< ပြကာၑိတံ 16 >

1 တတး ပရံ မန္ဒိရာတ် တာန် သပ္တဒူတာန် သမ္ဘာၐမာဏ ဧၐ မဟာရဝေါ မယာၑြာဝိ, ယူယံ ဂတွာ တေဘျး သပ္တကံသေဘျ ဤၑွရသျ ကြောဓံ ပၖထိဝျာံ သြာဝယတ၊
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|
2 တတး ပြထမော ဒူတော ဂတွာ သွကံသေ ယဒျဒ် အဝိဒျတ တတ် ပၖထိဝျာမ် အသြာဝယတ် တသ္မာတ် ပၑေား ကလင်္ကဓာရိဏာံ တတ္ပြတိမာပူဇကာနာံ မာနဝါနာံ ၑရီရေၐု ဝျထာဇနကာ ဒုၐ္ဋဝြဏာ အဘဝန်၊
tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan|
3 တတး ပရံ ဒွိတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သမုဒြေ 'သြာဝယတ် တေန သ ကုဏပသ္ထၑောဏိတရူပျဘဝတ် သမုဒြေ သ္ထိတာၑ္စ သရွွေ ပြာဏိနော မၖတျုံ ဂတား၊
tataḥ paraṁ dvitīyō dūtaḥ svakaṁsē yadyad avidyata tat samudrē 'srāvayat tēna sa kuṇapasthaśōṇitarūpyabhavat samudrē sthitāśca sarvvē prāṇinō mr̥tyuṁ gatāḥ|
4 အပရံ တၖတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ နဒီၐု ဇလပြသြဝဏေၐု စာသြာဝယတ် တတသ္တာနိ ရက္တမယာနျဘဝန်၊ အပရံ တောယာနာမ် အဓိပသျ ဒူတသျ ဝါဂိယံ မယာ ၑြုတာ၊
aparaṁ tr̥tīyō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇēṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ tōyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 ဝရ္တ္တမာနၑ္စ ဘူတၑ္စ ဘဝိၐျံၑ္စ ပရမေၑွရး၊ တွမေဝ နျာယျကာရီ ယဒ် ဧတာဒၖက် တွံ ဝျစာရယး၊
varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|
6 ဘဝိၐျဒွါဒိသာဓူနာံ ရက္တံ တဲရေဝ ပါတိတံ၊ ၑောဏိတံ တွန္တု တေဘျော 'ဒါသ္တတ္ပာနံ တေၐု ယုဇျတေ။
bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||
7 အနန္တရံ ဝေဒီတော ဘာၐမာဏသျ ကသျစိဒ် အယံ ရဝေါ မယာ ၑြုတး, ဟေ ပရၑွရ သတျံ တတ် ဟေ သရွွၑက္တိမန် ပြဘော၊ သတျာ နျာယျာၑ္စ သရွွာ ဟိ ဝိစာရာဇ္ဉာသ္တွဒီယကား။
anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 အနန္တရံ စတုရ္ထော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ သူရျျေ 'သြာဝယတ် တသ္မဲ စ ဝဟ္နိနာ မာနဝါန် ဒဂ္ဓုံ သာမရ္ထျမ် အဒါယိ၊
anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 တေန မနုၐျာ မဟာတာပေန တာပိတာသ္တေၐာံ ဒဏ္ဍာနာမ် အာဓိပတျဝိၑိၐ္ဋသျေၑွရသျ နာမာနိန္ဒန် တတ္ပြၑံသာရ္ထဉ္စ မနးပရိဝရ္တ္တနံ နာကုရွွန်၊
tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 တတး ပရံ ပဉ္စမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ပၑေား သိံဟာသနေ 'သြာဝယတ် တေန တသျ ရာၐ္ဋြံ တိမိရာစ္ဆန္နမ် အဘဝတ် လောကာၑ္စ ဝေဒနာကာရဏာတ် သွရသနာ အဒံဒၑျတ၊
tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|
11 သွကီယဝျထာဝြဏကာရဏာစ္စ သွရ္ဂသ္ထမ် အနိန္ဒန် သွကြိယာဘျၑ္စ မနာံသိ န ပရာဝရ္တ္တယန်၊
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 တတး ပရံ ၐၐ္ဌော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ဖရာတာချော မဟာနဒေ 'သြာဝယတ် တေန သူရျျောဒယဒိၑ အာဂမိၐျတာံ ရာဇ္ဉာံ မာရ္ဂသုဂမာရ္ထံ တသျ တောယာနိ ပရျျၑုၐျန်၊
tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|
13 အနန္တရံ နာဂသျ ဝဒနာတ် ပၑော ရွဒနာတ် မိထျာဘဝိၐျဒွါဒိနၑ္စ ဝဒနာတ် နိရ္ဂစ္ဆန္တသ္တြယော 'ၑုစယ အာတ္မာနော မယာ ဒၖၐ္ဋာသ္တေ မဏ္ဍူကာကာရား၊
anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ|
14 တ အာၑ္စရျျကရ္မ္မကာရိဏော ဘူတာနာမ် အာတ္မာနး သန္တိ သရွွၑက္တိမတ ဤၑွရသျ မဟာဒိနေ ယေန ယုဒ္ဓေန ဘဝိတဝျံ တတ္ကၖတေ ကၖတ္သြဇဂတော ရာဇ္ဉား သံဂြဟီတုံ တေၐာံ သန္နိဓိံ နိရ္ဂစ္ဆန္တိ၊
ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti|
15 အပရမ် ဣဗြိဘာၐယာ ဟရ္မ္မဂိဒ္ဒေါနာမကသ္ထနေ တေ သင်္ဂၖဟီတား၊
aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|
16 ပၑျာဟံ စဲရဝဒ် အာဂစ္ဆာမိ ယော ဇနး ပြဗုဒ္ဓသ္တိၐ္ဌတိ ယထာ စ နဂ္နး သန် န ပရျျဋတိ တသျ လဇ္ဇာ စ ယထာ ဒၖၑျာ န ဘဝတိ တထာ သွဝါသာံသိ ရက္ၐတိ သ ဓနျး၊
paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 တတး ပရံ သပ္တမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွမ် အာကာၑေ 'သြာဝယတ် တေန သွရ္ဂီယမန္ဒိရမဓျသ္ထသိံဟာသနာတ် မဟာရဝေါ 'ယံ နိရ္ဂတး သမာပ္တိရဘဝဒိတိ၊
tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi|
18 တဒနန္တရံ တဍိတော ရဝါး သ္တနိတာနိ စာဘဝန်, ယသ္မိန် ကာလေ စ ပၖထိဝျာံ မနုၐျား သၖၐ္ဋာသ္တမ် အာရဘျ ယာဒၖင်္မဟာဘူမိကမ္ပး ကဒါပိ နာဘဝတ် တာဒၖဂ် ဘူကမ္ပော 'ဘဝတ်၊
tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|
19 တဒါနီံ မဟာနဂရီ တြိခဏ္ဍာ ဇာတာ ဘိန္နဇာတီယာနာံ နဂရာဏိ စ နျပတန် မဟာဗာဗိလ် စေၑွရေဏ သွကီယပြစဏ္ဍကောပမဒိရာပါတြဒါနာရ္ထံ သံသ္မၖတာ၊
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā|
20 ဒွီပါၑ္စ ပလာယိတာ ဂိရယၑ္စာန္တဟိတား၊
dvīpāśca palāyitā girayaścāntahitāḥ|
21 ဂဂနမဏ္ဍလာစ္စ မနုၐျာဏာမ် ဥပရျျေကဲကဒြောဏပရိမိတၑိလာနာံ မဟာဝၖၐ္ဋိရဘဝတ် တစ္ဆိလာဝၖၐ္ဋေး က္လေၑာတ် မနုၐျာ ဤၑွရမ် အနိန္ဒမ် ယတသ္တဇ္ဇာတး က္လေၑော 'တီဝ မဟာန်၊
gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|

< ပြကာၑိတံ 16 >