< မထိး 4 >

1 တတး ပရံ ယီၑုး ပြတာရကေဏ ပရီက္ၐိတော ဘဝိတုမ် အာတ္မနာ ပြာန္တရမ် အာကၖၐ္ဋး
tataḥ paraṁ yīśuḥ pratārakēṇa parīkṣitō bhavitum ātmanā prāntaram ākr̥ṣṭaḥ
2 သန် စတွာရိံၑဒဟောရာတြာန် အနာဟာရသ္တိၐ္ဌန် က္ၐုဓိတော ဗဘူဝ၊
san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|
3 တဒါနီံ ပရီက္ၐိတာ တတ္သမီပမ် အာဂတျ ဝျာဟၖတဝါန်, ယဒိ တွမီၑွရာတ္မဇော ဘဝေသ္တရှျာဇ္ဉယာ ပါၐာဏာနေတာန် ပူပါန် ဝိဓေဟိ၊
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhr̥tavān, yadi tvamīśvarātmajō bhavēstarhyājñayā pāṣāṇānētān pūpān vidhēhi|
4 တတး သ ပြတျဗြဝီတ်, ဣတ္ထံ လိခိတမာသ္တေ, "မနုဇး ကေဝလပူပေန န ဇီဝိၐျတိ, ကိန္တွီၑွရသျ ဝဒနာဒ် ယာနိ ယာနိ ဝစာံသိ နိးသရန္တိ တဲရေဝ ဇီဝိၐျတိ၊ "
tataḥ sa pratyabravīt, itthaṁ likhitamāstē, "manujaḥ kēvalapūpēna na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti tairēva jīviṣyati|"
5 တဒါ ပြတာရကသ္တံ ပုဏျနဂရံ နီတွာ မန္ဒိရသျ စူဍောပရိ နိဓာယ ဂဒိတဝါန်,
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍōpari nidhāya gaditavān,
6 တွံ ယဒိၑွရသျ တနယော ဘဝေသ္တရှီတော'ဓး ပတ, ယတ ဣတ္ထံ လိခိတမာသ္တေ, အာဒေက္ၐျတိ နိဇာန် ဒူတာန် ရက္ၐိတုံ တွာံ ပရမေၑွရး၊ ယထာ သရွွေၐု မာရ္ဂေၐု တွဒီယစရဏဒွယေ၊ န လဂေတ် ပြသ္တရာဃာတသ္တွာံ ဃရိၐျန္တိ တေ ကရဲး။
tvaṁ yadiśvarasya tanayō bhavēstarhītō'dhaḥ pata, yata itthaṁ likhitamāstē, ādēkṣyati nijān dūtān rakṣituṁ tvāṁ paramēśvaraḥ| yathā sarvvēṣu mārgēṣu tvadīyacaraṇadvayē| na lagēt prastarāghātastvāṁ ghariṣyanti tē karaiḥ||
7 တဒါနီံ ယီၑုသ္တသ္မဲ ကထိတဝါန် ဧတဒပိ လိခိတမာသ္တေ, "တွံ နိဇပြဘုံ ပရမေၑွရံ မာ ပရီက္ၐသွ၊ "
tadānīṁ yīśustasmai kathitavān ētadapi likhitamāstē, "tvaṁ nijaprabhuṁ paramēśvaraṁ mā parīkṣasva|"
8 အနန္တရံ ပြတာရကး ပုနရပိ တမ် အတျုဉ္စဓရာဓရောပရိ နီတွာ ဇဂတး သကလရာဇျာနိ တဒဲၑွရျျာဏိ စ ဒရ္ၑယာၑ္စကာရ ကထယာဉ္စကာရ စ,
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharōpari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
9 ယဒိ တွံ ဒဏ္ဍဝဒ် ဘဝန် မာံ ပြဏမေသ္တရှျဟမ် ဧတာနိ တုဘျံ ပြဒါသျာမိ၊
yadi tvaṁ daṇḍavad bhavan māṁ praṇamēstarhyaham ētāni tubhyaṁ pradāsyāmi|
10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "
tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"
11 တတး ပြတာရကေဏ သ ပရျျတျာဇိ, တဒါ သွရ္ဂီယဒူတဲရာဂတျ သ သိၐေဝေ၊
tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|
12 တဒနန္တရံ ယောဟန် ကာရာယာံ ဗဗန္ဓေ, တဒွါရ္တ္တာံ နိၑမျ ယီၑုနာ ဂါလီလ် ပြာသ္ထီယတ၊
tadanantaraṁ yōhan kārāyāṁ babandhē, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
13 တတး ပရံ သ နာသရန္နဂရံ ဝိဟာယ ဇလဃေသ္တဋေ သိဗူလူန္နပ္တာလီ ဧတယောရုဝဘယေား ပြဒေၑယေား သီမ္နောရ္မဓျဝရ္တ္တီ ယ: ကဖရ္နာဟူမ် တန္နဂရမ် ဣတွာ နျဝသတ်၊
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
14 တသ္မာတ်, အနျာဒေၑီယဂါလီလိ ယရ္ဒ္ဒန္ပာရေ'ဗ္ဓိရောဓသိ၊ နပ္တာလိသိဗူလူန္ဒေၑော် ယတြ သ္ထာနေ သ္ထိတော် ပုရာ၊
tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā|
15 တတြတျာ မနုဇာ ယေ ယေ ပရျျဘြာမျန် တမိသြကေ၊ တဲရ္ဇနဲရ္ဗၖဟဒါလောကး ပရိဒရ္ၑိၐျတေ တဒါ၊ အဝသန် ယေ ဇနာ ဒေၑေ မၖတျုစ္ဆာယာသွရူပကေ၊ တေၐာမုပရိ လောကာနာမာလောကး သံပြကာၑိတး။
tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||
16 ယဒေတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနာ ပြောက္တံ, တတ် တဒါ သဖလမ် အဘူတ်၊
yadētadvacanaṁ yiśayiyabhaviṣyadvādinā prōktaṁ, tat tadā saphalam abhūt|
17 အနန္တရံ ယီၑုး သုသံဝါဒံ ပြစာရယန် ဧတာံ ကထာံ ကထယိတုမ် အာရေဘေ, မနာံသိ ပရာဝရ္တ္တယတ, သွရ္ဂီယရာဇတွံ သဝိဓမဘဝတ်၊
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
18 တတး ပရံ ယီၑု ရ္ဂာလီလော ဇလဓေသ္တဋေန ဂစ္ဆန် ဂစ္ဆန် အာန္ဒြိယသ္တသျ ဘြာတာ ၑိမောန် အရ္ထတော ယံ ပိတရံ ဝဒန္တိ ဧတာဝုဘော် ဇလဃော် ဇာလံ က္ၐိပန္တော် ဒဒရ္ၑ, ယတသ္တော် မီနဓာရိဏာဝါသ္တာမ်၊
tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
19 တဒါ သ တာဝါဟူယ ဝျာဇဟာရ, ယုဝါံ မမ ပၑ္စာဒ် အာဂစ္ဆတံ, ယုဝါမဟံ မနုဇဓာရိဏော် ကရိၐျာမိ၊
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
20 တေနဲဝ တော် ဇာလံ ဝိဟာယ တသျ ပၑ္စာတ် အာဂစ္ဆတာမ်၊
tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
21 အနန္တရံ တသ္မာတ် သ္ထာနာတ် ဝြဇန် ဝြဇန် သိဝဒိယသျ သုတော် ယာကူဗ် ယောဟန္နာမာနော် ဒွေါ် သဟဇော် တာတေန သာရ္ဒ္ဓံ နော်ကောပရိ ဇာလသျ ဇီရ္ဏောဒ္ဓါရံ ကုရွွန္တော် ဝီက္ၐျ တာဝါဟူတဝါန်၊
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yōhannāmānau dvau sahajau tātēna sārddhaṁ naukōpari jālasya jīrṇōddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
22 တတ္က္ၐဏာတ် တော် နာဝံ သွတာတဉ္စ ဝိဟာယ တသျ ပၑ္စာဒ္ဂါမိနော် ဗဘူဝတုး၊
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23 အနန္တရံ ဘဇနဘဝနေ သမုပဒိၑန် ရာဇျသျ သုသံဝါဒံ ပြစာရယန် မနုဇာနာံ သရွွပြကာရာန် ရောဂါန် သရွွပြကာရပီဍာၑ္စ ၑမယန် ယီၑုး ကၖတ္သ္နံ ဂါလီလ္ဒေၑံ ဘြမိတုမ် အာရဘတ၊
anantaraṁ bhajanabhavanē samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rōgān sarvvaprakārapīḍāśca śamayan yīśuḥ kr̥tsnaṁ gālīldēśaṁ bhramitum ārabhata|
24 တေန ကၖတ္သ္နသုရိယာဒေၑသျ မဓျံ တသျ ယၑော ဝျာပ္နောတ်, အပရံ ဘူတဂြသ္တာ အပသ္မာရရ္ဂီဏး ပက္ၐာဓာတိပြဘၖတယၑ္စ ယာဝန္တော မနုဇာ နာနာဝိဓဝျာဓိဘိး က္လိၐ္ဋာ အာသန်, တေၐု သရွွေၐု တသျ သမီပမ် အာနီတေၐု သ တာန် သွသ္ထာန် စကာရ၊
tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|
25 ဧတေန ဂါလီလ်-ဒိကာပနိ-ယိရူၑာလမ်-ယိဟူဒီယဒေၑေဘျော ယရ္ဒ္ဒနး ပါရာဉ္စ ဗဟဝေါ မနုဇာသ္တသျ ပၑ္စာဒ် အာဂစ္ဆန်၊
ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|

< မထိး 4 >