< မထိး 23 >

1 အနန္တရံ ယီၑု ရ္ဇနနိဝဟံ ၑိၐျာံၑ္စာဝဒတ်,
anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat,
2 အဓျာပကား ဖိရူၑိနၑ္စ မူသာသနေ ဥပဝိၑန္တိ,
adhyāpakāḥ phirūśinaśca mūsāsane upaviśanti,
3 အတသ္တေ ယုၐ္မာန် ယဒျတ် မန္တုမ် အာဇ္ဉာပယန္တိ, တတ် မနျဓွံ ပါလယဓွဉ္စ, ကိန္တု တေၐာံ ကရ္မ္မာနုရူပံ ကရ္မ္မ န ကုရုဓွံ; ယတသ္တေၐာံ ဝါကျမာတြံ သာရံ ကာရျျေ ကိမပိ နာသ္တိ၊
ataste yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu teṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatasteṣāṁ vākyamātraṁ sāraṁ kāryye kimapi nāsti|
4 တေ ဒုရွွဟာန် ဂုရုတရာန် ဘာရာန် ဗဒွွာ မနုၐျာဏာံ သ္ကန္ဓေပရိ သမရ္ပယန္တိ, ကိန္တု သွယမင်္ဂုလျဲကယာပိ န စာလယန္တိ၊
te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|
5 ကေဝလံ လောကဒရ္ၑနာယ သရွွကရ္မ္မာဏိ ကုရွွန္တိ; ဖလတး ပဋ္ဋဗန္ဓာန် ပြသာရျျ ဓာရယန္တိ, သွဝသ္တြေၐု စ ဒီရ္ဃဂြန္ထီန် ဓာရယန္တိ;
kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;
6 ဘောဇနဘဝန ဥစ္စသ္ထာနံ, ဘဇနဘဝနေ ပြဓာနမာသနံ,
bhojanabhavana uccasthānaṁ, bhajanabhavane pradhānamāsanaṁ,
7 ဟဋ္ဌေ နမသ္ကာရံ ဂုရုရိတိ သမ္ဗောဓနဉ္စဲတာနိ သရွွာဏိ ဝါဉ္ဆန္တိ၊
haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|
8 ကိန္တု ယူယံ ဂုရဝ ဣတိ သမ္ဗောဓနီယာ မာ ဘဝတ, ယတော ယုၐ္မာကမ် ဧကး ခြီၐ္ဋဧဝ ဂုရု
kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru
9 ရျူယံ သရွွေ မိထော ဘြာတရၑ္စ၊ ပုနး ပၖထိဝျာံ ကမပိ ပိတေတိ မာ သမ္ဗုဓျဓွံ, ယတော ယုၐ္မာကမေကး သွရ္ဂသ္ထဧဝ ပိတာ၊
ryūyaṁ sarvve mitho bhrātaraśca| punaḥ pṛthivyāṁ kamapi piteti mā sambudhyadhvaṁ, yato yuṣmākamekaḥ svargasthaeva pitā|
10 ယူယံ နာယကေတိ သမ္ဘာၐိတာ မာ ဘဝတ, ယတော ယုၐ္မာကမေကး ခြီၐ္ဋဧဝ နာယကး၊
yūyaṁ nāyaketi sambhāṣitā mā bhavata, yato yuṣmākamekaḥ khrīṣṭaeva nāyakaḥ|
11 အပရံ ယုၐ္မာကံ မဓျေ ယး ပုမာန် ၑြေၐ္ဌး သ ယုၐ္မာန် သေဝိၐျတေ၊
aparaṁ yuṣmākaṁ madhye yaḥ pumān śreṣṭhaḥ sa yuṣmān seviṣyate|
12 ယတော ယး သွမုန္နမတိ, သ နတး ကရိၐျတေ; ကိန္တု ယး ကၑ္စိတ် သွမဝနတံ ကရောတိ, သ ဥန္နတး ကရိၐျတေ၊
yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate|
13 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ မနုဇာနာံ သမက္ၐံ သွရ္ဂဒွါရံ ရုန္ဓ, ယူယံ သွယံ တေန န ပြဝိၑထ, ပြဝိဝိက္ၐူနပိ ဝါရယထ၊ ဝတ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ ယူယံ ဆလာဒ် ဒီရ္ဃံ ပြာရ္ထျ ဝိဓဝါနာံ သရွွသွံ ဂြသထ, ယုၐ္မာကံ ဃောရတရဒဏ္ဍော ဘဝိၐျတိ၊
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|
14 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယမေကံ သွဓရ္မ္မာဝလမ္ဗိနံ ကရ္တ္တုံ သာဂရံ ဘူမဏ္ဍလဉ္စ ပြဒက္ၐိဏီကုရုထ,
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,
15 ကဉ္စန ပြာပျ သွတော ဒွိဂုဏနရကဘာဇနံ တံ ကုရုထ၊ (Geenna g1067)
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
16 ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊
vata andhapathadarśakāḥ sarvve, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na deyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād deyaṁ|
17 ဟေ မူဎာ ဟေ အန္ဓား သုဝရ္ဏံ တတ္သုဝရ္ဏပါဝကမန္ဒိရမ် ဧတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး?
he mūḍhā he andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram etayorubhayo rmadhye kiṁ śreyaḥ?
18 အနျစ္စ ဝဒထ, ယဇ္ဉဝေဒျား ၑပထကရဏာတ် ကိမပိ န ဒေယံ, ကိန္တု တဒုပရိသ္ထိတသျ နဲဝေဒျသျ ၑပထကရဏာဒ် ဒေယံ၊
anyacca vadatha, yajñavedyāḥ śapathakaraṇāt kimapi na deyaṁ, kintu taduparisthitasya naivedyasya śapathakaraṇād deyaṁ|
19 ဟေ မူဎာ ဟေ အန္ဓား, နဲဝေဒျံ တန္နဲဝေဒျပါဝကဝေဒိရေတယောရုဘယော ရ္မဓျေ ကိံ ၑြေယး?
he mūḍhā he andhāḥ, naivedyaṁ tannaivedyapāvakavediretayorubhayo rmadhye kiṁ śreyaḥ?
20 အတး ကေနစိဒ် ယဇ္ဉဝေဒျား ၑပထေ ကၖတေ တဒုပရိသ္ထသျ သရွွသျ ၑပထး ကြိယတေ၊
ataḥ kenacid yajñavedyāḥ śapathe kṛte taduparisthasya sarvvasya śapathaḥ kriyate|
21 ကေနစိတ် မန္ဒိရသျ ၑပထေ ကၖတေ မန္ဒိရတန္နိဝါသိနေား ၑပထး ကြိယတေ၊
kenacit mandirasya śapathe kṛte mandiratannivāsinoḥ śapathaḥ kriyate|
22 ကေနစိတ် သွရ္ဂသျ ၑပထေ ကၖတေ ဤၑွရီယသိံဟာသနတဒုပရျျုပဝိၐ္ဋယေား ၑပထး ကြိယတေ၊
kenacit svargasya śapathe kṛte īśvarīyasiṁhāsanataduparyyupaviṣṭayoḥ śapathaḥ kriyate|
23 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ပေါဒိနာယား သိတစ္ဆတြာယာ ဇီရကသျ စ ဒၑမာံၑာန် ဒတ္ထ, ကိန္တု ဝျဝသ္ထာယာ ဂုရုတရာန် နျာယဒယာဝိၑွာသာန် ပရိတျဇထ; ဣမေ ယုၐ္မာဘိရာစရဏီယာ အမီ စ န လံဃနီယား၊
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
24 ဟေ အန္ဓပထဒရ္ၑကာ ယူယံ မၑကာန် အပသာရယထ, ကိန္တု မဟာင်္ဂါန် ဂြသထ၊
he andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha|
25 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စ ဗဟိး ပရိၐ္ကုရုထ; ကိန္တု တဒဘျန္တရံ ဒုရာတ္မတယာ ကလုၐေဏ စ ပရိပူရ္ဏမာသ္တေ၊
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste|
26 ဟေ အန္ဓား ဖိရူၑိလောကာ အာဒေါ် ပါနပါတြာဏာံ ဘောဇနပါတြာဏာဉ္စာဘျန္တရံ ပရိၐ္ကုရုတ, တေန တေၐာံ ဗဟိရပိ ပရိၐ္ကာရိၐျတေ၊
he andhāḥ phirūśilokā ādau pānapātrāṇāṁ bhojanapātrāṇāñcābhyantaraṁ pariṣkuruta, tena teṣāṁ bahirapi pariṣkāriṣyate|
27 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ၑုက္လီကၖတၑ္မၑာနသွရူပါ ဘဝထ, ယထာ ၑ္မၑာနဘဝနသျ ဗဟိၑ္စာရု, ကိန္တွဘျန္တရံ မၖတလောကာနာံ ကီကၑဲး သရွွပြကာရမလေန စ ပရိပူရ္ဏမ်;
hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkṛtaśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mṛtalokānāṁ kīkaśaiḥ sarvvaprakāramalena ca paripūrṇam;
28 တထဲဝ ယူယမပိ လောကာနာံ သမက္ၐံ ဗဟိရ္ဓာရ္မ္မိကား ကိန္တွန္တးကရဏေၐု ကေဝလကာပဋျာဓရ္မ္မာဘျာံ ပရိပူရ္ဏား၊
tathaiva yūyamapi lokānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇeṣu kevalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|
29 ဟာ ဟာ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ဘဝိၐျဒွါဒိနာံ ၑ္မၑာနဂေဟံ နိရ္မ္မာထ, သာဓူနာံ ၑ္မၑာနနိကေတနံ ၑောဘယထ
hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagehaṁ nirmmātha, sādhūnāṁ śmaśānaniketanaṁ śobhayatha
30 ဝဒထ စ ယဒိ ဝယံ သွေၐာံ ပူရွွပုရုၐာဏာံ ကာလ အသ္ထာသျာမ, တရှိ ဘဝိၐျဒွါဒိနာံ ၑောဏိတပါတနေ တေၐာံ သဟဘာဂိနော နာဘဝိၐျာမ၊
vadatha ca yadi vayaṁ sveṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śoṇitapātane teṣāṁ sahabhāgino nābhaviṣyāma|
31 အတော ယူယံ ဘဝိၐျဒွါဒိဃာတကာနာံ သန္တာနာ ဣတိ သွယမေဝ သွေၐာံ သာက္ၐျံ ဒတ္ထ၊
ato yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayameva sveṣāṁ sākṣyaṁ dattha|
32 အတော ယူယံ နိဇပူရွွပုရုၐာဏာံ ပရိမာဏပါတြံ ပရိပူရယတ၊
ato yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|
33 ရေ ဘုဇဂါး ကၖၐ္ဏဘုဇဂဝံၑား, ယူယံ ကထံ နရကဒဏ္ဍာဒ် ရက္ၐိၐျဓွေ၊ (Geenna g1067)
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067)
34 ပၑျတ, ယုၐ္မာကမန္တိကမ် အဟံ ဘဝိၐျဒွါဒိနော ဗုဒ္ဓိမတ ဥပါဓျာယာံၑ္စ ပြေၐယိၐျာမိ, ကိန္တု တေၐာံ ကတိပယာ ယုၐ္မာဘိ ရ္ဃာနိၐျန္တေ, ကြုၑေ စ ဃာနိၐျန္တေ, ကေစိဒ် ဘဇနဘဝနေ ကၐာဘိရာဃာနိၐျန္တေ, နဂရေ နဂရေ တာဍိၐျန္တေ စ;
paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādino buddhimata upādhyāyāṁśca preṣayiṣyāmi, kintu teṣāṁ katipayā yuṣmābhi rghāniṣyante, kruśe ca ghāniṣyante, kecid bhajanabhavane kaṣābhirāghāniṣyante, nagare nagare tāḍiṣyante ca;
35 တေန သတ္ပုရုၐသျ ဟာဗိလော ရက္တပါတမာရဘျ ဗေရိခိယး ပုတြံ ယံ သိခရိယံ ယူယံ မန္ဒိရယဇ္ဉဝေဒျော ရ္မဓျေ ဟတဝန္တး, တဒီယၑောဏိတပါတံ ယာဝဒ် အသ္မိန် ဒေၑေ ယာဝတာံ သာဓုပုရုၐာဏာံ ၑောဏိတပါတော 'ဘဝတ် တတ် သရွွေၐာမာဂသာံ ဒဏ္ဍာ ယုၐ္မာသု ဝရ္တ္တိၐျန္တေ၊
tena satpuruṣasya hābilo raktapātamārabhya berikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavedyo rmadhye hatavantaḥ, tadīyaśoṇitapātaṁ yāvad asmin deśe yāvatāṁ sādhupuruṣāṇāṁ śoṇitapāto 'bhavat tat sarvveṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyante|
36 အဟံ ယုၐ္မာန္တ တထျံ ဝဒါမိ, ဝိဒျမာနေ'သ္မိန် ပုရုၐေ သရွွေ ဝရ္တ္တိၐျန္တေ၊
ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamāne'smin puruṣe sarvve varttiṣyante|
37 ဟေ ယိရူၑာလမ် ဟေ ယိရူၑာလမ် နဂရိ တွံ ဘဝိၐျဒွါဒိနော ဟတဝတီ, တဝ သမီပံ ပြေရိတာံၑ္စ ပါၐာဏဲရာဟတဝတီ, ယထာ ကုက္ကုဋီ ၑာဝကာန် ပက္ၐာဓး သံဂၖဟ္လာတိ, တထာ တဝ သန္တာနာန် သံဂြဟီတုံ အဟံ ဗဟုဝါရမ် အဲစ္ဆံ; ကိန္တု တွံ န သမမနျထား၊
he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|
38 ပၑျတ ယၐ္မာကံ ဝါသသ္ထာနမ် ဥစ္ဆိန္နံ တျက္ၐျတေ၊
paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyate|
39 အဟံ ယုၐ္မာန် တထျံ ဝဒါမိ, ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ, သ ဓနျ ဣတိ ဝါဏီံ ယာဝန္န ဝဒိၐျထ, တာဝတ် မာံ ပုန ရ္န ဒြက္ၐျထ၊
ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ parameśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|

< မထိး 23 >