< ဖိလောမောနး 1 >

1 ခြီၐ္ဋသျ ယီၑော ရ္ဗန္ဒိဒါသး ပေါ်လသ္တီထိယနာမာ ဘြာတာ စ ပြိယံ သဟကာရိဏံ ဖိလီမောနံ
khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ
2 ပြိယာမ် အာပ္ပိယာံ သဟသေနာမ် အာရ္ခိပ္ပံ ဖိလီမောနသျ ဂၖဟေ သ္ထိတာံ သမိတိဉ္စ ပြတိ ပတြံ လိခတး၊
priyām āppiyāṁ sahasēnām ārkhippaṁ philīmōnasya gr̥hē sthitāṁ samitiñca prati patraṁ likhataḥ|
3 အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မာန် ပြတိ ၑာန္တိမ် အနုဂြဟဉ္စ ကြိယာသ္တာံ၊
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 ပြဘုံ ယီၑုံ ပြတိ သရွွာန် ပဝိတြလောကာန် ပြတိ စ တဝ ပြေမဝိၑွာသယော ရွၖတ္တာန္တံ နိၑမျာဟံ
prabhuṁ yīśuṁ prati sarvvān pavitralōkān prati ca tava prēmaviśvāsayō rvr̥ttāntaṁ niśamyāhaṁ
5 ပြာရ္ထနာသမယေ တဝ နာမောစ္စာရယန် နိရန္တရံ မမေၑွရံ ဓနျံ ဝဒါမိ၊
prārthanāsamayē tava nāmōccārayan nirantaraṁ mamēśvaraṁ dhanyaṁ vadāmi|
6 အသ္မာသု ယဒျတ် သော်ဇနျံ ဝိဒျတေ တတ် သရွွံ ခြီၐ္ဋံ ယီၑုံ ယတ် ပြတိ ဘဝတီတိ ဇ္ဉာနာယ တဝ ဝိၑွာသမူလိကာ ဒါနၑီလတာ ယတ် သဖလာ ဘဝေတ် တဒဟမ် ဣစ္ဆာမိ၊
asmāsu yadyat saujanyaṁ vidyatē tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavēt tadaham icchāmi|
7 ဟေ ဘြာတး, တွယာ ပဝိတြလောကာနာံ ပြာဏ အာပျာယိတာ အဘဝန် ဧတသ္မာတ် တဝ ပြေမ္နာသ္မာကံ မဟာန် အာနန္ဒး သာန္တွနာ စ ဇာတး၊
hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 တွယာ ယတ် ကရ္တ္တဝျံ တတ် တွာမ် အာဇ္ဉာပယိတုံ ယဒျပျဟံ ခြီၐ္ဋေနာတီဝေါတ္သုကော ဘဝေယံ တထာပိ ဝၖဒ္ဓ
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭēnātīvōtsukō bhavēyaṁ tathāpi vr̥ddha
9 ဣဒါနီံ ယီၑုခြီၐ္ဋသျ ဗန္ဒိဒါသၑ္စဲဝမ္ဘူတော ယး ပေါ်လး သော'ဟံ တွာံ ဝိနေတုံ ဝရံ မနျေ၊
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|
10 အတး ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ယမဇနယံ တံ မဒီယတနယမ် ဩနီၐိမမ် အဓိ တွာံ ဝိနယေ၊
ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|
11 သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|
12 တမေဝါဟံ တဝ သမီပံ ပြေၐယာမိ, အတော မဒီယပြာဏသွရူပး သ တွယာနုဂၖဟျတာံ၊
tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|
13 သုသံဝါဒသျ ကၖတေ ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ပရိစာရကမိဝ တံ သွသန္နိဓော် ဝရ္တ္တယိတုမ် အဲစ္ဆံ၊
susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 ကိန္တု တဝ သော်ဇနျံ ယဒ် ဗလေန န ဘူတွာ သွေစ္ဆာယား ဖလံ ဘဝေတ် တဒရ္ထံ တဝ သမ္မတိံ ဝိနာ ကိမပိ ကရ္တ္တဝျံ နာမနျေ၊
kintu tava saujanyaṁ yad balēna na bhūtvā svēcchāyāḥ phalaṁ bhavēt tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanyē|
15 ကော ဇာနာတိ က္ၐဏကာလာရ္ထံ တွတ္တသ္တသျ ဝိစ္ဆေဒေါ'ဘဝဒ် ဧတသျာယမ် အဘိပြာယော ယတ် တွမ် အနန္တကာလာရ္ထံ တံ လပ္သျသေ (aiōnios g166)
kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios g166)
16 ပုန ရ္ဒာသမိဝ လပ္သျသေ တန္နဟိ ကိန္တု ဒါသာတ် ၑြေၐ္ဌံ မမ ပြိယံ တဝ စ ၑာရီရိကသမ္ဗန္ဓာတ် ပြဘုသမ္ဗန္ဓာစ္စ တတော'ဓိကံ ပြိယံ ဘြာတရမိဝ၊
puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|
17 အတော ဟေတော ရျဒိ မာံ သဟဘာဂိနံ ဇာနာသိ တရှိ မာမိဝ တမနုဂၖဟာဏ၊
atō hētō ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugr̥hāṇa|
18 တေန ယဒိ တဝ ကိမပျပရာဒ္ဓံ တုဘျံ ကိမပိ ဓာရျျတေ ဝါ တရှိ တတ် မမေတိ ဝိဒိတွာ ဂဏယ၊
tēna yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyatē vā tarhi tat mamēti viditvā gaṇaya|
19 အဟံ တတ် ပရိၑောတ္သျာမိ, ဧတတ် ပေါ်လော'ဟံ သွဟသ္တေန လိခါမိ, ယတသ္တွံ သွပြာဏာန် အပိ မဟျံ ဓာရယသိ တဒ် ဝက္တုံ နေစ္ဆာမိ၊
ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|
20 ဘော ဘြာတး, ပြဘေား ကၖတေ မမ ဝါဉ္ဆာံ ပူရယ ခြီၐ္ဋသျ ကၖတေ မမ ပြာဏာန် အာပျာယယ၊
bhō bhrātaḥ, prabhōḥ kr̥tē mama vāñchāṁ pūraya khrīṣṭasya kr̥tē mama prāṇān āpyāyaya|
21 တဝါဇ္ဉာဂြာဟိတွေ ဝိၑွသျ မယာ ဧတတ် လိချတေ မယာ ယဒုစျတေ တတော'ဓိကံ တွယာ ကာရိၐျတ ဣတိ ဇာနာမိ၊
tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 တတ္ကရဏသမယေ မဒရ္ထမပိ ဝါသဂၖဟံ တွယာ သဇ္ဇီကြိယတာံ ယတော ယုၐ္မာကံ ပြာရ္ထနာနာံ ဖလရူပေါ ဝရ ဣဝါဟံ ယုၐ္မဘျံ ဒါယိၐျေ မမေတိ ပြတျာၑာ ဇာယတေ၊
tatkaraṇasamayē madarthamapi vāsagr̥haṁ tvayā sajjīkriyatāṁ yatō yuṣmākaṁ prārthanānāṁ phalarūpō vara ivāhaṁ yuṣmabhyaṁ dāyiṣyē mamēti pratyāśā jāyatē|
23 ခြီၐ္ဋသျ ယီၑား ကၖတေ မယာ သဟ ဗန္ဒိရိပါဖြာ
khrīṣṭasya yīśāḥ kr̥tē mayā saha bandiripāphrā
24 မမ သဟကာရိဏော မာရ္က အာရိၐ္ဋာရ္ခော ဒီမာ လူကၑ္စ တွာံ နမသ္ကာရံ ဝေဒယန္တိ၊
mama sahakāriṇō mārka āriṣṭārkhō dīmā lūkaśca tvāṁ namaskāraṁ vēdayanti|
25 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟော ယုၐ္မာကမ် အာတ္မနာ သဟ ဘူယာတ်၊ အာမေန်၊
asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmākam ātmanā saha bhūyāt| āmēn|

< ဖိလောမောနး 1 >