< မထိး 6 >

1 သာဝဓာနာ ဘဝတ, မနုဇာန် ဒရ္ၑယိတုံ တေၐာံ ဂေါစရေ ဓရ္မ္မကရ္မ္မ မာ ကုရုတ, တထာ ကၖတေ ယုၐ္မာကံ သွရ္ဂသ္ထပိတုး သကာၑာတ် ကိဉ္စန ဖလံ န ပြာပ္သျထ၊
sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
2 တွံ ယဒါ ဒဒါသိ တဒါ ကပဋိနော ဇနာ ယထာ မနုဇေဘျး ပြၑံသာံ ပြာပ္တုံ ဘဇနဘဝနေ ရာဇမာရ္ဂေ စ တူရီံ ဝါဒယန္တိ, တထာ မာ ကုရိ, အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ, တေ သွကာယံ ဖလမ် အလဘန္တ၊
tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta|
3 ကိန္တု တွံ ယဒါ ဒဒါသိ, တဒါ နိဇဒက္ၐိဏကရော ယတ် ကရောတိ, တဒ် ဝါမကရံ မာ ဇ္ဉာပယ၊
kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakarō yat karōti, tad vāmakaraṁ mā jñāpaya|
4 တေန တဝ ဒါနံ ဂုပ္တံ ဘဝိၐျတိ ယသ္တု တဝ ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ၊
tēna tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
5 အပရံ ယဒါ ပြာရ္ထယသေ, တဒါ ကပဋိနဣဝ မာ ကုရု, ယသ္မာတ် တေ ဘဇနဘဝနေ ရာဇမာရ္ဂသျ ကောဏေ တိၐ္ဌန္တော လောကာန် ဒရ္ၑယန္တး ပြာရ္ထယိတုံ ပြီယန္တေ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, တေ သွကီယဖလံ ပြာပ္နုဝန်၊
aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
6 တသ္မာတ် ပြာရ္ထနာကာလေ အန္တရာဂါရံ ပြဝိၑျ ဒွါရံ ရုဒွွာ ဂုပ္တံ ပၑျတသ္တဝ ပိတုး သမီပေ ပြာရ္ထယသွ; တေန တဝ ယး ပိတာ ဂုပ္တဒရ္ၑီ, သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ
tasmāt prārthanākālē antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpē prārthayasva; tēna tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
7 အပရံ ပြာရ္ထနာကာလေ ဒေဝပူဇကာဣဝ မုဓာ ပုနရုက္တိံ မာ ကုရု, ယသ္မာတ် တေ ဗောဓန္တေ, ဗဟုဝါရံ ကထာယာံ ကထိတာယာံ တေၐာံ ပြာရ္ထနာ ဂြာဟိၐျတေ၊
aparaṁ prārthanākālē dēvapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt tē bōdhantē, bahuvāraṁ kathāyāṁ kathitāyāṁ tēṣāṁ prārthanā grāhiṣyatē|
8 ယူယံ တေၐာမိဝ မာ ကုရုတ, ယသ္မာတ် ယုၐ္မာကံ ယဒ် ယတ် ပြယောဇနံ ယာစနာတး ပြာဂေဝ ယုၐ္မာကံ ပိတာ တတ် ဇာနာတိ၊
yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti|
9 အတဧဝ ယူယမ ဤဒၖက် ပြာရ္ထယဓွံ, ဟေ အသ္မာကံ သွရ္ဂသ္ထပိတး, တဝ နာမ ပူဇျံ ဘဝတု၊
ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
10 တဝ ရာဇတွံ ဘဝတု; တဝေစ္ဆာ သွရ္ဂေ ယထာ တထဲဝ မေဒိနျာမပိ သဖလာ ဘဝတု၊
tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu|
11 အသ္မာကံ ပြယောဇနီယမ် အာဟာရမ် အဒျ ဒေဟိ၊
asmākaṁ prayōjanīyam āhāram adya dēhi|
12 ဝယံ ယထာ နိဇာပရာဓိနး က္ၐမာမဟေ, တထဲဝါသ္မာကမ် အပရာဓာန် က္ၐမသွ၊
vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva|
13 အသ္မာန် ပရီက္ၐာံ မာနယ, ကိန္တု ပါပါတ္မနော ရက္ၐ; ရာဇတွံ ဂေါ်ရဝံ ပရာကြမး ဧတေ သရွွေ သရွွဒါ တဝ; တထာသ္တု၊
asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|
14 ယဒိ ယူယမ် အနျေၐာမ် အပရာဓာန် က္ၐမဓွေ တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတာပိ ယုၐ္မာန် က္ၐမိၐျတေ;
yadi yūyam anyēṣām aparādhān kṣamadhvē tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyatē;
15 ကိန္တု ယဒိ ယူယမ် အနျေၐာမ် အပရာဓာန် န က္ၐမဓွေ, တရှိ ယုၐ္မာကံ ဇနကောပိ ယုၐ္မာကမ် အပရာဓာန် န က္ၐမိၐျတေ၊
kintu yadi yūyam anyēṣām aparādhān na kṣamadhvē, tarhi yuṣmākaṁ janakōpi yuṣmākam aparādhān na kṣamiṣyatē|
16 အပရမ် ဥပဝါသကာလေ ကပဋိနော ဇနာ မာနုၐာန် ဥပဝါသံ ဇ္ဉာပယိတုံ သွေၐာံ ဝဒနာနိ မ္လာနာနိ ကုရွွန္တိ, ယူယံ တဣဝ ဝိၐဏဝဒနာ မာ ဘဝတ; အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ တေ သွကီယဖလမ် အလဘန္တ၊
aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
17 ယဒါ တွမ် ဥပဝသသိ, တဒါ ယထာ လောကဲသ္တွံ ဥပဝါသီဝ န ဒၖၑျသေ, ကိန္တု တဝ ယော'ဂေါစရး ပိတာ တေနဲဝ ဒၖၑျသေ, တတ္ကၖတေ နိဇၑိရသိ တဲလံ မရ္ဒ္ဒယ ဝဒနဉ္စ ပြက္ၐာလယ;
yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥tē nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
18 တေန တဝ ယး ပိတာ ဂုပ္တဒရ္ၑီ သ ပြကာၑျ တုဘျံ ဖလံ ဒါသျတိ၊
tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
19 အပရံ ယတြ သ္ထာနေ ကီဋား ကလင်္ကာၑ္စ က္ၐယံ နယန္တိ, စော်ရာၑ္စ သန္ဓိံ ကရ္တ္တယိတွာ စောရယိတုံ ၑက္နုဝန္တိ, တာဒၖၑျာံ မေဒိနျာံ သွာရ္ထံ ဓနံ မာ သံစိနုတ၊
aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
20 ကိန္တု ယတြ သ္ထာနေ ကီဋား ကလင်္ကာၑ္စ က္ၐယံ န နယန္တိ, စော်ရာၑ္စ သန္ဓိံ ကရ္တ္တယိတွာ စောရယိတုံ န ၑက္နုဝန္တိ, တာဒၖၑေ သွရ္ဂေ ဓနံ သဉ္စိနုတ၊
kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|
21 ယသ္မာတ် ယတြ သ္ထာနေ ယုၐ္မာံက ဓနံ တတြဲဝ ခါနေ ယုၐ္မာကံ မနာံသိ၊
yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi|
22 လောစနံ ဒေဟသျ ပြဒီပကံ, တသ္မာတ် ယဒိ တဝ လောစနံ ပြသန္နံ ဘဝတိ, တရှိ တဝ ကၖတ္သ္နံ ဝပု ရ္ဒီပ္တိယုက္တံ ဘဝိၐျတိ၊
lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23 ကိန္တု လောစနေ'ပြသန္နေ တဝ ကၖတ္သ္နံ ဝပုး တမိသြယုက္တံ ဘဝိၐျတိ၊ အတဧဝ ယာ ဒီပ္တိသ္တွယိ ဝိဒျတေ, သာ ယဒိ တမိသြယုက္တာ ဘဝတိ, တရှိ တတ် တမိသြံ ကိယန် မဟတ်၊
kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
24 ကောပိ မနုဇော ဒွေါ် ပြဘူ သေဝိတုံ န ၑက္နောတိ, ယသ္မာဒ် ဧကံ သံမနျ တဒနျံ န သမ္မနျတေ, ယဒွါ ဧကတြ မနော နိဓာယ တဒနျမ် အဝမနျတေ; တထာ ယူယမပီၑွရံ လက္ၐ္မီဉ္စေတျုဘေ သေဝိတုံ န ၑက္နုထ၊
kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha|
25 အပရမ် အဟံ ယုၐ္မဘျံ တထျံ ကထယာမိ, ကိံ ဘက္ၐိၐျာမး? ကိံ ပါသျာမး? ဣတိ ပြာဏဓာရဏာယ မာ စိန္တယတ; ကိံ ပရိဓာသျာမး? ဣတိ ကာယရက္ၐဏာယ န စိန္တယတ; ဘက္ၐျာတ် ပြာဏာ ဝသနာဉ္စ ဝပူံၐိ ကိံ ၑြေၐ္ဌာဏိ န ဟိ?
aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣṭhāṇi na hi?
26 ဝိဟာယသော ဝိဟင်္ဂမာန် ဝိလောကယတ; တဲ ရ္နောပျတေ န ကၖတျတေ ဘာဏ္ဍာဂါရေ န သဉ္စီယတေ'ပိ; တထာပိ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ တေဘျ အာဟာရံ ဝိတရတိ၊
vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
27 ယူယံ တေဘျး ကိံ ၑြေၐ္ဌာ န ဘဝထ? ယုၐ္မာကံ ကၑ္စိတ် မနုဇး စိန္တယန် နိဇာယုၐး က္ၐဏမပိ ဝရ္ဒ္ဓယိတုံ ၑက္နောတိ?
yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti?
28 အပရံ ဝသနာယ ကုတၑ္စိန္တယတ? က္ၐေတြောတ္ပန္နာနိ ပုၐ္ပာဏိ ကထံ ဝရ္ဒ္ဓန္တေ တဒါလောစယတ၊ တာနိ တန္တူန် နောတ္ပာဒယန္တိ ကိမပိ ကာရျျံ န ကုရွွန္တိ;
aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti;
29 တထာပျဟံ ယုၐ္မာန် ဝဒါမိ, သုလေမာန် တာဒၖဂ် အဲၑွရျျဝါနပိ တတ္ပုၐ္ပမိဝ ဝိဘူၐိတော နာသီတ်၊
tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt|
30 တသ္မာတ် က္ၐဒျ ဝိဒျမာနံ ၑ္စး စုလ္လျာံ နိက္ၐေပ္သျတေ တာဒၖၑံ ယတ် က္ၐေတြသ္ထိတံ ကုသုမံ တတ် ယဒီၑ္စရ ဣတ္ထံ ဗိဘူၐယတိ, တရှိ ဟေ သ္တောကပြတျယိနော ယုၐ္မာန် ကိံ န ပရိဓာပယိၐျတိ?
tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?
31 တသ္မာတ် အသ္မာဘိး ကိမတ္သျတေ? ကိဉ္စ ပါယိၐျတေ? ကိံ ဝါ ပရိဓာယိၐျတေ, ဣတိ န စိန္တယတ၊
tasmāt asmābhiḥ kimatsyatē? kiñca pāyiṣyatē? kiṁ vā paridhāyiṣyatē, iti na cintayata|
32 ယသ္မာတ် ဒေဝါရ္စ္စကာ အပီတိ စေၐ္ဋန္တေ; ဧတေၐု ဒြဝျေၐု ပြယောဇနမသ္တီတိ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာ ဇာနာတိ၊
yasmāt dēvārccakā apīti cēṣṭantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
33 အတဧဝ ပြထမတ ဤၑွရီယရာဇျံ ဓရ္မ္မဉ္စ စေၐ္ဋဓွံ, တတ ဧတာနိ ဝသ္တူနိ ယုၐ္မဘျံ ပြဒါယိၐျန္တေ၊
ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|
34 ၑွး ကၖတေ မာ စိန္တယတ, ၑွဧဝ သွယံ သွမုဒ္ဒိၑျ စိန္တယိၐျတိ; အဒျတနီ ယာ စိန္တာ သာဒျကၖတေ ပြစုရတရာ၊
śvaḥ kr̥tē mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥tē pracuratarā|

< မထိး 6 >