန် ဝဒန္တိ တွံ တာန် ပရီက္ၐျ မၖၐာဘာၐိဏော ဝိဇ္ဉာတဝါန်,
tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,
3 အပရံ တွံ တိတိက္ၐာံ ဝိဒဓာသိ မမ နာမာရ္ထံ ဗဟု သောဎဝါနသိ တထာပိ န ပရျျက္လာမျသ္တဒပိ ဇာနာမိ၊
aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu soḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|
4 ကိဉ္စ တဝ ဝိရုဒ္ဓံ မယဲတတ် ဝက္တဝျံ ယတ် တဝ ပြထမံ ပြေမ တွယာ ဝျဟီယတ၊
kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prema tvayā vyahīyata|
5 အတး ကုတး ပတိတော 'သိ တတ် သ္မၖတွာ မနး ပရာဝရ္တ္တျ ပူရွွီယကြိယား ကုရု န စေတ် တွယာ မနသိ န ပရိဝရ္တ္တိတေ 'ဟံ တူရ္ဏမ် အာဂတျ တဝ ဒီပဝၖက္ၐံ သွသ္ထာနာဒ် အပသာရယိၐျာမိ၊
ataḥ kutaḥ patito 'si tat smṛtvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cet tvayā manasi na parivarttite 'haṁ tūrṇam āgatya tava dīpavṛkṣaṁ svasthānād apasārayiṣyāmi|
6 တထာပိ တဝေၐ ဂုဏော ဝိဒျတေ ယတ် နီကလာယတီယလောကာနာံ ယား ကြိယာ အဟမ် ၒတီယေ တာသ္တွမပိ ၒတီယမေ၊
tathāpi taveṣa guṇo vidyate yat nīkalāyatīyalokānāṁ yāḥ kriyā aham ṛtīye tāstvamapi ṛtīyame|
7 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇနော ဇယတိ တသ္မာ အဟမ် ဤၑွရသျာရာမသ္ထဇီဝနတရေား ဖလံ ဘောက္တုံ ဒါသျာမိ၊
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|
8 အပရံ သ္မုရ္ဏာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ; ယ အာဒိရန္တၑ္စ ယော မၖတဝါန် ပုနရ္ဇီဝိတဝါံၑ္စ တေနေဒမ် ဥစျတေ,
aparaṁ smurṇāsthasamite rdūtaṁ pratīdaṁ likha; ya ādirantaśca yo mṛtavān punarjīvitavāṁśca tenedam ucyate,
9 တဝ ကြိယား က္လေၑော ဒဲနျဉ္စ မမ ဂေါစရား ကိန္တု တွံ ဓနဝါနသိ ယေ စ ယိဟူဒီယာ န သန္တး ၑယတာနသျ သမာဇား သန္တိ တထာပိ သွာန် ယိဟူဒီယာန် ဝဒန္တိ တေၐာံ နိန္ဒာမပျဟံ ဇာနာမိ၊
tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|
10 တွယာ ယော ယး က္လေၑး သောဎဝျသ္တသ္မာတ် မာ ဘဲၐီး ပၑျ ၑယတာနော ယုၐ္မာကံ ပရီက္ၐာရ္ထံ ကာံၑ္စိတ် ကာရာယာံ နိက္ၐေပ္သျတိ ဒၑ ဒိနာနိ ယာဝတ် က္လေၑော ယုၐ္မာသု ဝရ္တ္တိၐျတေ စ၊ တွံ မၖတျုပရျျန္တံ ဝိၑွာသျော ဘဝ တေနာဟံ ဇီဝနကိရီဋံ တုဘျံ ဒါသျာမိ၊
tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
11 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇယတိ သ ဒွိတီယမၖတျုနာ န ဟိံသိၐျတေ၊
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|
12 အပရံ ပရ္ဂာမသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ, ယသ္တီက္ၐ္ဏံ ဒွိဓာရံ ခင်္ဂံ ဓာရယတိ သ ဧဝ ဘာၐတေ၊
aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|
13 တဝ ကြိယာ မမ ဂေါစရား, ယတြ ၑယတာနသျ သိံဟာသနံ တတြဲဝ တွံ ဝသသိ တဒပိ ဇာနာမိ၊ တွံ မမ နာမ ဓာရယသိ မဒ္ဘက္တေရသွီကာရသ္တွယာ န ကၖတော မမ ဝိၑွာသျသာက္ၐိဏ အာန္တိပါး သမယေ 'ပိ န ကၖတး၊ သ တု ယုၐ္မန္မဓျေ 'ဃာနိ ယတး ၑယတာနသ္တတြဲဝ နိဝသတိ၊
tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|
14 တထာပိ တဝ ဝိရုဒ္ဓံ မမ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ဒေဝပြသာဒါဒနာယ ပရဒါရဂမနာယ စေသြာယေလး သန္တာနာနာံ သမ္မုခ ဥန္မာထံ သ္ထာပယိတုံ ဗာလာက် ယေနာၑိက္ၐျတ တသျ ဗိလိယမး ၑိက္ၐာဝလမ္ဗိနသ္တဝ ကေစိတ် ဇနာသ္တတြ သန္တိ၊
tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|
15 တထာ နီကလာယတီယာနာံ ၑိက္ၐာဝလမ္ဗိနသ္တဝ ကေစိတ် ဇနာ အပိ သန္တိ တဒေဝါဟမ် ၒတီယေ၊
tathā nīkalāyatīyānāṁ śikṣāvalambinastava kecit janā api santi tadevāham ṛtīye|
16 အတော ဟေတောသ္တွံ မနး ပရိဝရ္တ္တယ န စေဒဟံ တွရယာ တဝ သမီပမုပသ္ထာယ မဒွက္တသ္ထခင်္ဂေန တဲး သဟ ယောတ္သျာမိ၊
ato hetostvaṁ manaḥ parivarttaya na cedahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgena taiḥ saha yotsyāmi|
17 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊ ယော ဇနော ဇယတိ တသ္မာ အဟံ ဂုပ္တမာန္နာံ ဘောက္တုံ ဒါသျာမိ ၑုဘြပြသ္တရမပိ တသ္မဲ ဒါသျာမိ တတြ ပြသ္တရေ နူတနံ နာမ လိခိတံ တစ္စ ဂြဟီတာရံ ဝိနာ နာနျေန ကေနာပျဝဂမျတေ၊
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|
18 အပရံ ထုယာတီရာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ၊ ယသျ လောစနေ ဝဟ္နိၑိခါသဒၖၑေ စရဏော် စ သုပိတ္တလသင်္ကာၑော် သ ဤၑွရပုတြော ဘာၐတေ,
aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,
19 တဝ ကြိယား ပြေမ ဝိၑွာသး ပရိစရျျာ သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တဝ ပြထမကြိယာဘျး ၑေၐကြိယား ၑြေၐ္ဌာသ္တဒပိ ဇာနာမိ၊
tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|
20 တထာပိ တဝ ဝိရုဒ္ဓံ မယာ ကိဉ္စိဒ် ဝက္တဝျံ ယတော ယာ ဤၐေဗလ္နာမိကာ ယောၐိတ် သွာံ ဘဝိၐျဒွါဒိနီံ မနျတေ ဝေၑျာဂမနာယ ဒေဝပြသာဒါၑနာယ စ မမ ဒါသာန် ၑိက္ၐယတိ ဘြာမယတိ စ သာ တွယာ န နိဝါရျျတေ၊
tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|
21 အဟံ မနးပရိဝရ္တ္တနာယ တသျဲ သမယံ ဒတ္တဝါန် ကိန္တု သာ သွီယဝေၑျာကြိယာတော မနးပရိဝရ္တ္တယိတုံ နာဘိလၐတိ၊
ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|
22 ပၑျာဟံ တာံ ၑယျာယာံ နိက္ၐေပ္သျာမိ, ယေ တယာ သာရ္ဒ္ဓံ ဝျဘိစာရံ ကုရွွန္တိ တေ ယဒိ သွကြိယာဘျော မနာံသိ န ပရာဝရ္တ္တယန္တိ တရှိ တာနပိ မဟာက္လေၑေ နိက္ၐေပ္သျာမိ
paśyāhaṁ tāṁ śayyāyāṁ nikṣepsyāmi, ye tayā sārddhaṁ vyabhicāraṁ kurvvanti te yadi svakriyābhyo manāṁsi na parāvarttayanti tarhi tānapi mahākleśe nikṣepsyāmi
23 တသျား သန္တာနာံၑ္စ မၖတျုနာ ဟနိၐျာမိ၊ တေနာဟမ် အန္တးကရဏာနာံ မနသာဉ္စာနုသန္ဓာနကာရီ ယုၐ္မာကမေကဲကသ္မဲ စ သွကြိယာဏာံ ဖလံ မယာ ဒါတဝျမိတိ သရွွား သမိတယော ဇ္ဉာသျန္တိ၊
tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|
24 အပရမ် အဝၑိၐ္ဋာန် ထုယာတီရသ္ထလောကာန် အရ္ထတော ယာဝန္တသ္တာံ ၑိက္ၐာံ န ဓာရယန္တိ ယေ စ ကဲၑ္စိတ် ၑယတာနသျ ဂမ္ဘီရာရ္ထာ ဥစျန္တေ တာန် ယေ နာဝဂတဝန္တသ္တာနဟံ ဝဒါမိ ယုၐ္မာသု ကမပျပရံ ဘာရံ နာရောပယိၐျာမိ;
aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;
25 ကိန္တု ယဒ် ယုၐ္မာကံ ဝိဒျတေ တတ် မမာဂမနံ ယာဝဒ် ဓာရယတ၊
kintu yad yuṣmākaṁ vidyate tat mamāgamanaṁ yāvad dhārayata|
26 ယော ဇနော ဇယတိ ၑေၐပရျျန္တံ မမ ကြိယား ပါလယတိ စ တသ္မာ အဟမ် အနျဇာတီယာနာမ် အာဓိပတျံ ဒါသျာမိ;
yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
27 ပိတၖတော မယာ ယဒွတ် ကရ္တၖတွံ လဗ္ဓံ တဒွတ် သော 'ပိ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ တေန မၖဒ္ဘါဇနာနီဝ တေ စူရ္ဏာ ဘဝိၐျန္တိ၊
pitṛto mayā yadvat kartṛtvaṁ labdhaṁ tadvat so 'pi lauhadaṇḍena tān cārayiṣyati tena mṛdbhājanānīva te cūrṇā bhaviṣyanti|
28 အပရမ် အဟံ တသ္မဲ ပြဘာတီယတာရာမ် အပိ ဒါသျာမိ၊
aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|
29 ယသျ ၑြောတြံ ဝိဒျတေ သ သမိတီး ပြတျုစျမာနာမ် အာတ္မနး ကထာံ ၑၖဏောတု၊
yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|

< ပြကာၑိတံ 2 >