< ပြကာၑိတံ 19 >

1 တတး ပရံ သွရ္ဂသ္ထာနာံ မဟာဇနတာယာ မဟာၑဗ္ဒော 'ယံ မယာ ၑြူတး, ဗြူတ ပရေၑွရံ ဓနျမ် အသ္မဒီယော ယ ဤၑွရး၊ တသျာဘဝတ် ပရိတြာဏာံ ပြဘာဝၑ္စ ပရာကြမး၊
tataḥ paraṁ svargasthānāṁ mahājanatāyā mahāśabdo 'yaṁ mayā śrūtaḥ, brūta pareśvaraṁ dhanyam asmadīyo ya īśvaraḥ| tasyābhavat paritrāṇāṁ prabhāvaśca parākramaḥ|
2 ဝိစာရာဇ္ဉာၑ္စ တသျဲဝ သတျာ နျာယျာ ဘဝန္တိ စ၊ ယာ သွဝေၑျာကြိယာဘိၑ္စ ဝျကရောတ် ကၖတ္သ္နမေဒိနီံ၊ တာံ သ ဒဏ္ဍိတဝါန် ဝေၑျာံ တသျာၑ္စ ကရတသ္တထာ၊ ၑောဏိတသျ သွဒါသာနာံ သံၑောဓံ သ ဂၖဟီတဝါန်။
vicārājñāśca tasyaiva satyā nyāyyā bhavanti ca| yā svaveśyākriyābhiśca vyakarot kṛtsnamedinīṁ| tāṁ sa daṇḍitavān veśyāṁ tasyāśca karatastathā| śoṇitasya svadāsānāṁ saṁśodhaṁ sa gṛhītavān||
3 ပုနရပိ တဲရိဒမုက္တံ ယထာ, ဗြူတ ပရေၑွရံ ဓနျံ ယန္နိတျံ နိတျမေဝ စ၊ တသျာ ဒါဟသျ ဓူမော 'သော် ဒိၑမူရ္ဒ္ဓွမုဒေၐျတိ။ (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
4 တတး ပရံ စတုရွွိံၑတိပြာစီနာၑ္စတွာရး ပြာဏိနၑ္စ ပြဏိပတျ သိံဟာသနောပဝိၐ္ဋမ် ဤၑွရံ ပြဏမျာဝဒန်, တထာသ္တု ပရမေၑၑ္စ သရွွဲရေဝ ပြၑသျတာံ။
tataḥ paraṁ caturvviṁśatiprācīnāścatvāraḥ prāṇinaśca praṇipatya siṁhāsanopaviṣṭam īśvaraṁ praṇamyāvadan, tathāstu parameśaśca sarvvaireva praśasyatāṁ||
5 အနန္တရံ သိံဟာသနမဓျာဒ် ဧၐ ရဝေါ နိရ္ဂတော, ယထာ, ဟေ ဤၑွရသျ ဒါသေယာသ္တဒ္ဘက္တား သကလာ နရား၊ ယူယံ က္ၐုဒြာ မဟာန္တၑ္စ ပြၑံသတ ဝ ဤၑွရံ။
anantaraṁ siṁhāsanamadhyād eṣa ravo nirgato, yathā, he īśvarasya dāseyāstadbhaktāḥ sakalā narāḥ| yūyaṁ kṣudrā mahāntaśca praśaṁsata va īśvaraṁ||
6 တတး ပရံ မဟာဇနတာယား ၑဗ္ဒ ဣဝ ဗဟုတောယာနာဉ္စ ၑဗ္ဒ ဣဝ ဂၖရုတရသ္တနိတာနာဉ္စ ၑဗ္ဒ ဣဝ ၑဗ္ဒော 'ယံ မယာ ၑြုတး, ဗြူတ ပရေၑွရံ ဓနျံ ရာဇတွံ ပြာပ္တဝါန် ယတး၊ သ ပရမေၑွရော 'သ္မာကံ ယး သရွွၑက္တိမာန် ပြဘုး၊
tataḥ paraṁ mahājanatāyāḥ śabda iva bahutoyānāñca śabda iva gṛrutarastanitānāñca śabda iva śabdo 'yaṁ mayā śrutaḥ, brūta pareśvaraṁ dhanyaṁ rājatvaṁ prāptavān yataḥ| sa parameśvaro 'smākaṁ yaḥ sarvvaśaktimān prabhuḥ|
7 ကီရ္တ္တယာမး သ္တဝံ တသျ ဟၖၐ္ဋာၑ္စောလ္လာသိတာ ဝယံ၊ ယန္မေၐၑာဝကသျဲဝ ဝိဝါဟသမယော 'ဘဝတ်၊ ဝါဂ္ဒတ္တာ စာဘဝတ် တသ္မဲ ယာ ကနျာ သာ သုသဇ္ဇိတာ၊
kīrttayāmaḥ stavaṁ tasya hṛṣṭāścollāsitā vayaṁ| yanmeṣaśāvakasyaiva vivāhasamayo 'bhavat| vāgdattā cābhavat tasmai yā kanyā sā susajjitā|
8 ပရိဓာနာယ တသျဲ စ ဒတ္တး ၑုဘြး သုစေလကး။
paridhānāya tasyai ca dattaḥ śubhraḥ sucelakaḥ||
9 သ သုစေလကး ပဝိတြလောကာနာံ ပုဏျာနိ၊ တတး သ မာမ် ဥက္တဝါန် တွမိဒံ လိခ မေၐၑာဝကသျ ဝိဝါဟဘောဇျာယ ယေ နိမန္တြိတာသ္တေ ဓနျာ ဣတိ၊ ပုနရပိ မာမ် အဝဒတ်, ဣမာနီၑွရသျ သတျာနိ ဝါကျာနိ၊
sa sucelakaḥ pavitralokānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha meṣaśāvakasya vivāhabhojyāya ye nimantritāste dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|
10 အနန္တရံ အဟံ တသျ စရဏယောရန္တိကေ နိပတျ တံ ပြဏန္တုမုဒျတး၊ တတး သ မာမ် ဥက္တဝါန် သာဝဓာနသ္တိၐ္ဌ မဲဝံ ကုရု ယီၑေား သာက္ၐျဝိၑိၐ္ဋဲသ္တဝ ဘြာတၖဘိသ္တွယာ စ သဟဒါသော 'ဟံ၊ ဤၑွရမေဝ ပြဏမ ယသ္မာဒ် ယီၑေား သာက္ၐျံ ဘဝိၐျဒွါကျသျ သာရံ၊
anantaraṁ ahaṁ tasya caraṇayorantike nipatya taṁ praṇantumudyataḥ|tataḥ sa mām uktavān sāvadhānastiṣṭha maivaṁ kuru yīśoḥ sākṣyaviśiṣṭaistava bhrātṛbhistvayā ca sahadāso 'haṁ| īśvarameva praṇama yasmād yīśoḥ sākṣyaṁ bhaviṣyadvākyasya sāraṁ|
11 အနန္တရံ မယာ မုက္တး သွရ္ဂော ဒၖၐ္ဋး, ဧကး ၑွေတဝရ္ဏော 'ၑွော 'ပိ ဒၖၐ္ဋသ္တဒါရူဎော ဇနော ဝိၑွာသျး သတျမယၑ္စေတိ နာမ္နာ ချာတး သ ယာထာရ္ထျေန ဝိစာရံ ယုဒ္ဓဉ္စ ကရောတိ၊
anantaraṁ mayā muktaḥ svargo dṛṣṭaḥ, ekaḥ śvetavarṇo 'śvo 'pi dṛṣṭastadārūḍho jano viśvāsyaḥ satyamayaśceti nāmnā khyātaḥ sa yāthārthyena vicāraṁ yuddhañca karoti|
12 တသျ နေတြေ 'ဂ္နိၑိခါတုလျေ ၑိရသိ စ ဗဟုကိရီဋာနိ ဝိဒျန္တေ တတြ တသျ နာမ လိခိတမသ္တိ တမေဝ ဝိနာ နာပရး ကော 'ပိ တန္နာမ ဇာနာတိ၊
tasya netre 'gniśikhātulye śirasi ca bahukirīṭāni vidyante tatra tasya nāma likhitamasti tameva vinā nāparaḥ ko 'pi tannāma jānāti|
13 သ ရုဓိရမဂ္နေန ပရိစ္ဆဒေနာစ္ဆာဒိတ ဤၑွရဝါဒ ဣတိ နာမ္နာဘိဓီယတေ စ၊
sa rudhiramagnena paricchadenācchādita īśvaravāda iti nāmnābhidhīyate ca|
14 အပရံ သွရ္ဂသ္ထသဲနျာနိ ၑွေတာၑွာရူဎာနိ ပရိဟိတနိရ္မ္မလၑွေတသူက္ၐ္မဝသ္တြာဏိ စ ဘူတွာ တမနုဂစ္ဆန္တိ၊
aparaṁ svargasthasainyāni śvetāśvārūḍhāni parihitanirmmalaśvetasūkṣmavastrāṇi ca bhūtvā tamanugacchanti|
15 တသျ ဝက္တြာဒ် ဧကသ္တီက္ၐဏး ခင်္ဂေါ နိရ္ဂစ္ဆတိ တေန ခင်္ဂေန သရွွဇာတီယာသ္တေနာဃာတိတဝျား သ စ လော်ဟဒဏ္ဍေန တာန် စာရယိၐျတိ သရွွၑက္တိမတ ဤၑွရသျ ပြစဏ္ဍကောပရသောတ္ပာဒကဒြာက္ၐာကုဏ္ဍေ ယဒျတ် တိၐ္ဌတိ တတ် သရွွံ သ ဧဝ ပဒါဘျာံ ပိနၐ္ဋိ၊
tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|
16 အပရံ တသျ ပရိစ္ဆဒ ဥရသိ စ ရာဇ္ဉာံ ရာဇာ ပြဘူနာံ ပြဘုၑ္စေတိ နာမ နိခိတမသ္တိ၊
aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|
17 အနန္တရံ သူရျျေ တိၐ္ဌန် ဧကော ဒူတော မယာ ဒၖၐ္ဋး, အာကာၑမဓျ ဥဍ္ဍီယမာနာန် သရွွာန် ပက္ၐိဏး ပြတိ သ ဥစ္စဲးသွရေဏေဒံ ဃောၐယတိ, အတြာဂစ္ဆတ၊
anantaraṁ sūryye tiṣṭhan eko dūto mayā dṛṣṭaḥ, ākāśamadhya uḍḍīyamānān sarvvān pakṣiṇaḥ prati sa uccaiḥsvareṇedaṁ ghoṣayati, atrāgacchata|
18 ဤၑွရသျ မဟာဘောဇျေ မိလတ, ရာဇ္ဉာံ ကြဝျာဏိ သေနာပတီနာံ ကြဝျာဏိ ဝီရာဏာံ ကြဝျာဏျၑွာနာံ တဒါရူဎာနာဉ္စ ကြဝျာဏိ ဒါသမုက္တာနာံ က္ၐုဒြမဟတာံ သရွွေၐာမေဝ ကြဝျာဏိ စ ယုၐ္မာဘိ ရ္ဘက္ၐိတဝျာနိ၊
īśvarasya mahābhojye milata, rājñāṁ kravyāṇi senāpatīnāṁ kravyāṇi vīrāṇāṁ kravyāṇyaśvānāṁ tadārūḍhānāñca kravyāṇi dāsamuktānāṁ kṣudramahatāṁ sarvveṣāmeva kravyāṇi ca yuṣmābhi rbhakṣitavyāni|
19 တတး ပရံ တေနာၑွာရူဎဇနေန တဒီယသဲနျဲၑ္စ သာရ္ဒ္ဓံ ယုဒ္ဓံ ကရ္တ္တုံ သ ပၑုး ပၖထိဝျာ ရာဇာနသ္တေၐာံ သဲနျာနိ စ သမာဂစ္ဆန္တီတိ မယာ ဒၖၐ္ဋံ၊
tataḥ paraṁ tenāśvārūḍhajanena tadīyasainyaiśca sārddhaṁ yuddhaṁ karttuṁ sa paśuḥ pṛthivyā rājānasteṣāṁ sainyāni ca samāgacchantīti mayā dṛṣṭaṁ|
20 တတး သ ပၑု ရ္ဓၖတော ယၑ္စ မိထျာဘဝိၐျဒွက္တာ တသျာန္တိကေ စိတြကရ္မ္မာဏိ ကုရွွန် တဲရေဝ ပၑွင်္ကဓာရိဏသ္တတ္ပြတိမာပူဇကာံၑ္စ ဘြမိတဝါန် သော 'ပိ တေန သာရ္ဒ္ဓံ ဓၖတး၊ တော် စ ဝဟ္နိဂန္ဓကဇွလိတဟြဒေ ဇီဝန္တော် နိက္ၐိပ္တော်၊ (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
21 အဝၑိၐ္ဋာၑ္စ တသျာၑွာရူဎသျ ဝက္တြနိရ္ဂတခင်္ဂေန ဟတား, တေၐာံ ကြဝျဲၑ္စ ပက္ၐိဏး သရွွေ တၖပ္တိံ ဂတား၊
avaśiṣṭāśca tasyāśvārūḍhasya vaktranirgatakhaṅgena hatāḥ, teṣāṁ kravyaiśca pakṣiṇaḥ sarvve tṛptiṁ gatāḥ|

< ပြကာၑိတံ 19 >