< ဖိလိပိနး 4 >

1 ဟေ မဒီယာနန္ဒမုကုဋသွရူပါး ပြိယတမာ အဘီၐ္ဋတမာ ဘြာတရး, ဟေ မမ သ္နေဟပါတြား, ယူယမ် ဣတ္ထံ ပဘော် သ္ထိရာသ္တိၐ္ဌတ၊
hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 ဟေ ဣဝဒိယေ ဟေ သုန္တုခိ ယုဝါံ ပြဘော် ဧကဘာဝေ ဘဝတမ် ဧတဒ် အဟံ ပြာရ္ထယေ၊
hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē|
3 ဟေ မမ သတျ သဟကာရိန် တွာမပိ ဝိနီယ ဝဒါမိ ဧတယောရုပကာရသ္တွယာ ကြိယတာံ ယတသ္တေ က္လီမိနာဒိဘိး သဟကာရိဘိး သာရ္ဒ္ဓံ သုသံဝါဒပြစာရဏာယ မမ သာဟာယျာရ္ထံ ပရိၑြမမ် အကုရွွတာံ တေၐာံ သရွွေၐာံ နာမာနိ စ ဇီဝနပုသ္တကေ လိခိတာနိ ဝိဒျန္တေ၊
hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē|
4 ယူယံ ပြဘော် သရွွဒါနန္ဒတ၊ ပုန ရွဒါမိ ယူယမ် အာနန္ဒတ၊
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 ယုၐ္မာကံ ဝိနီတတွံ သရွွမာနဝဲ ရ္ဇ္ဉာယတာံ, ပြဘုး သန္နိဓော် ဝိဒျတေ၊
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|
6 ယူယံ ကိမပိ န စိန္တယတ ကိန္တု ဓနျဝါဒယုက္တာဘျာံ ပြာရ္ထနာယာဉ္စာဘျာံ သရွွဝိၐယေ သွပြာရ္ထနီယမ် ဤၑွရာယ နိဝေဒယတ၊
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|
7 တထာ ကၖတ ဤၑွရီယာ ယာ ၑာန္တိး သရွွာံ ဗုဒ္ဓိမ် အတိၑေတေ သာ ယုၐ္မာကံ စိတ္တာနိ မနာံသိ စ ခြီၐ္ဋေ ယီၑော် ရက္ၐိၐျတိ၊
tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati|
8 ဟေ ဘြာတရး, ၑေၐေ ဝဒါမိ ယဒျတ် သတျမ် အာဒရဏီယံ နျာယျံ သာဓု ပြိယံ သုချာတမ် အနျေဏ ယေန ကေနစိတ် ပြကာရေဏ ဝါ ဂုဏယုက္တံ ပြၑံသနီယံ ဝါ ဘဝတိ တတြဲဝ မနာံသိ နိဓဓွံ၊
hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 ယူယံ မာံ ဒၖၐ္ဋွာ ၑြုတွာ စ ယဒျတ် ၑိက္ၐိတဝန္တော ဂၖဟီတဝန္တၑ္စ တဒေဝါစရတ တသ္မာတ် ၑာန္တိဒါယက ဤၑွရော ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထာသျတိ၊
yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|
10 မမောပကာရာယ ယုၐ္မာကံ ယာ စိန္တာ ပူရွွမ် အာသီတ် ကိန္တု ကရ္မ္မဒွါရံ န ပြာပ္နောတ် ဣဒါနီံ သာ ပုနရဖလတ် ဣတျသ္မိန် ပြဘော် မမ ပရမာဟ္လာဒေါ'ဇာယတ၊
mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata|
11 အဟံ ယဒ် ဒဲနျကာရဏာဒ် ဣဒံ ဝဒါမိ တန္နဟိ ယတော မမ ယာ ကာစိဒ် အဝသ္ထာ ဘဝေတ် တသျာံ သန္တောၐ္ဋုမ် အၑိက္ၐယံ၊
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|
12 ဒရိဒြတာံ ဘောက္တုံ ၑက္နောမိ ဓနာဎျတာမ် အပိ ဘောက္တုံ ၑက္နောမိ သရွွထာ သရွွဝိၐယေၐု ဝိနီတော'ဟံ ပြစုရတာံ က္ၐုဓာဉ္စ ဓနံ ဒဲနျဉ္စာဝဂတော'သ္မိ၊
daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi|
13 မမ ၑက္တိဒါယကေန ခြီၐ္ဋေန သရွွမေဝ မယာ ၑကျံ ဘဝတိ၊
mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|
14 ကိန္တု ယုၐ္မာဘိ ရ္ဒဲနျနိဝါရဏာယ မာမ် ဥပကၖတျ သတ္ကရ္မ္မာကာရိ၊
kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri|
15 ဟေ ဖိလိပီယလောကား, သုသံဝါဒသျောဒယကာလေ ယဒါဟံ မာကိဒနိယာဒေၑာတ် ပြတိၐ္ဌေ တဒါ ကေဝလာန် ယုၐ္မာန် ဝိနာပရယာ ကယာပိ သမိတျာ သဟ ဒါနာဒါနယော ရ္မမ ကော'ပိ သမ္ဗန္ဓော နာသီဒ် ဣတိ ယူယမပိ ဇာနီထ၊
hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha|
16 ယတော ယုၐ္မာဘိ ရ္မမ ပြယောဇနာယ ထိၐလနီကီနဂရမပိ မာံ ပြတိ ပုနး ပုနရ္ဒာနံ ပြေၐိတံ၊
yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ|
17 အဟံ ယဒ် ဒါနံ မၖဂယေ တန္နဟိ ကိန္တု ယုၐ္မာကံ လာဘဝရ္ဒ္ဓကံ ဖလံ မၖဂယေ၊
ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|
18 ကိန္တု မမ ကသျာပျဘာဝေါ နာသ္တိ သရွွံ ပြစုရမ် အာသ္တေ ယတ ဤၑွရသျ ဂြာဟျံ တုၐ္ဋိဇနကံ သုဂန္ဓိနဲဝေဒျသွရူပံ ယုၐ္မာကံ ဒါနံ ဣပါဖြဒိတာဒ် ဂၖဟီတွာဟံ ပရိတၖပ္တော'သ္မိ၊
kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|
19 မမေၑွရော'ပိ ခြီၐ္ဋေန ယီၑုနာ သွကီယဝိဘဝနိဓိတး ပြယောဇနီယံ သရွွဝိၐယံ ပူရ္ဏရူပံ ယုၐ္မဘျံ ဒေယာတ်၊
mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|
20 အသ္မာကံ ပိတုရီၑွရသျ ဓနျဝါဒေါ'နန္တကာလံ ယာဝဒ် ဘဝတု၊ အာမေန်၊ (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165)
21 ယူယံ ယီၑုခြီၐ္ဋသျဲကဲကံ ပဝိတြဇနံ နမသ္ကုရုတ၊ မမ သင်္ဂိဘြာတရော ယူၐ္မာန် နမသ္ကုရွွတေ၊
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē|
22 သရွွေ ပဝိတြလောကာ ဝိၑေၐတး ကဲသရသျ ပရိဇနာ ယုၐ္မာန် နမသ္ကုရွွတေ၊
sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|
23 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ပြသာဒး သရွွာန် ယုၐ္မာန် ပြတိ ဘူယာတ်၊ အာမေန်၊
asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|

< ဖိလိပိနး 4 >