< မထိး 2 >

1 အနန္တရံ ဟေရောဒ် သံဇ္ဉကေ ရာဇ္ဉိ ရာဇျံ ၑာသတိ ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ ယီၑော် ဇာတဝတိ စ, ကတိပယာ ဇျောတိရွွုဒး ပူရွွသျာ ဒိၑော ယိရူၑာလမ္နဂရံ သမေတျ ကထယမာသုး,
anantaraṁ hērōd saṁjñakē rājñi rājyaṁ śāsati yihūdīyadēśasya baitlēhami nagarē yīśau jātavati ca, katipayā jyōtirvvudaḥ pūrvvasyā diśō yirūśālamnagaraṁ samētya kathayamāsuḥ,
2 ယော ယိဟူဒီယာနာံ ရာဇာ ဇာတဝါန်, သ ကုတြာသ္တေ? ဝယံ ပူရွွသျာံ ဒိၑိ တိၐ္ဌန္တသ္တဒီယာံ တာရကာမ် အပၑျာမ တသ္မာတ် တံ ပြဏန္တုမ် အဂမာမ၊
yō yihūdīyānāṁ rājā jātavān, sa kutrāstē? vayaṁ pūrvvasyāṁ diśi tiṣṭhantastadīyāṁ tārakām apaśyāma tasmāt taṁ praṇantum agamāma|
3 တဒါ ဟေရောဒ် ရာဇာ ကထာမေတာံ နိၑမျ ယိရူၑာလမ္နဂရသ္ထိတဲး သရွွမာနဝဲး သာရ္ဒ္ဓမ် ဥဒွိဇျ
tadā hērōd rājā kathāmētāṁ niśamya yirūśālamnagarasthitaiḥ sarvvamānavaiḥ sārddham udvijya
4 သရွွာန် ပြဓာနယာဇကာန် အဓျာပကာံၑ္စ သမာဟူယာနီယ ပပြစ္ဆ, ခြီၐ္ဋး ကုတြ ဇနိၐျတေ?
sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyatē?
5 တဒါ တေ ကထယာမာသုး, ယိဟူဒီယဒေၑသျ ဗဲတ္လေဟမိ နဂရေ, ယတော ဘဝိၐျဒွါဒိနာ ဣတ္ထံ လိခိတမာသ္တေ,
tadā tē kathayāmāsuḥ, yihūdīyadēśasya baitlēhami nagarē, yatō bhaviṣyadvādinā itthaṁ likhitamāstē,
6 သရွွာဘျော ရာဇဓာနီဘျော ယိဟူဒီယသျ နီဝၖတး၊ ဟေ ယီဟူဒီယဒေၑသျေ ဗဲတ္လေဟမ် တွံ န စာဝရာ၊ ဣသြာယေလီယလောကာန် မေ ယတော ယး ပါလယိၐျတိ၊ တာဒၖဂေကော မဟာရာဇသ္တွန္မဓျ ဥဒ္ဘဝိၐျတီ။
sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||
7 တဒါနီံ ဟေရောဒ် ရာဇာ တာန် ဇျောတိရွွိဒေါ ဂေါပနမ် အာဟူယ သာ တာရကာ ကဒါ ဒၖၐ္ဋာဘဝတ်, တဒ် ဝိနိၑ္စယာမာသ၊
tadānīṁ hērōd rājā tān jyōtirvvidō gōpanam āhūya sā tārakā kadā dr̥ṣṭābhavat, tad viniścayāmāsa|
8 အပရံ တာန် ဗဲတ္လေဟမံ ပြဟီတျ ဂဒိတဝါန်, ယူယံ ယာတ, ယတ္နာတ် တံ ၑိၑုမ် အနွိၐျ တဒုဒ္ဒေၑေ ပြာပ္တေ မဟျံ ဝါရ္တ္တာံ ဒါသျထ, တတော မယာပိ ဂတွာ သ ပြဏံသျတေ၊
aparaṁ tān baitlēhamaṁ prahītya gaditavān, yūyaṁ yāta, yatnāt taṁ śiśum anviṣya taduddēśē prāptē mahyaṁ vārttāṁ dāsyatha, tatō mayāpi gatvā sa praṇaṁsyatē|
9 တဒါနီံ ရာဇ္ဉ ဧတာဒၖၑီမ် အာဇ္ဉာံ ပြာပျ တေ ပြတသ္ထိရေ, တတး ပူရွွရ္သျာံ ဒိၑိ သ္ထိတဲသ္တဲ ရျာ တာရကာ ဒၖၐ္ဋာ သာ တာရကာ တေၐာမဂြေ ဂတွာ ယတြ သ္ထာနေ ၑိၑူရာသ္တေ, တသျ သ္ထာနသျောပရိ သ္ထဂိတာ တသျော်၊
tadānīṁ rājña ētādr̥śīm ājñāṁ prāpya tē pratasthirē, tataḥ pūrvvarsyāṁ diśi sthitaistai ryā tārakā dr̥ṣṭā sā tārakā tēṣāmagrē gatvā yatra sthānē śiśūrāstē, tasya sthānasyōpari sthagitā tasyau|
10 တဒ် ဒၖၐ္ဋွာ တေ မဟာနန္ဒိတာ ဗဘူဝုး,
tad dr̥ṣṭvā tē mahānanditā babhūvuḥ,
11 တတော ဂေဟမဓျ ပြဝိၑျ တသျ မာတြာ မရိယမာ သာဒ္ဓံ တံ ၑိၑုံ နိရီက္ၐယ ဒဏ္ဍဝဒ် ဘူတွာ ပြဏေမုး, အပရံ သွေၐာံ ဃနသမ္ပတ္တိံ မောစယိတွာ သုဝရ္ဏံ ကုန္ဒုရုံ ဂန္ဓရမဉ္စ တသ္မဲ ဒရ္ၑနီယံ ဒတ္တဝန္တး၊
tatō gēhamadhya praviśya tasya mātrā mariyamā sāddhaṁ taṁ śiśuṁ nirīkṣaya daṇḍavad bhūtvā praṇēmuḥ, aparaṁ svēṣāṁ ghanasampattiṁ mōcayitvā suvarṇaṁ kunduruṁ gandharamañca tasmai darśanīyaṁ dattavantaḥ|
12 ပၑ္စာဒ် ဟေရောဒ် ရာဇသျ သမီပံ ပုနရပိ ဂန္တုံ သွပ္န ဤၑွရေဏ နိၐိဒ္ဓါး သန္တော 'နျေန ပထာ တေ နိဇဒေၑံ ပြတိ ပြတသ္ထိရေ၊
paścād hērōd rājasya samīpaṁ punarapi gantuṁ svapna īśvarēṇa niṣiddhāḥ santō 'nyēna pathā tē nijadēśaṁ prati pratasthirē|
13 အနန္တရံ တေၐု ဂတဝတ္မု ပရမေၑွရသျ ဒူတော ယူၐဖေ သွပ္နေ ဒရ္ၑနံ ဒတွာ ဇဂါဒ, တွမ် ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ မိသရ္ဒေၑံ ပလာယသွ, အပရံ ယာဝဒဟံ တုဘျံ ဝါရ္တ္တာံ န ကထယိၐျာမိ, တာဝတ် တတြဲဝ နိဝသ, ယတော ရာဇာ ဟေရောဒ် ၑိၑုံ နာၑယိတုံ မၖဂယိၐျတေ၊
anantaraṁ tēṣu gatavatmu paramēśvarasya dūtō yūṣaphē svapnē darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yatō rājā hērōd śiśuṁ nāśayituṁ mr̥gayiṣyatē|
14 တဒါနီံ ယူၐဖ် ဥတ္ထာယ ရဇနျာံ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ မိသရ္ဒေၑံ ပြတိ ပြတသ္ထေ,
tadānīṁ yūṣaph utthāya rajanyāṁ śiśuṁ tanmātarañca gr̥hītvā misardēśaṁ prati pratasthē,
15 ဂတွာ စ ဟေရောဒေါ နၖပတေ ရ္မရဏပရျျန္တံ တတြ ဒေၑေ နျုဝါသ, တေန မိသရ္ဒေၑာဒဟံ ပုတြံ သွကီယံ သမုပါဟူယမ်၊ ယဒေတဒွစနမ် ဤၑွရေဏ ဘဝိၐျဒွါဒိနာ ကထိတံ တတ် သဖလမဘူတ်၊
gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|
16 အနန္တရံ ဟေရောဒ် ဇျောတိရွိဒ္ဘိရာတ္မာနံ ပြဝဉ္စိတံ ဝိဇ္ဉာယ ဘၖၑံ စုကောပ; အပရံ ဇျောတိရွွိဒ္ဘျသ္တေန ဝိနိၑ္စိတံ ယဒ် ဒိနံ တဒ္ဒိနာဒ် ဂဏယိတွာ ဒွိတီယဝတ္သရံ ပြဝိၐ္ဋာ ယာဝန္တော ဗာလကာ အသ္မိန် ဗဲတ္လေဟမ္နဂရေ တတ္သီမမဓျေ စာသန်, လောကာန် ပြဟိတျ တာန် သရွွာန် ဃာတယာမာသ၊
anantaraṁ hērōd jyōtirvidbhirātmānaṁ pravañcitaṁ vijñāya bhr̥śaṁ cukōpa; aparaṁ jyōtirvvidbhyastēna viniścitaṁ yad dinaṁ taddinād gaṇayitvā dvitīyavatsaraṁ praviṣṭā yāvantō bālakā asmin baitlēhamnagarē tatsīmamadhyē cāsan, lōkān prahitya tān sarvvān ghātayāmāsa|
17 အတး အနေကသျ ဝိလာပသျ နိနာဒ: ကြန္ဒနသျ စ၊ ၑောကေန ကၖတၑဗ္ဒၑ္စ ရာမာယာံ သံနိၑမျတေ၊ သွဗာလဂဏဟေတောရွဲ ရာဟေလ် နာရီ တု ရောဒိနီ၊ န မနျတေ ပြဗောဓန္တု ယတသ္တေ နဲဝ မန္တိ ဟိ။
ataḥ anēkasya vilāpasya nināda: krandanasya ca| śōkēna kr̥taśabdaśca rāmāyāṁ saṁniśamyatē| svabālagaṇahētōrvai rāhēl nārī tu rōdinī| na manyatē prabōdhantu yatastē naiva manti hi||
18 ယဒေတဒ် ဝစနံ ယိရီမိယနာမကဘဝိၐျဒွါဒိနာ ကထိတံ တတ် တဒါနီံ သဖလမ် အဘူတ်၊
yadētad vacanaṁ yirīmiyanāmakabhaviṣyadvādinā kathitaṁ tat tadānīṁ saphalam abhūt|
19 တဒနန္တရံ ဟေရေဒိ ရာဇနိ မၖတေ ပရမေၑွရသျ ဒူတော မိသရ္ဒေၑေ သွပ္နေ ဒရ္ၑနံ ဒတ္တွာ ယူၐဖေ ကထိတဝါန္
tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān
20 တွမ် ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ ပုနရပီသြာယေလော ဒေၑံ ယာဟီ, ယေ ဇနား ၑိၑုံ နာၑယိတုမ် အမၖဂယန္တ, တေ မၖတဝန္တး၊
tvam utthāya śiśuṁ tanmātarañca gr̥hītvā punarapīsrāyēlō dēśaṁ yāhī, yē janāḥ śiśuṁ nāśayitum amr̥gayanta, tē mr̥tavantaḥ|
21 တဒါနီံ သ ဥတ္ထာယ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟ္လန် ဣသြာယေလ္ဒေၑမ် အာဇဂါမ၊
tadānīṁ sa utthāya śiśuṁ tanmātarañca gr̥hlan isrāyēldēśam ājagāma|
22 ကိန္တု ယိဟူဒီယဒေၑေ အရ္ခိလာယနာမ ရာဇကုမာရော နိဇပိတု ရှေရောဒး ပဒံ ပြာပျ ရာဇတွံ ကရောတီတိ နိၑမျ တတ် သ္ထာနံ ယာတုံ ၑင်္ကိတဝါန်, ပၑ္စာတ် သွပ္န ဤၑွရာတ် ပြဗောဓံ ပြာပျ ဂါလီလ္ဒေၑသျ ပြဒေၑဲကံ ပြသ္ထာယ နာသရန္နာမ နဂရံ ဂတွာ တတြ နျုၐိတဝါန်,
kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,
23 တေန တံ နာသရတီယံ ကထယိၐျန္တိ, ယဒေတဒွါကျံ ဘဝိၐျဒွါဒိဘိရုက္တ္တံ တတ် သဖလမဘဝတ်၊
tēna taṁ nāsaratīyaṁ kathayiṣyanti, yadētadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|

< မထိး 2 >