< မထိး 3 >

1 တဒါနောံ ယောဟ္န္နာမာ မဇ္ဇယိတာ ယိဟူဒီယဒေၑသျ ပြာန္တရမ် ဥပသ္ထာယ ပြစာရယန် ကထယာမာသ,
tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa,
2 မနာံသိ ပရာဝရ္တ္တယတ, သွရ္ဂီယရာဇတွံ သမီပမာဂတမ်၊
manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
3 ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထာံၑ္စဲဝ သမီကုရုတ သရွွထာ၊ ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒ် ရဝး။
paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
4 ဧတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနာ ယောဟနမုဒ္ဒိၑျ ဘာၐိတမ်၊ ယောဟနော ဝသနံ မဟာင်္ဂရောမဇံ တသျ ကဋော် စရ္မ္မကဋိဗန္ဓနံ; သ စ ၑူကကီဋာန် မဓု စ ဘုက္တဝါန်၊
ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
5 တဒါနီံ ယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ ယိဟူဒိဒေၑီယာ ယရ္ဒ္ဒန္တဋိနျာ ဥဘယတဋသ္ထာၑ္စ မာနဝါ ဗဟိရာဂတျ တသျ သမီပေ
tadānīṁ yirūśālamnagaranivāsinaḥ sarvvē yihūdidēśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpē
6 သွီယံ သွီယံ ဒုရိတမ် အင်္ဂီကၖတျ တသျာံ ယရ္ဒ္ဒနိ တေန မဇ္ဇိတာ ဗဘူဝုး၊
svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|
7 အပရံ ဗဟူန် ဖိရူၑိနး သိဒူကိနၑ္စ မနုဇာန် မံက္တုံ သွသမီပမ် အာဂစ္ဆ္တော ဝိလောကျ သ တာန် အဘိဒဓော်, ရေ ရေ ဘုဇဂဝံၑာ အာဂါမီနး ကောပါတ် ပလာယိတုံ ယုၐ္မာန် ကၑ္စေတိတဝါန်?
aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?
8 မနးပရာဝရ္တ္တနသျ သမုစိတံ ဖလံ ဖလတ၊
manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
9 ကိန္တွသ္မာကံ တာတ ဣဗြာဟီမ် အသ္တီတိ သွေၐု မနးသု စီန္တယန္တော မာ ဝျာဟရတ၊ ယတော ယုၐ္မာန် အဟံ ဝဒါမိ, ဤၑွရ ဧတေဘျး ပါၐာဏေဘျ ဣဗြာဟီမး သန္တာနာန် ဥတ္ပာဒယိတုံ ၑက္နောတိ၊
kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|
10 အပရံ ပါဒပါနာံ မူလေ ကုဌာရ ဣဒါနီမပိ လဂန် အာသ္တေ, တသ္မာဒ် ယသ္မိန် ပါဒပေ ဥတ္တမံ ဖလံ န ဘဝတိ, သ ကၖတ္တော မဓျေ'ဂ္နိံ နိက္ၐေပ္သျတေ၊
aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|
11 အပရမ် အဟံ မနးပရာဝရ္တ္တနသူစကေန မဇ္ဇနေန ယုၐ္မာန် မဇ္ဇယာမီတိ သတျံ, ကိန္တု မမ ပၑ္စာဒ် ယ အာဂစ္ဆတိ, သ မတ္တောပိ မဟာန်, အဟံ တဒီယောပါနဟော် ဝေါဎုမပိ နဟိ ယောဂျောသ္မိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ သံမဇ္ဇယိၐျတိ၊
aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|
12 တသျ ကာရေ သူရ္ပ အာသ္တေ, သ သွီယၑသျာနိ သမျက် ပြသ္ဖောဋျ နိဇာန် သကလဂေါဓူမာန် သံဂၖဟျ ဘာဏ္ဍာဂါရေ သ္ထာပယိၐျတိ, ကိံန္တု သရွွာဏိ ဝုၐာဏျနိရွွာဏဝဟ္နိနာ ဒါဟယိၐျတိ၊
tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
13 အနန္တရံ ယီၑု ရျောဟနာ မဇ္ဇိတော ဘဝိတုံ ဂါလီလ္ပြဒေၑာဒ် ယရ္ဒ္ဒနိ တသျ သမီပမ် အာဇဂါမ၊
anantaraṁ yīśu ryōhanā majjitō bhavituṁ gālīlpradēśād yarddani tasya samīpam ājagāma|
14 ကိန္တု ယောဟန် တံ နိၐိဓျ ဗဘာၐေ, တွံ ကိံ မမ သမီပမ် အာဂစ္ဆသိ? ဝရံ တွယာ မဇ္ဇနံ မမ ပြယောဇနမ် အာသ္တေ၊
kintu yōhan taṁ niṣidhya babhāṣē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē|
15 တဒါနီံ ယီၑုး ပြတျဝေါစတ်; ဤဒါနီမ် အနုမနျသွ, ယတ ဣတ္ထံ သရွွဓရ္မ္မသာဓနမ် အသ္မာကံ ကရ္တ္တဝျံ, တတး သော'နွမနျတ၊
tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|
16 အနန္တရံ ယီၑုရမ္မသိ မဇ္ဇိတုး သန် တတ္က္ၐဏာတ် တောယမဓျာဒ် ဥတ္ထာယ ဇဂါမ, တဒါ ဇီမူတဒွါရေ မုက္တေ ဇာတေ, သ ဤၑွရသျာတ္မာနံ ကပေါတဝဒ် အဝရုဟျ သွောပရျျာဂစ္ဆန္တံ ဝီက္ၐာဉ္စကြေ၊
anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē|
17 အပရမ် ဧၐ မမ ပြိယး ပုတြ ဧတသ္မိန္နေဝ မမ မဟာသန္တောၐ ဧတာဒၖၑီ ဝျောမဇာ ဝါဂ် ဗဘူဝ၊
aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|

< မထိး 3 >