< မထိး 24 >

1 အနန္တရံ ယီၑု ရျဒါ မန္ဒိရာဒ် ဗဟိ ရ္ဂစ္ဆတိ, တဒါနီံ ၑိၐျာသ္တံ မန္ဒိရနိရ္မ္မာဏံ ဒရ္ၑယိတုမာဂတား၊
anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ|
2 တတော ယီၑုသ္တာနုဝါစ, ယူယံ ကိမေတာနိ န ပၑျထ? ယုၐ္မာနဟံ သတျံ ဝဒါမိ, ဧတန္နိစယနသျ ပါၐာဏဲကမပျနျပါၐာဏေပရိ န သ္ထာသျတိ သရွွာဏိ ဘူမိသာတ် ကာရိၐျန္တေ၊
tato yīśustānuvāca, yūyaṁ kimetāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, etannicayanasya pāṣāṇaikamapyanyapāṣāṇepari na sthāsyati sarvvāṇi bhūmisāt kāriṣyante|
3 အနန္တရံ တသ္မိန် ဇဲတုနပရွွတောပရိ သမုပဝိၐ္ဋေ ၑိၐျာသ္တသျ သမီပမာဂတျ ဂုပ္တံ ပပြစ္ဆုး, ဧတာ ဃဋနား ကဒါ ဘဝိၐျန္တိ? ဘဝတ အာဂမနသျ ယုဂါန္တသျ စ ကိံ လက္ၐ္မ? တဒသ္မာန် ဝဒတု၊ (aiōn g165)
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
4 တဒါနီံ ယီၑုသ္တာနဝေါစတ်, အဝဓဒွွံ, ကောပိ ယုၐ္မာန် န ဘြမယေတ်၊
tadānīṁ yīśustānavocat, avadhadvvaṁ, kopi yuṣmān na bhramayet|
5 ဗဟဝေါ မမ နာမ ဂၖဟ္လန္တ အာဂမိၐျန္တိ, ခြီၐ္ဋော'ဟမေဝေတိ ဝါစံ ဝဒန္တော ဗဟူန် ဘြမယိၐျန္တိ၊
bahavo mama nāma gṛhlanta āgamiṣyanti, khrīṣṭo'hameveti vācaṁ vadanto bahūn bhramayiṣyanti|
6 ယူယဉ္စ သံဂြာမသျ ရဏသျ စာဍမ္ဗရံ ၑြောၐျထ, အဝဓဒွွံ တေန စဉ္စလာ မာ ဘဝတ, ဧတာနျဝၑျံ ဃဋိၐျန္တေ, ကိန္တု တဒါ ယုဂါန္တော နဟိ၊
yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śroṣyatha, avadhadvvaṁ tena cañcalā mā bhavata, etānyavaśyaṁ ghaṭiṣyante, kintu tadā yugānto nahi|
7 အပရံ ဒေၑသျ ဝိပက္ၐော ဒေၑော ရာဇျသျ ဝိပက္ၐော ရာဇျံ ဘဝိၐျတိ, သ္ထာနေ သ္ထာနေ စ ဒုရ္ဘိက္ၐံ မဟာမာရီ ဘူကမ္ပၑ္စ ဘဝိၐျန္တိ,
aparaṁ deśasya vipakṣo deśo rājyasya vipakṣo rājyaṁ bhaviṣyati, sthāne sthāne ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,
8 ဧတာနိ ဒုးခေါပကြမား၊
etāni duḥkhopakramāḥ|
9 တဒါနီံ လောကာ ဒုးခံ ဘောဇယိတုံ ယုၐ္မာန် ပရကရေၐု သမရ္ပယိၐျန္တိ ဟနိၐျန္တိ စ, တထာ မမ နာမကာရဏာဒ် ယူယံ သရွွဒေၑီယမနုဇာနာံ သမီပေ ဃၖဏာရှာ ဘဝိၐျထ၊
tadānīṁ lokā duḥkhaṁ bhojayituṁ yuṣmān parakareṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadeśīyamanujānāṁ samīpe ghṛṇārhā bhaviṣyatha|
10 ဗဟုၐု ဝိဃ္နံ ပြာပ္တဝတ္သု ပရသ္ပရမ် ၒတီယာံ ကၖတဝတ္သု စ ဧကော'ပရံ ပရကရေၐု သမရ္ပယိၐျတိ၊
bahuṣu vighnaṁ prāptavatsu parasparam ṛtīyāṁ kṛtavatsu ca eko'paraṁ parakareṣu samarpayiṣyati|
11 တထာ ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိန ဥပသ္ထာယ ဗဟူန် ဘြမယိၐျန္တိ၊
tathā bahavo mṛṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|
12 ဒုၐ္ကရ္မ္မဏာံ ဗာဟုလျာဉ္စ ဗဟူနာံ ပြေမ ၑီတလံ ဘဝိၐျတိ၊
duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prema śītalaṁ bhaviṣyati|
13 ကိန္တု ယး ကၑ္စိတ် ၑေၐံ ယာဝဒ် ဓဲရျျမာၑြယတေ, သဧဝ ပရိတြာယိၐျတေ၊
kintu yaḥ kaścit śeṣaṁ yāvad dhairyyamāśrayate, saeva paritrāyiṣyate|
14 အပရံ သရွွဒေၑီယလောကာန် ပြတိမာက္ၐီ ဘဝိတုံ ရာဇသျ ၑုဘသမာစာရး သရွွဇဂတိ ပြစာရိၐျတေ, ဧတာဒၖၑိ သတိ ယုဂါန္တ ဥပသ္ထာသျတိ၊
aparaṁ sarvvadeśīyalokān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyate, etādṛśi sati yugānta upasthāsyati|
15 အတော ယတ် သရွွနာၑကၖဒ္ဃၖဏာရှံ ဝသ္တု ဒါနိယေလ္ဘဝိၐျဒွဒိနာ ပြောက္တံ တဒ် ယဒါ ပုဏျသ္ထာနေ သ္ထာပိတံ ဒြက္ၐျထ, (ယး ပဌတိ, သ ဗုဓျတာံ)
ato yat sarvvanāśakṛdghṛṇārhaṁ vastu dāniyelbhaviṣyadvadinā proktaṁ tad yadā puṇyasthāne sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)
16 တဒါနီံ ယေ ယိဟူဒီယဒေၑေ တိၐ္ဌန္တိ, တေ ပရွွတေၐု ပလာယန္တာံ၊
tadānīṁ ye yihūdīyadeśe tiṣṭhanti, te parvvateṣu palāyantāṁ|
17 ယး ကၑ္စိဒ် ဂၖဟပၖၐ္ဌေ တိၐ္ဌတိ, သ ဂၖဟာတ် ကိမပိ ဝသ္တွာနေတုမ် အဓေ နာဝရောဟေတ်၊
yaḥ kaścid gṛhapṛṣṭhe tiṣṭhati, sa gṛhāt kimapi vastvānetum adhe nāvarohet|
18 ယၑ္စ က္ၐေတြေ တိၐ္ဌတိ, သောပိ ဝသ္တြမာနေတုံ ပရာဝၖတျ န ယာယာတ်၊
yaśca kṣetre tiṣṭhati, sopi vastramānetuṁ parāvṛtya na yāyāt|
19 တဒါနီံ ဂရ္ဘိဏီသ္တနျပါယယိတြီဏာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊
tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|
20 အတော ယၐ္မာကံ ပလာယနံ ၑီတကာလေ ဝိၑြာမဝါရေ ဝါ ယန္န ဘဝေတ်, တဒရ္ထံ ပြာရ္ထယဓွမ်၊
ato yaṣmākaṁ palāyanaṁ śītakāle viśrāmavāre vā yanna bhavet, tadarthaṁ prārthayadhvam|
21 အာ ဇဂဒါရမ္ဘာဒ် ဧတတ္ကာလပရျျနန္တံ ယာဒၖၑး ကဒါပိ နာဘဝတ် န စ ဘဝိၐျတိ တာဒၖၑော မဟာက္လေၑသ္တဒါနီမ် ဥပသ္ထာသျတိ၊
ā jagadārambhād etatkālaparyyanantaṁ yādṛśaḥ kadāpi nābhavat na ca bhaviṣyati tādṛśo mahākleśastadānīm upasthāsyati|
22 တသျ က္လေၑသျ သမယော ယဒိ ဟ္သွော န ကြိယေတ, တရှိ ကသျာပိ ပြာဏိနော ရက္ၐဏံ ဘဝိတုံ န ၑက္နုယာတ်, ကိန္တု မနောနီတမနုဇာနာံ ကၖတေ သ ကာလော ဟ္သွီကရိၐျတေ၊
tasya kleśasya samayo yadi hsvo na kriyeta, tarhi kasyāpi prāṇino rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manonītamanujānāṁ kṛte sa kālo hsvīkariṣyate|
23 အပရဉ္စ ပၑျတ, ခြီၐ္ဋော'တြ ဝိဒျတေ, ဝါ တတြ ဝိဒျတေ, တဒါနီံ ယဒီ ကၑ္စိဒ် ယုၐ္မာန ဣတိ ဝါကျံ ဝဒတိ, တထာပိ တတ် န ပြတီတ်၊
aparañca paśyata, khrīṣṭo'tra vidyate, vā tatra vidyate, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt|
24 ယတော ဘာက္တခြီၐ္ဋာ ဘာက္တဘဝိၐျဒွါဒိနၑ္စ ဥပသ္ထာယ ယာနိ မဟန္တိ လက္ၐ္မာဏိ စိတြကရ္မ္မာဏိ စ ပြကာၑယိၐျန္တိ, တဲ ရျဒိ သမ္ဘဝေတ် တရှိ မနောနီတမာနဝါ အပိ ဘြာမိၐျန္တေ၊
yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|
25 ပၑျတ, ဃဋနာတး ပူရွွံ ယုၐ္မာန် ဝါရ္တ္တာမ် အဝါဒိၐမ်၊
paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|
26 အတး ပၑျတ, သ ပြာန္တရေ ဝိဒျတ ဣတိ ဝါကျေ ကေနစိတ် ကထိတေပိ ဗဟိ ရ္မာ ဂစ္ဆတ, ဝါ ပၑျတ, သောန္တးပုရေ ဝိဒျတေ, ဧတဒွါကျ ဥက္တေပိ မာ ပြတီတ၊
ataḥ paśyata, sa prāntare vidyata iti vākye kenacit kathitepi bahi rmā gacchata, vā paśyata, sontaḥpure vidyate, etadvākya uktepi mā pratīta|
27 ယတော ယထာ ဝိဒျုတ် ပူရွွဒိၑော နိရ္ဂတျ ပၑ္စိမဒိၑံ ယာဝတ် ပြကာၑတေ, တထာ မာနုၐပုတြသျာပျာဂမနံ ဘဝိၐျတိ၊
yato yathā vidyut pūrvvadiśo nirgatya paścimadiśaṁ yāvat prakāśate, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|
28 ယတြ ၑဝသ္တိၐ္ဌတိ, တတြေဝ ဂၖဓြာ မိလန္တိ၊
yatra śavastiṣṭhati, tatreva gṛdhrā milanti|
29 အပရံ တသျ က္လေၑသမယသျာဝျဝဟိတပရတြ သူရျျသျ တေဇော လောပ္သျတေ, စန္ဒြမာ ဇျောသ္နာံ န ကရိၐျတိ, နဘသော နက္ၐတြာဏိ ပတိၐျန္တိ, ဂဂဏီယာ ဂြဟာၑ္စ ဝိစလိၐျန္တိ၊
aparaṁ tasya kleśasamayasyāvyavahitaparatra sūryyasya tejo lopsyate, candramā jyosnāṁ na kariṣyati, nabhaso nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|
30 တဒါနီမ် အာကာၑမဓျေ မနုဇသုတသျ လက္ၐ္မ ဒရ္ၑိၐျတေ, တတော နိဇပရာကြမေဏ မဟာတေဇသာ စ မေဃာရူဎံ မနုဇသုတံ နဘသာဂစ္ဆန္တံ ဝိလောကျ ပၖထိဝျား သရွွဝံၑီယာ ဝိလပိၐျန္တိ၊
tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|
31 တဒါနီံ သ မဟာၑဗ္ဒာယမာနတူရျျာ ဝါဒကာန် နိဇဒူတာန် ပြဟေၐျတိ, တေ ဝျောမ္န ဧကသီမာတော'ပရသီမာံ ယာဝတ် စတုရ္ဒိၑသ္တသျ မနောနီတဇနာန် အာနီယ မေလယိၐျန္တိ၊
tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|
32 ဥဍုမ္ဗရပါဒပသျ ဒၖၐ္ဋာန္တံ ၑိက္ၐဓွံ; ယဒါ တသျ နဝီနား ၑာခါ ဇာယန္တေ, ပလ္လဝါဒိၑ္စ နိရ္ဂစ္ဆတိ, တဒါ နိဒါဃကာလး သဝိဓော ဘဝတီတိ ယူယံ ဇာနီထ;
uḍumbarapādapasya dṛṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyante, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jānītha;
33 တဒွဒ် ဧတာ ဃဋနာ ဒၖၐ္ဋွာ သ သမယော ဒွါရ ဥပါသ္ထာဒ် ဣတိ ဇာနီတ၊
tadvad etā ghaṭanā dṛṣṭvā sa samayo dvāra upāsthād iti jānīta|
34 ယုၐ္မာနဟံ တထျံ ဝဒါမိ, ဣဒါနီန္တနဇနာနာံ ဂမနာတ် ပူရွွမေဝ တာနိ သရွွာဏိ ဃဋိၐျန္တေ၊
yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvameva tāni sarvvāṇi ghaṭiṣyante|
35 နဘောမေဒိနျော ရ္လုပ္တယောရပိ မမ ဝါက် ကဒါပိ န လောပ္သျတေ၊
nabhomedinyo rluptayorapi mama vāk kadāpi na lopsyate|
36 အပရံ မမ တာတံ ဝိနာ မာနုၐး သွရ္ဂသ္ထော ဒူတော ဝါ ကောပိ တဒ္ဒိနံ တဒ္ဒဏ္ဍဉ္စ န ဇ္ဉာပယတိ၊
aparaṁ mama tātaṁ vinā mānuṣaḥ svargastho dūto vā kopi taddinaṁ taddaṇḍañca na jñāpayati|
37 အပရံ နောဟေ ဝိဒျမာနေ ယာဒၖၑမဘဝတ် တာဒၖၑံ မနုဇသုတသျာဂမနကာလေပိ ဘဝိၐျတိ၊
aparaṁ nohe vidyamāne yādṛśamabhavat tādṛśaṁ manujasutasyāgamanakālepi bhaviṣyati|
38 ဖလတော ဇလာပ္လာဝနာတ် ပူရွွံ ယဒ္ဒိနံ ယာဝတ် နောဟး ပေါတံ နာရောဟတ်, တာဝတ္ကာလံ ယထာ မနုၐျာ ဘောဇနေ ပါနေ ဝိဝဟနေ ဝိဝါဟနေ စ ပြဝၖတ္တာ အာသန်;
phalato jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nohaḥ potaṁ nārohat, tāvatkālaṁ yathā manuṣyā bhojane pāne vivahane vivāhane ca pravṛttā āsan;
39 အပရမ် အာပ္လာဝိတောယမာဂတျ ယာဝတ် သကလမနုဇာန် ပ္လာဝယိတွာ နာနယတ်, တာဝတ် တေ ယထာ န ဝိဒါမာသုး, တထာ မနုဇသုတာဂမနေပိ ဘဝိၐျတိ၊
aparam āplāvitoyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat te yathā na vidāmāsuḥ, tathā manujasutāgamanepi bhaviṣyati|
40 တဒါ က္ၐေတြသ္ထိတယောရ္ဒွယောရေကော ဓာရိၐျတေ, အပရသ္တျာဇိၐျတေ၊
tadā kṣetrasthitayordvayoreko dhāriṣyate, aparastyājiṣyate|
41 တထာ ပေၐဏျာ ပိံၐတျောရုဘယော ရျောၐိတောရေကာ ဓာရိၐျတေ'ပရာ တျာဇိၐျတေ၊
tathā peṣaṇyā piṁṣatyorubhayo ryoṣitorekā dhāriṣyate'parā tyājiṣyate|
42 ယုၐ္မာကံ ပြဘုး ကသ္မိန် ဒဏ္ဍ အာဂမိၐျတိ, တဒ် ယုၐ္မာဘိ ရ္နာဝဂမျတေ, တသ္မာတ် ဇာဂြတး သန္တသ္တိၐ္ဌတ၊
yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|
43 ကုတြ ယာမေ သ္တေန အာဂမိၐျတီတိ စေဒ် ဂၖဟသ္ထော ဇ္ဉာတုမ် အၑက္ၐျတ်, တရှိ ဇာဂရိတွာ တံ သန္ဓိံ ကရ္တ္တိတုမ် အဝါရယိၐျတ် တဒ် ဇာနီတ၊
kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|
44 ယုၐ္မာဘိရဝဓီယတာံ, ယတော ယုၐ္မာဘိ ရျတြ န ဗုဓျတေ, တတြဲဝ ဒဏ္ဍေ မနုဇသုတ အာယာသျတိ၊
yuṣmābhiravadhīyatāṁ, yato yuṣmābhi ryatra na budhyate, tatraiva daṇḍe manujasuta āyāsyati|
45 ပြဘု ရ္နိဇပရိဝါရာန် ယထာကာလံ ဘောဇယိတုံ ယံ ဒါသမ် အဓျက္ၐီကၖတျ သ္ထာပယတိ, တာဒၖၑော ဝိၑွာသျော ဓီမာန် ဒါသး ကး?
prabhu rnijaparivārān yathākālaṁ bhojayituṁ yaṁ dāsam adhyakṣīkṛtya sthāpayati, tādṛśo viśvāsyo dhīmān dāsaḥ kaḥ?
46 ပြဘုရာဂတျ ယံ ဒါသံ တထာစရန္တံ ဝီက္ၐတေ, သဧဝ ဓနျး၊
prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣate, saeva dhanyaḥ|
47 ယုၐ္မာနဟံ သတျံ ဝဒါမိ, သ တံ နိဇသရွွသွသျာဓိပံ ကရိၐျတိ၊
yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|
48 ကိန္တု ပြဘုရာဂန္တုံ ဝိလမ္ဗတ ဣတိ မနသိ စိန္တယိတွာ ယော ဒုၐ္ဋော ဒါသော
kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yo duṣṭo dāso
49 'ပရဒါသာန် ပြဟရ္တ္တုံ မတ္တာနာံ သင်္ဂေ ဘောက္တုံ ပါတုဉ္စ ပြဝရ္တ္တတေ,
'paradāsān praharttuṁ mattānāṁ saṅge bhoktuṁ pātuñca pravarttate,
50 သ ဒါသော ယဒါ နာပေက္ၐတေ, ယဉ္စ ဒဏ္ဍံ န ဇာနာတိ, တတ္ကာလဧဝ တတ္ပြဘုရုပသ္ထာသျတိ၊
sa dāso yadā nāpekṣate, yañca daṇḍaṁ na jānāti, tatkālaeva tatprabhurupasthāsyati|
51 တဒါ တံ ဒဏ္ဍယိတွာ ယတြ သ္ထာနေ ရောဒနံ ဒန္တဃရ္ၐဏဉ္စာသာတေ, တတြ ကပဋိဘိး သာကံ တဒ္ဒၑာံ နိရူပယိၐျတိ၊
tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|

< မထိး 24 >