< မထိး 7 >

1 ယထာ ယူယံ ဒေါၐီကၖတာ န ဘဝထ, တတ္ကၖတေ'နျံ ဒေါၐိဏံ မာ ကုရုတ၊
yathā yūyaṁ dōṣīkr̥tā na bhavatha, tatkr̥tē'nyaṁ dōṣiṇaṁ mā kuruta|
2 ယတော ယာဒၖၑေန ဒေါၐေဏ ယူယံ ပရာန် ဒေါၐိဏး ကုရုထ, တာဒၖၑေန ဒေါၐေဏ ယူယမပိ ဒေါၐီကၖတာ ဘဝိၐျထ, အနျဉ္စ ယေန ပရိမာဏေန ယုၐ္မာဘိး ပရိမီယတေ, တေနဲဝ ပရိမာဏေန ယုၐ္မတ္ကၖတေ ပရိမာယိၐျတေ၊
yatō yādr̥śēna dōṣēṇa yūyaṁ parān dōṣiṇaḥ kurutha, tādr̥śēna dōṣēṇa yūyamapi dōṣīkr̥tā bhaviṣyatha, anyañca yēna parimāṇēna yuṣmābhiḥ parimīyatē, tēnaiva parimāṇēna yuṣmatkr̥tē parimāyiṣyatē|
3 အပရဉ္စ နိဇနယနေ ယာ နာသာ ဝိဒျတေ, တာမ် အနာလောစျ တဝ သဟဇသျ လောစနေ ယတ် တၖဏမ် အာသ္တေ, တဒေဝ ကုတော ဝီက္ၐသေ?
aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē?
4 တဝ နိဇလောစနေ နာသာယာံ ဝိဒျမာနာယာံ, ဟေ ဘြာတး, တဝ နယနာတ် တၖဏံ ဗဟိၐျရ္တုံ အနုဇာနီဟိ, ကထာမေတာံ နိဇသဟဇာယ ကထံ ကထယိတုံ ၑက္နောၐိ?
tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?
5 ဟေ ကပဋိန်, အာဒေါ် နိဇနယနာတ် နာသာံ ဗဟိၐ္ကုရု တတော နိဇဒၖၐ္ဋော် သုပြသန္နာယာံ တဝ ဘြာတၖ ရ္လောစနာတ် တၖဏံ ဗဟိၐ္ကရ္တုံ ၑက္ၐျသိ၊
hē kapaṭin, ādau nijanayanāt nāsāṁ bahiṣkuru tatō nijadr̥ṣṭau suprasannāyāṁ tava bhrātr̥ rlōcanāt tr̥ṇaṁ bahiṣkartuṁ śakṣyasi|
6 အနျဉ္စ သာရမေယေဘျး ပဝိတြဝသ္တူနိ မာ ဝိတရတ, ဝရာဟာဏာံ သမက္ၐဉ္စ မုက္တာ မာ နိက္ၐိပတ; နိက္ၐေပဏာတ် တေ တား သရွွား ပဒဲ ရ္ဒလယိၐျန္တိ, ပရာဝၖတျ ယုၐ္မာနပိ ဝိဒါရယိၐျန္တိ၊
anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|
7 ယာစဓွံ တတော ယုၐ္မဘျံ ဒါယိၐျတေ; မၖဂယဓွံ တတ ဥဒ္ဒေၑံ လပ္သျဓွေ; ဒွါရမ် အာဟတ, တတော ယုၐ္မတ္ကၖတေ မုက္တံ ဘဝိၐျတိ၊
yācadhvaṁ tatō yuṣmabhyaṁ dāyiṣyatē; mr̥gayadhvaṁ tata uddēśaṁ lapsyadhvē; dvāram āhata, tatō yuṣmatkr̥tē muktaṁ bhaviṣyati|
8 ယသ္မာဒ် ယေန ယာစျတေ, တေန လဘျတေ; ယေန မၖဂျတေ တေနောဒ္ဒေၑး ပြာပျတေ; ယေန စ ဒွါရမ် အာဟနျတေ, တတ္ကၖတေ ဒွါရံ မောစျတေ၊
yasmād yēna yācyatē, tēna labhyatē; yēna mr̥gyatē tēnōddēśaḥ prāpyatē; yēna ca dvāram āhanyatē, tatkr̥tē dvāraṁ mōcyatē|
9 အာတ္မဇေန ပူပေ ပြာရ္ထိတေ တသ္မဲ ပါၐာဏံ ဝိၑြာဏယတိ,
ātmajēna pūpē prārthitē tasmai pāṣāṇaṁ viśrāṇayati,
10 မီနေ ယာစိတေ စ တသ္မဲ ဘုဇဂံ ဝိတရတိ, ဧတာဒၖၑး ပိတာ ယုၐ္မာကံ မဓျေ က အာသ္တေ?
mīnē yācitē ca tasmai bhujagaṁ vitarati, ētādr̥śaḥ pitā yuṣmākaṁ madhyē ka āstē?
11 တသ္မာဒ် ယူယမ် အဘဒြား သန္တော'ပိ ယဒိ နိဇဗာလကေဘျ ဥတ္တမံ ဒြဝျံ ဒါတုံ ဇာနီထ, တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ သွီယယာစကေဘျး ကိမုတ္တမာနိ ဝသ္တူနိ န ဒါသျတိ?
tasmād yūyam abhadrāḥ santō'pi yadi nijabālakēbhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakēbhyaḥ kimuttamāni vastūni na dāsyati?
12 ယူၐ္မာန် ပြတီတရေၐာံ ယာဒၖၑော ဝျဝဟာရော ယုၐ္မာကံ ပြိယး, ယူယံ တာန် ပြတိ တာဒၖၑာနေဝ ဝျဝဟာရာန် ဝိဓတ္တ; ယသ္မာဒ် ဝျဝသ္ထာဘဝိၐျဒွါဒိနာံ ဝစနာနာမ် ဣတိ သာရမ်၊
yūṣmān pratītarēṣāṁ yādr̥śō vyavahārō yuṣmākaṁ priyaḥ, yūyaṁ tān prati tādr̥śānēva vyavahārān vidhatta; yasmād vyavasthābhaviṣyadvādināṁ vacanānām iti sāram|
13 သင်္ကီရ္ဏဒွါရေဏ ပြဝိၑတ; ယတော နရကဂမနာယ ယဒ် ဒွါရံ တဒ် ဝိသ္တီရ္ဏံ ယစ္စ ဝရ္တ္မ တဒ် ဗၖဟတ် တေန ဗဟဝး ပြဝိၑန္တိ၊
saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|
14 အပရံ သွရ္ဂဂမနာယ ယဒ် ဒွါရံ တတ် ကီဒၖက် သံကီရ္ဏံ၊ ယစ္စ ဝရ္တ္မ တတ် ကီဒၖဂ် ဒုရ္ဂမမ်၊ တဒုဒ္ဒေၐ္ဋာရး ကိယန္တော'လ္ပား၊
aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|
15 အပရဉ္စ ယေ ဇနာ မေၐဝေၑေန ယုၐ္မာကံ သမီပမ် အာဂစ္ဆန္တိ, ကိန္တွန္တရ္ဒုရန္တာ ဝၖကာ ဧတာဒၖၑေဘျော ဘဝိၐျဒွါဒိဘျး သာဝဓာနာ ဘဝတ, ယူယံ ဖလေန တာန် ပရိစေတုံ ၑက္နုထ၊
aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|
16 မနုဇား ကိံ ကဏ္ဋကိနော ဝၖက္ၐာဒ် ဒြာက္ၐာဖလာနိ ၑၖဂါလကောလိတၑ္စ ဥဍုမ္ဗရဖလာနိ ၑာတယန္တိ?
manujāḥ kiṁ kaṇṭakinō vr̥kṣād drākṣāphalāni śr̥gālakōlitaśca uḍumbaraphalāni śātayanti?
17 တဒွဒ် ဥတ္တမ ဧဝ ပါဒပ ဥတ္တမဖလာနိ ဇနယတိ, အဓမပါဒပဧဝါဓမဖလာနိ ဇနယတိ၊
tadvad uttama ēva pādapa uttamaphalāni janayati, adhamapādapaēvādhamaphalāni janayati|
18 ကိန္တူတ္တမပါဒပး ကဒါပျဓမဖလာနိ ဇနယိတုံ န ၑက္နောတိ, တထာဓမောပိ ပါဒပ ဥတ္တမဖလာနိ ဇနယိတုံ န ၑက္နောတိ၊
kintūttamapādapaḥ kadāpyadhamaphalāni janayituṁ na śaknōti, tathādhamōpi pādapa uttamaphalāni janayituṁ na śaknōti|
19 အပရံ ယေ ယေ ပါဒပါ အဓမဖလာနိ ဇနယန္တိ, တေ ကၖတ္တာ ဝဟ္နော် က္ၐိပျန္တေ၊
aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|
20 အတဧဝ ယူယံ ဖလေန တာန် ပရိစေၐျထ၊
ataēva yūyaṁ phalēna tān paricēṣyatha|
21 ယေ ဇနာ မာံ ပြဘုံ ဝဒန္တိ, တေ သရွွေ သွရ္ဂရာဇျံ ပြဝေက္ၐျန္တိ တန္န, ကိန္တု ယော မာနဝေါ မမ သွရ္ဂသ္ထသျ ပိတုရိၐ္ဋံ ကရ္မ္မ ကရောတိ သ ဧဝ ပြဝေက္ၐျတိ၊
yē janā māṁ prabhuṁ vadanti, tē sarvvē svargarājyaṁ pravēkṣyanti tanna, kintu yō mānavō mama svargasthasya pituriṣṭaṁ karmma karōti sa ēva pravēkṣyati|
22 တဒ် ဒိနေ ဗဟဝေါ မာံ ဝဒိၐျန္တိ, ဟေ ပြဘော ဟေ ပြဘော, တဝ နာမ္နာ ကိမသ္မာမိ ရ္ဘဝိၐျဒွါကျံ န ဝျာဟၖတံ? တဝ နာမ္နာ ဘူတား ကိံ န တျာဇိတား? တဝ နာမ္နာ ကိံ နာနာဒ္ဘုတာနိ ကရ္မ္မာဏိ န ကၖတာနိ?
tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kr̥tāni?
23 တဒါဟံ ဝဒိၐျာမိ, ဟေ ကုကရ္မ္မကာရိဏော ယုၐ္မာန် အဟံ န ဝေဒ္မိ, ယူယံ မတ္သမီပါဒ် ဒူရီဘဝတ၊
tadāhaṁ vadiṣyāmi, hē kukarmmakāriṇō yuṣmān ahaṁ na vēdmi, yūyaṁ matsamīpād dūrībhavata|
24 ယး ကၑ္စိတ် မမဲတား ကထား ၑြုတွာ ပါလယတိ, သ ပါၐာဏောပရိ ဂၖဟနိရ္မ္မာတြာ ဇ္ဉာနိနာ သဟ မယောပမီယတေ၊
yaḥ kaścit mamaitāḥ kathāḥ śrutvā pālayati, sa pāṣāṇōpari gr̥hanirmmātrā jñāninā saha mayōpamīyatē|
25 ယတော ဝၖၐ္ဋော် သတျာမ် အာပ္လာဝ အာဂတေ ဝါယော် ဝါတေ စ တေၐု တဒ္ဂေဟံ လဂ္နေၐု ပါၐာဏောပရိ တသျ ဘိတ္တေသ္တန္န ပတတိ
yatō vr̥ṣṭau satyām āplāva āgatē vāyau vātē ca tēṣu tadgēhaṁ lagnēṣu pāṣāṇōpari tasya bhittēstanna patati
26 ကိန္တု ယး ကၑ္စိတ် မမဲတား ကထား ၑြုတွာ န ပါလယတိ သ သဲကတေ ဂေဟနိရ္မ္မာတြာ 'ဇ္ဉာနိနာ ဥပမီယတေ၊
kintu yaḥ kaścit mamaitāḥ kathāḥ śrutvā na pālayati sa saikatē gēhanirmmātrā 'jñāninā upamīyatē|
27 ယတော ဇလဝၖၐ္ဋော် သတျာမ် အာပ္လာဝ အာဂတေ ပဝနေ ဝါတေ စ တဲ ရ္ဂၖဟေ သမာဃာတေ တတ် ပတတိ တတ္ပတနံ မဟဒ် ဘဝတိ၊
yatō jalavr̥ṣṭau satyām āplāva āgatē pavanē vātē ca tai rgr̥hē samāghātē tat patati tatpatanaṁ mahad bhavati|
28 ယီၑုနဲတေၐု ဝါကျေၐု သမာပိတေၐု မာနဝါသ္တဒီယောပဒေၑမ် အာၑ္စရျျံ မေနိရေ၊
yīśunaitēṣu vākyēṣu samāpitēṣu mānavāstadīyōpadēśam āścaryyaṁ mēnirē|
29 ယသ္မာတ် သ ဥပါဓျာယာ ဣဝ တာန် နောပဒိဒေၑ ကိန္တု သမရ္ထပုရုၐဣဝ သမုပဒိဒေၑ၊
yasmāt sa upādhyāyā iva tān nōpadidēśa kintu samarthapuruṣa̮iva samupadidēśa|

< မထိး 7 >