< မထိး 25 >

1 ယာ ဒၑ ကနျား ပြဒီပါန် ဂၖဟ္လတျော ဝရံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရိတား, တာဘိသ္တဒါ သွရ္ဂီယရာဇျသျ သာဒၖၑျံ ဘဝိၐျတိ၊
yā daśa kanyāḥ pradīpān gṛhlatyo varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādṛśyaṁ bhaviṣyati|
2 တာသာံ ကနျာနာံ မဓျေ ပဉ္စ သုဓိယး ပဉ္စ ဒုရ္ဓိယ အာသန်၊
tāsāṁ kanyānāṁ madhye pañca sudhiyaḥ pañca durdhiya āsan|
3 ယာ ဒုရ္ဓိယသ္တား ပြဒီပါန် သင်္ဂေ ဂၖဟီတွာ တဲလံ န ဇဂၖဟုး,
yā durdhiyastāḥ pradīpān saṅge gṛhītvā tailaṁ na jagṛhuḥ,
4 ကိန္တု သုဓိယး ပြဒီပါန် ပါတြေဏ တဲလဉ္စ ဇဂၖဟုး၊
kintu sudhiyaḥ pradīpān pātreṇa tailañca jagṛhuḥ|
5 အနန္တရံ ဝရေ ဝိလမ္ဗိတေ တား သရွွာ နိဒြာဝိၐ္ဋာ နိဒြာံ ဇဂ္မုး၊
anantaraṁ vare vilambite tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
6 အနန္တရမ် အရ္ဒ္ဓရာတြေ ပၑျတ ဝရ အာဂစ္ဆတိ, တံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရျာတေတိ ဇနရဝါတ္
anantaram arddharātre paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryāteti janaravāt
7 တား သရွွား ကနျာ ဥတ္ထာယ ပြဒီပါန် အာသာဒယိတုံ အာရဘန္တ၊
tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
8 တတော ဒုရ္ဓိယး သုဓိယ ဦစုး, ကိဉ္စိတ် တဲလံ ဒတ္တ, ပြဒီပါ အသ္မာကံ နိရွွာဏား၊
tato durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
9 ကိန္တု သုဓိယး ပြတျဝဒန်, ဒတ္တေ ယုၐ္မာနသ္မာံၑ္စ ပြတိ တဲလံ နျူနီဘဝေတ်, တသ္မာဒ် ဝိကြေတၖဏာံ သမီပံ ဂတွာ သွာရ္ထံ တဲလံ ကြီဏီတ၊
kintu sudhiyaḥ pratyavadan, datte yuṣmānasmāṁśca prati tailaṁ nyūnībhavet, tasmād vikretṛṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
10 တဒါ တာသု ကြေတုံ ဂတာသု ဝရ အာဇဂါမ, တတော ယား သဇ္ဇိတာ အာသန်, တာသ္တေန သာကံ ဝိဝါဟီယံ ဝေၑ္မ ပြဝိဝိၑုး၊
tadā tāsu kretuṁ gatāsu vara ājagāma, tato yāḥ sajjitā āsan, tāstena sākaṁ vivāhīyaṁ veśma praviviśuḥ|
11 အနန္တရံ ဒွါရေ ရုဒ္ဓေ အပရား ကနျာ အာဂတျ ဇဂဒုး, ဟေ ပြဘော, ဟေ ပြဘော, အသ္မာန် ပြတိ ဒွါရံ မောစယ၊
anantaraṁ dvāre ruddhe aparāḥ kanyā āgatya jagaduḥ, he prabho, he prabho, asmān prati dvāraṁ mocaya|
12 ကိန္တု သ ဥက္တဝါန်, တထျံ ဝဒါမိ, ယုၐ္မာနဟံ န ဝေဒ္မိ၊
kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vedmi|
13 အတော ဇာဂြတး သန္တသ္တိၐ္ဌတ, မနုဇသုတး ကသ္မိန် ဒိနေ ကသ္မိန် ဒဏ္ဍေ ဝါဂမိၐျတိ, တဒ် ယုၐ္မာဘိ ရ္န ဇ္ဉာယတေ၊
ato jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dine kasmin daṇḍe vāgamiṣyati, tad yuṣmābhi rna jñāyate|
14 အပရံ သ ဧတာဒၖၑး ကသျစိတ် ပုံသသ္တုလျး, ယော ဒူရဒေၑံ ပြတိ ယာတြာကာလေ နိဇဒါသာန် အာဟူယ တေၐာံ သွသွသာမရ္ထျာနုရူပမ္
aparaṁ sa etādṛśaḥ kasyacit puṁsastulyaḥ, yo dūradeśaṁ prati yātrākāle nijadāsān āhūya teṣāṁ svasvasāmarthyānurūpam
15 ဧကသ္မိန် မုဒြာဏာံ ပဉ္စ ပေါဋလိကား အနျသ္မိံၑ္စ ဒွေ ပေါဋလိကေ အပရသ္မိံၑ္စ ပေါဋလိကဲကာမ် ဣတ္ထံ ပြတိဇနံ သမရ္ပျ သွယံ ပြဝါသံ ဂတဝါန်၊
ekasmin mudrāṇāṁ pañca poṭalikāḥ anyasmiṁśca dve poṭalike aparasmiṁśca poṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
16 အနန္တရံ ယော ဒါသး ပဉ္စ ပေါဋလိကား လဗ္ဓဝါန်, သ ဂတွာ ဝါဏိဇျံ ဝိဓာယ တာ ဒွိဂုဏီစကာရ၊
anantaraṁ yo dāsaḥ pañca poṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
17 ယၑ္စ ဒါသော ဒွေ ပေါဋလိကေ အလဘတ, သောပိ တာ မုဒြာ ဒွိဂုဏီစကာရ၊
yaśca dāso dve poṭalike alabhata, sopi tā mudrā dviguṇīcakāra|
18 ကိန္တု ယော ဒါသ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဂတွာ ဘူမိံ ခနိတွာ တန္မဓျေ နိဇပြဘောသ္တာ မုဒြာ ဂေါပယာဉ္စကာရ၊
kintu yo dāsa ekāṁ poṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhye nijaprabhostā mudrā gopayāñcakāra|
19 တဒနန္တရံ ဗဟုတိထေ ကာလေ ဂတေ တေၐာံ ဒါသာနာံ ပြဘုရာဂတျ တဲရ္ဒာသဲး သမံ ဂဏယာဉ္စကာရ၊
tadanantaraṁ bahutithe kāle gate teṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
20 တဒါနီံ ယး ပဉ္စ ပေါဋလိကား ပြာပ္တဝါန် သ တာ ဒွိဂုဏီကၖတမုဒြာ အာနီယ ဇဂါဒ; ဟေ ပြဘော, ဘဝတာ မယိ ပဉ္စ ပေါဋလိကား သမရ္ပိတား, ပၑျတု, တာ မယာ ဒွိဂုဏီကၖတား၊
tadānīṁ yaḥ pañca poṭalikāḥ prāptavān sa tā dviguṇīkṛtamudrā ānīya jagāda; he prabho, bhavatā mayi pañca poṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkṛtāḥ|
21 တဒါနီံ တသျ ပြဘုသ္တမုဝါစ, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဝိတ္တာဓိပံ ကရောမိ, တွံ သွပြဘေား သုခသျ ဘာဂီ ဘဝ၊
tadānīṁ tasya prabhustamuvāca, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karomi, tvaṁ svaprabhoḥ sukhasya bhāgī bhava|
22 တတော ယေန ဒွေ ပေါဋလိကေ လဗ္ဓေ သောပျာဂတျ ဇဂါဒ, ဟေ ပြဘော, ဘဝတာ မယိ ဒွေ ပေါဋလိကေ သမရ္ပိတေ, ပၑျတု တေ မယာ ဒွိဂုဏီကၖတေ၊
tato yena dve poṭalike labdhe sopyāgatya jagāda, he prabho, bhavatā mayi dve poṭalike samarpite, paśyatu te mayā dviguṇīkṛte|
23 တေန တသျ ပြဘုသ္တမဝေါစတ်, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဒြဝိဏာဓိပံ ကရောမိ, တွံ နိဇပြဘေား သုခသျ ဘာဂီ ဘဝ၊
tena tasya prabhustamavocat, he uttama viśvāsya dāsa, tvaṁ dhanyosi, stokena viśvāsyo jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karomi, tvaṁ nijaprabhoḥ sukhasya bhāgī bhava|
24 အနန္တရံ ယ ဧကာံ ပေါဋလိကာံ လဗ္ဓဝါန်, သ ဧတျ ကထိတဝါန်, ဟေ ပြဘော, တွာံ ကဌိနနရံ ဇ္ဉာတဝါန်, တွယာ ယတြ နောပ္တံ, တတြဲဝ ကၖတျတေ, ယတြ စ န ကီရ္ဏံ, တတြဲဝ သံဂၖဟျတေ၊
anantaraṁ ya ekāṁ poṭalikāṁ labdhavān, sa etya kathitavān, he prabho, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra noptaṁ, tatraiva kṛtyate, yatra ca na kīrṇaṁ, tatraiva saṁgṛhyate|
25 အတောဟံ သၑင်္ကး သန် ဂတွာ တဝ မုဒြာ ဘူမဓျေ သံဂေါပျ သ္ထာပိတဝါန်, ပၑျ, တဝ ယတ် တဒေဝ ဂၖဟာဏ၊
atohaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhye saṁgopya sthāpitavān, paśya, tava yat tadeva gṛhāṇa|
26 တဒါ တသျ ပြဘုး ပြတျဝဒတ် ရေ ဒုၐ္ဋာလသ ဒါသ, ယတြာဟံ န ဝပါမိ, တတြ ဆိနဒ္မိ, ယတြ စ န ကိရာမိ, တတြေဝ သံဂၖဟ္လာမီတိ စေဒဇာနာသ္တရှိ
tadā tasya prabhuḥ pratyavadat re duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatreva saṁgṛhlāmīti cedajānāstarhi
27 ဝဏိက္ၐု မမ ဝိတ္တာရ္ပဏံ တဝေါစိတမာသီတ်, ယေနာဟမာဂတျ ဝၖဒွျာ သာကံ မူလမုဒြား ပြာပ္သျမ်၊
vaṇikṣu mama vittārpaṇaṁ tavocitamāsīt, yenāhamāgatya vṛdvyā sākaṁ mūlamudrāḥ prāpsyam|
28 အတောသ္မာတ် တာံ ပေါဋလိကာမ် အာဒါယ ယသျ ဒၑ ပေါဋလိကား သန္တိ တသ္မိန္နရ္ပယတ၊
atosmāt tāṁ poṭalikām ādāya yasya daśa poṭalikāḥ santi tasminnarpayata|
29 ယေန ဝရ္ဒွျတေ တသ္မိန္နဲဝါရ္ပိၐျတေ, တသျဲဝ စ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယေန န ဝရ္ဒွျတေ, တသျာန္တိကေ ယတ် ကိဉ္စန တိၐ္ဌတိ, တဒပိ ပုနရ္နေၐျတေ၊
yena vardvyate tasminnaivārpiṣyate, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yena na vardvyate, tasyāntike yat kiñcana tiṣṭhati, tadapi punarneṣyate|
30 အပရံ ယူယံ တမကရ္မ္မဏျံ ဒါသံ နီတွာ ယတြ သ္ထာနေ ကြန္ဒနံ ဒန္တဃရ္ၐဏဉ္စ ဝိဒျေတေ, တသ္မိန် ဗဟိရ္ဘူတတမသိ နိက္ၐိပတ၊
aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthāne krandanaṁ dantagharṣaṇañca vidyete, tasmin bahirbhūtatamasi nikṣipata|
31 ယဒါ မနုဇသုတး ပဝိတြဒူတာန် သင်္ဂိနး ကၖတွာ နိဇပြဘာဝေနာဂတျ နိဇတေဇောမယေ သိံဟာသနေ နိဝေက္ၐျတိ,
yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,
32 တဒါ တတ္သမ္မုခေ သရွွဇာတီယာ ဇနာ သံမေလိၐျန္တိ၊ တတော မေၐပါလကော ယထာ ဆာဂေဘျော'ဝီန် ပၖထက် ကရောတိ တထာ သောပျေကသ္မာဒနျမ် ဣတ္ထံ တာန် ပၖထက ကၖတွာဝီန္
tadā tatsammukhe sarvvajātīyā janā saṁmeliṣyanti| tato meṣapālako yathā chāgebhyo'vīn pṛthak karoti tathā sopyekasmādanyam itthaṁ tān pṛthaka kṛtvāvīn
33 ဒက္ၐိဏေ ဆာဂါံၑ္စ ဝါမေ သ္ထာပယိၐျတိ၊
dakṣiṇe chāgāṁśca vāme sthāpayiṣyati|
34 တတး ပရံ ရာဇာ ဒက္ၐိဏသ္ထိတာန် မာနဝါန် ဝဒိၐျတိ, အာဂစ္ဆတ မတ္တာတသျာနုဂြဟဘာဇနာနိ, ယုၐ္မတ္ကၖတ အာ ဇဂဒါရမ္ဘတ် ယဒ် ရာဇျမ် အာသာဒိတံ တဒဓိကုရုတ၊
tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
35 ယတော ဗုဘုက္ၐိတာယ မဟျံ ဘောဇျမ် အဒတ္တ, ပိပါသိတာယ ပေယမဒတ္တ, ဝိဒေၑိနံ မာံ သွသ္ထာနမနယတ,
yato bubhukṣitāya mahyaṁ bhojyam adatta, pipāsitāya peyamadatta, videśinaṁ māṁ svasthānamanayata,
36 ဝသ္တြဟီနံ မာံ ဝသနံ ပရျျဓာပယတ, ပီဍီတံ မာံ ဒြၐ္ဋုမာဂစ္ဆတ, ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုမ အာဂစ္ဆတ၊
vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
37 တဒါ ဓာရ္မ္မိကား ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝီက္ၐျ ဝယမဘောဇယာမ? ဝါ ပိပါသိတံ ဝီက္ၐျ အပါယယာမ?
tadā dhārmmikāḥ prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhojayāma? vā pipāsitaṁ vīkṣya apāyayāma?
38 ကဒါ ဝါ တွာံ ဝိဒေၑိနံ ဝိလောကျ သွသ္ထာနမနယာမ? ကဒါ ဝါ တွာံ နဂ္နံ ဝီက္ၐျ ဝသနံ ပရျျဓာပယာမ?
kadā vā tvāṁ videśinaṁ vilokya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
39 ကဒါ ဝါ တွာံ ပီဍိတံ ကာရာသ္ထဉ္စ ဝီက္ၐျ တွဒန္တိကမဂစ္ဆာမ?
kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
40 တဒါနီံ ရာဇာ တာန် ပြတိဝဒိၐျတိ, ယုၐ္မာနဟံ သတျံ ဝဒါမိ, မမဲတေၐာံ ဘြာတၖဏာံ မဓျေ ကဉ္စနဲကံ က္ၐုဒြတမံ ပြတိ ယဒ် အကုရုတ, တန္မာံ ပြတျကုရုတ၊
tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaiteṣāṁ bhrātṛṇāṁ madhye kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
41 ပၑ္စာတ် သ ဝါမသ္ထိတာန် ဇနာန် ဝဒိၐျတိ, ရေ ၑာပဂြသ္တား သရွွေ, ၑဲတာနေ တသျ ဒူတေဘျၑ္စ ယော'နန္တဝဟ္နိရာသာဒိတ အာသ္တေ, ယူယံ မဒန္တိကာတ် တမဂ္နိံ ဂစ္ဆတ၊ (aiōnios g166)
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
42 ယတော က္ၐုဓိတာယ မဟျမာဟာရံ နာဒတ္တ, ပိပါသိတာယ မဟျံ ပေယံ နာဒတ္တ,
yato kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ peyaṁ nādatta,
43 ဝိဒေၑိနံ မာံ သွသ္ထာနံ နာနယတ, ဝသနဟီနံ မာံ ဝသနံ န ပရျျဓာပယတ, ပီဍိတံ ကာရာသ္ထဉ္စ မာံ ဝီက္ၐိတုံ နာဂစ္ဆတ၊
videśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
44 တဒါ တေ ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝါ ပိပါသိတံ ဝါ ဝိဒေၑိနံ ဝါ နဂ္နံ ဝါ ပီဍိတံ ဝါ ကာရာသ္ထံ ဝီက္ၐျ တွာံ နာသေဝါမဟိ?
tadā te prativadiṣyanti, he prabho, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā videśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsevāmahi?
45 တဒါ သ တာန် ဝဒိၐျတိ, တထျမဟံ ယုၐ္မာန် ဗြဝီမိ, ယုၐ္မာဘိရေၐာံ ကဉ္စန က္ၐောဒိၐ္ဌံ ပြတိ ယန္နာကာရိ, တန္မာံ ပြတျေဝ နာကာရိ၊
tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhireṣāṁ kañcana kṣodiṣṭhaṁ prati yannākāri, tanmāṁ pratyeva nākāri|
46 ပၑ္စာဒမျနန္တၑာသ္တိံ ကိန္တု ဓာရ္မ္မိကာ အနန္တာယုၐံ ဘောက္တုံ ယာသျန္တိ၊ (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios g166)

< မထိး 25 >