< ဖိလောမောနး 1 >

1 ခြီၐ္ဋသျ ယီၑော ရ္ဗန္ဒိဒါသး ပေါ်လသ္တီထိယနာမာ ဘြာတာ စ ပြိယံ သဟကာရိဏံ ဖိလီမောနံ
khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
2 ပြိယာမ် အာပ္ပိယာံ သဟသေနာမ် အာရ္ခိပ္ပံ ဖိလီမောနသျ ဂၖဟေ သ္ထိတာံ သမိတိဉ္စ ပြတိ ပတြံ လိခတး၊
priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
3 အသ္မာကံ တာတ ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ ယုၐ္မာန် ပြတိ ၑာန္တိမ် အနုဂြဟဉ္စ ကြိယာသ္တာံ၊
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
4 ပြဘုံ ယီၑုံ ပြတိ သရွွာန် ပဝိတြလောကာန် ပြတိ စ တဝ ပြေမဝိၑွာသယော ရွၖတ္တာန္တံ နိၑမျာဟံ
prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
5 ပြာရ္ထနာသမယေ တဝ နာမောစ္စာရယန် နိရန္တရံ မမေၑွရံ ဓနျံ ဝဒါမိ၊
prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
6 အသ္မာသု ယဒျတ် သော်ဇနျံ ဝိဒျတေ တတ် သရွွံ ခြီၐ္ဋံ ယီၑုံ ယတ် ပြတိ ဘဝတီတိ ဇ္ဉာနာယ တဝ ဝိၑွာသမူလိကာ ဒါနၑီလတာ ယတ် သဖလာ ဘဝေတ် တဒဟမ် ဣစ္ဆာမိ၊
asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
7 ဟေ ဘြာတး, တွယာ ပဝိတြလောကာနာံ ပြာဏ အာပျာယိတာ အဘဝန် ဧတသ္မာတ် တဝ ပြေမ္နာသ္မာကံ မဟာန် အာနန္ဒး သာန္တွနာ စ ဇာတး၊
he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
8 တွယာ ယတ် ကရ္တ္တဝျံ တတ် တွာမ် အာဇ္ဉာပယိတုံ ယဒျပျဟံ ခြီၐ္ဋေနာတီဝေါတ္သုကော ဘဝေယံ တထာပိ ဝၖဒ္ဓ
tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
9 ဣဒါနီံ ယီၑုခြီၐ္ဋသျ ဗန္ဒိဒါသၑ္စဲဝမ္ဘူတော ယး ပေါ်လး သော'ဟံ တွာံ ဝိနေတုံ ဝရံ မနျေ၊
idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
10 အတး ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ယမဇနယံ တံ မဒီယတနယမ် ဩနီၐိမမ် အဓိ တွာံ ဝိနယေ၊
ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
11 သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊
sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
12 တမေဝါဟံ တဝ သမီပံ ပြေၐယာမိ, အတော မဒီယပြာဏသွရူပး သ တွယာနုဂၖဟျတာံ၊
tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
13 သုသံဝါဒသျ ကၖတေ ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ပရိစာရကမိဝ တံ သွသန္နိဓော် ဝရ္တ္တယိတုမ် အဲစ္ဆံ၊
susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
14 ကိန္တု တဝ သော်ဇနျံ ယဒ် ဗလေန န ဘူတွာ သွေစ္ဆာယား ဖလံ ဘဝေတ် တဒရ္ထံ တဝ သမ္မတိံ ဝိနာ ကိမပိ ကရ္တ္တဝျံ နာမနျေ၊
kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
15 ကော ဇာနာတိ က္ၐဏကာလာရ္ထံ တွတ္တသ္တသျ ဝိစ္ဆေဒေါ'ဘဝဒ် ဧတသျာယမ် အဘိပြာယော ယတ် တွမ် အနန္တကာလာရ္ထံ တံ လပ္သျသေ (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
16 ပုန ရ္ဒာသမိဝ လပ္သျသေ တန္နဟိ ကိန္တု ဒါသာတ် ၑြေၐ္ဌံ မမ ပြိယံ တဝ စ ၑာရီရိကသမ္ဗန္ဓာတ် ပြဘုသမ္ဗန္ဓာစ္စ တတော'ဓိကံ ပြိယံ ဘြာတရမိဝ၊
puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
17 အတော ဟေတော ရျဒိ မာံ သဟဘာဂိနံ ဇာနာသိ တရှိ မာမိဝ တမနုဂၖဟာဏ၊
ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
18 တေန ယဒိ တဝ ကိမပျပရာဒ္ဓံ တုဘျံ ကိမပိ ဓာရျျတေ ဝါ တရှိ တတ် မမေတိ ဝိဒိတွာ ဂဏယ၊
tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
19 အဟံ တတ် ပရိၑောတ္သျာမိ, ဧတတ် ပေါ်လော'ဟံ သွဟသ္တေန လိခါမိ, ယတသ္တွံ သွပြာဏာန် အပိ မဟျံ ဓာရယသိ တဒ် ဝက္တုံ နေစ္ဆာမိ၊
ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
20 ဘော ဘြာတး, ပြဘေား ကၖတေ မမ ဝါဉ္ဆာံ ပူရယ ခြီၐ္ဋသျ ကၖတေ မမ ပြာဏာန် အာပျာယယ၊
bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
21 တဝါဇ္ဉာဂြာဟိတွေ ဝိၑွသျ မယာ ဧတတ် လိချတေ မယာ ယဒုစျတေ တတော'ဓိကံ တွယာ ကာရိၐျတ ဣတိ ဇာနာမိ၊
tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
22 တတ္ကရဏသမယေ မဒရ္ထမပိ ဝါသဂၖဟံ တွယာ သဇ္ဇီကြိယတာံ ယတော ယုၐ္မာကံ ပြာရ္ထနာနာံ ဖလရူပေါ ဝရ ဣဝါဟံ ယုၐ္မဘျံ ဒါယိၐျေ မမေတိ ပြတျာၑာ ဇာယတေ၊
tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
23 ခြီၐ္ဋသျ ယီၑား ကၖတေ မယာ သဟ ဗန္ဒိရိပါဖြာ
khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
24 မမ သဟကာရိဏော မာရ္က အာရိၐ္ဋာရ္ခော ဒီမာ လူကၑ္စ တွာံ နမသ္ကာရံ ဝေဒယန္တိ၊
mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
25 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟော ယုၐ္မာကမ် အာတ္မနာ သဟ ဘူယာတ်၊ အာမေန်၊
asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|

< ဖိလောမောနး 1 >