< မထိး 20 >

1 သွရ္ဂရာဇျမ် ဧတာဒၖၑာ ကေနစိဒ် ဂၖဟသျေန သမံ, ယော'တိပြဘာတေ နိဇဒြာက္ၐာက္ၐေတြေ ကၖၐကာန် နိယောက္တုံ ဂတဝါန်၊
svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
2 ပၑ္စာတ် တဲး သာကံ ဒိနဲကဘၖတိံ မုဒြာစတုရ္ထာံၑံ နိရူပျ တာန် ဒြာက္ၐာက္ၐေတြံ ပြေရယာမာသ၊
paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
3 အနန္တရံ ပြဟရဲကဝေလာယာံ ဂတွာ ဟဋ္ဋေ ကတိပယာန် နိၐ္ကရ္မ္မကာန် ဝိလောကျ တာနဝဒတ်,
anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
4 ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, ယုၐ္မဘျမဟံ ယောဂျဘၖတိံ ဒါသျာမိ, တတသ္တေ ဝဝြဇုး၊
yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
5 ပုနၑ္စ သ ဒွိတီယတၖတီယယေား ပြဟရယော ရ္ဗဟိ ရ္ဂတွာ တထဲဝ ကၖတဝါန်၊
punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
6 တတော ဒဏ္ဍဒွယာဝၑိၐ္ဋာယာံ ဝေလာယာံ ဗဟိ ရ္ဂတွာပရာန် ကတိပယဇနာန် နိၐ္ကရ္မ္မကာန် ဝိလောကျ ပၖၐ္ဋဝါန်, ယူယံ ကိမရ္ထမ် အတြ သရွွံ ဒိနံ နိၐ္ကရ္မ္မာဏသ္တိၐ္ဌထ?
tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
7 တေ ပြတျဝဒန်, အသ္မာန် န ကောပိ ကရ္မမဏိ နိယုံက္တေ၊ တဒါနီံ သ ကထိတဝါန်, ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, တေန ယောဂျာံ ဘၖတိံ လပ္သျထ၊
te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
8 တဒနန္တရံ သန္ဓျာယာံ သတျာံ သဧဝ ဒြာက္ၐာက္ၐေတြပတိရဓျက္ၐံ ဂဒိဝါန်, ကၖၐကာန် အာဟူယ ၑေၐဇနမာရဘျ ပြထမံ ယာဝတ် တေဘျော ဘၖတိံ ဒေဟိ၊
tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
9 တေန ယေ ဒဏ္ဍဒွယာဝသ္ထိတေ သမာယာတာသ္တေၐာမ် ဧကဲကော ဇနော မုဒြာစတုရ္ထာံၑံ ပြာပ္နောတ်၊
tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
10 တဒါနီံ ပြထမနိယုက္တာ ဇနာ အာဂတျာနုမိတဝန္တော ဝယမဓိကံ ပြပ္သျာမး, ကိန္တု တဲရပိ မုဒြာစတုရ္ထာံၑော'လာဘိ၊
tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
11 တတသ္တေ တံ ဂၖဟီတွာ တေန က္ၐေတြပတိနာ သာကံ ဝါဂျုဒ္ဓံ ကုရွွန္တး ကထယာမာသုး,
tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
12 ဝယံ ကၖတ္သ္နံ ဒိနံ တာပက္လေၑော် သောဎဝန္တး, ကိန္တု ပၑ္စာတာယာ သေ ဇနာ ဒဏ္ဍဒွယမာတြံ ပရိၑြာန္တဝန္တသ္တေ'သ္မာဘိး သမာနာံၑား ကၖတား၊
vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
13 တတး သ တေၐာမေကံ ပြတျုဝါစ, ဟေ ဝတ္သ, မယာ တွာံ ပြတိ ကောပျနျာယော န ကၖတး ကိံ တွယာ မတ္သမက္ၐံ မုဒြာစတုရ္ထာံၑော နာင်္ဂီကၖတး?
tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
14 တသ္မာတ် တဝ ယတ် ပြာပျံ တဒါဒါယ ယာဟိ, တုဘျံ ယတိ, ပၑ္စာတီယနိယုက္တလောကာယာပိ တတိ ဒါတုမိစ္ဆာမိ၊
tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
15 သွေစ္ဆယာ နိဇဒြဝျဝျဝဟရဏံ ကိံ မယာ န ကရ္တ္တဝျံ? မမ ဒါတၖတွာတ် တွယာ ကိမ် ဤရ္ၐျာဒၖၐ္ဋိး ကြိယတေ?
svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
16 ဣတ္ထမ် အဂြီယလောကား ပၑ္စတီယာ ဘဝိၐျန္တိ, ပၑ္စာတီယဇနာၑ္စဂြီယာ ဘဝိၐျန္တိ, အဟူတာ ဗဟဝး ကိန္တွလ္ပေ မနောဘိလၐိတား၊
ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
17 တဒနန္တရံ ယီၑု ရျိရူၑာလမ္နဂရံ ဂစ္ဆန် မာရ္ဂမဓျေ ၑိၐျာန် ဧကာန္တေ ဝဘာၐေ,
tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
18 ပၑျ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တတြ ပြဓာနယာဇကာဓျာပကာနာံ ကရေၐု မနုၐျပုတြး သမရ္ပိၐျတေ;
paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
19 တေ စ တံ ဟန္တုမာဇ္ဉာပျ တိရသ္ကၖတျ ဝေတြေဏ ပြဟရ္တ္တုံ ကြုၑေ ဓာတယိတုဉ္စာနျဒေၑီယာနာံ ကရေၐု သမရ္ပယိၐျန္တိ, ကိန္တု သ တၖတီယဒိဝသေ ၑ္မၑာနာဒ် ဥတ္ထာပိၐျတေ၊
te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
20 တဒါနီံ သိဝဒီယသျ နာရီ သွပုတြာဝါဒါယ ယီၑေား သမီပမ် ဧတျ ပြဏမျ ကဉ္စနာနုဂြဟံ တံ ယယာစေ၊
tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
21 တဒါ ယီၑုသ္တာံ ပြောက္တဝါန်, တွံ ကိံ ယာစသေ? တတး သာ ဗဘာၐေ, ဘဝတော ရာဇတွေ မမာနယေား သုတယောရေကံ ဘဝဒ္ဒက္ၐိဏပါရ္ၑွေ ဒွိတီယံ ဝါမပါရ္ၑွ ဥပဝေၐ္ဋုမ် အာဇ္ဉာပယတု၊
tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
22 ယီၑုး ပြတျုဝါစ, ယုဝါဘျာံ ယဒ် ယာစျတေ, တန္န ဗုဓျတေ, အဟံ ယေန ကံသေန ပါသျာမိ ယုဝါဘျာံ ကိံ တေန ပါတုံ ၑကျတေ? အဟဉ္စ ယေန မဇ္ဇေနေန မဇ္ဇိၐျေ, ယုဝါဘျာံ ကိံ တေန မဇ္ဇယိတုံ ၑကျတေ? တေ ဇဂဒုး ၑကျတေ၊
yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
23 တဒါ သ ဥက္တဝါန်, ယုဝါံ မမ ကံသေနာဝၑျံ ပါသျထး, မမ မဇ္ဇနေန စ ယုဝါမပိ မဇ္ဇိၐျေထေ, ကိန္တု ယေၐာံ ကၖတေ မတ္တာတေန နိရူပိတမ် ဣဒံ တာန် ဝိဟာယာနျံ ကမပိ မဒ္ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊
tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
24 ဧတာံ ကထာံ ၑြုတွာနျေ ဒၑၑိၐျာသ္တော် ဘြာတရော် ပြတိ စုကုပုး၊
etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
25 ကိန္တု ယီၑုး သွသမီပံ တာနာဟူယ ဇဂါဒ, အနျဒေၑီယလောကာနာံ နရပတယသ္တာန် အဓိကုရွွန္တိ, ယေ တု မဟာန္တသ္တေ တာန် ၑာသတိ, ဣတိ ယူယံ ဇာနီထ၊
kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
26 ကိန္တု ယုၐ္မာကံ မဓျေ န တထာ ဘဝေတ်, ယုၐ္မာကံ ယး ကၑ္စိတ် မဟာန် ဗုဘူၐတိ, သ ယုၐ္မာန် သေဝေတ;
kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
27 ယၑ္စ ယုၐ္မာကံ မဓျေ မုချော ဗုဘူၐတိ, သ ယုၐ္မာကံ ဒါသော ဘဝေတ်၊
yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
28 ဣတ္ထံ မနုဇပုတြး သေဝျော ဘဝိတုံ နဟိ, ကိန္တု သေဝိတုံ ဗဟူနာံ ပရိတြာဏမူလျာရ္ထံ သွပြာဏာန် ဒါတုဉ္စာဂတး၊
itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
29 အနန္တရံ ယိရီဟောနဂရာတ် တေၐာံ ဗဟိရ္ဂမနသမယေ တသျ ပၑ္စာဒ် ဗဟဝေါ လောကာ ဝဝြဇုး၊
anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
30 အပရံ ဝရ္တ္မပါရ္ၑွ ဥပဝိၑန္တော် ဒွါဝန္ဓော် တေန မာရ္ဂေဏ ယီၑော ရ္ဂမနံ နိၑမျ ပြောစ္စဲး ကထယာမာသတုး, ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝယော ရ္ဒယာံ ဝိဓေဟိ၊
aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
31 တတော လောကား သရွွေ တုၐ္ဏီမ္ဘဝတမိတျုက္တွာ တော် တရ္ဇယာမာသုး; တထာပိ တော် ပုနရုစ္စဲး ကထယာမာသတုး ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝါံ ဒယသွ၊
tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
32 တဒါနီံ ယီၑုး သ္ထဂိတး သန် တာဝါဟူယ ဘာၐိတဝါန်, ယုဝယေား ကၖတေ မယာ ကိံ ကရ္တ္တရွျံ? ယုဝါံ ကိံ ကာမယေထေ?
tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
33 တဒါ တာဝုက္တဝန္တော်, ပြဘော နေတြာဏိ နော် ပြသန္နာနိ ဘဝေယုး၊
tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
34 တဒါနီံ ယီၑုသ္တော် ပြတိ ပြမန္နး သန် တယော ရ္နေတြာဏိ ပသ္ပရ္ၑ, တေနဲဝ တော် သုဝီက္ၐာဉ္စကြာတေ တတ္ပၑ္စာတ် ဇဂ္မုတုၑ္စ၊
tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|

< မထိး 20 >