< မထိး 18 >

1 တဒါနီံ ၑိၐျာ ယီၑေား သမီပမာဂတျ ပၖၐ္ဋဝန္တး သွရ္ဂရာဇျေ ကး ၑြေၐ္ဌး?
tadānīṁ śiṣyā yīśōḥ samīpamāgatya pr̥ṣṭavantaḥ svargarājyē kaḥ śrēṣṭhaḥ?
2 တတော ယီၑုး က္ၐုဒြမေကံ ဗာလကံ သွသမီပမာနီယ တေၐာံ မဓျေ နိဓာယ ဇဂါဒ,
tatō yīśuḥ kṣudramēkaṁ bālakaṁ svasamīpamānīya tēṣāṁ madhyē nidhāya jagāda,
3 ယုၐ္မာနဟံ သတျံ ဗြဝီမိ, ယူယံ မနောဝိနိမယေန က္ၐုဒြဗာလဝတ် န သန္တး သွရ္ဂရာဇျံ ပြဝေၐ္ဋုံ န ၑက္နုထ၊
yuṣmānahaṁ satyaṁ bravīmi, yūyaṁ manōvinimayēna kṣudrabālavat na santaḥ svargarājyaṁ pravēṣṭuṁ na śaknutha|
4 ယး ကၑ္စိဒ် ဧတသျ က္ၐုဒြဗာလကသျ သမမာတ္မာနံ နမြီကရောတိ, သဧဝ သွရ္ဂရာဇယေ ၑြေၐ္ဌး၊
yaḥ kaścid ētasya kṣudrabālakasya samamātmānaṁ namrīkarōti, saēva svargarājayē śrēṣṭhaḥ|
5 ယး ကၑ္စိဒ် ဧတာဒၖၑံ က္ၐုဒြဗာလကမေကံ မမ နာမ္နိ ဂၖဟ္လာတိ, သ မာမေဝ ဂၖဟ္လာတိ၊
yaḥ kaścid ētādr̥śaṁ kṣudrabālakamēkaṁ mama nāmni gr̥hlāti, sa māmēva gr̥hlāti|
6 ကိန္တု ယော ဇနော မယိ ကၖတဝိၑွာသာနာမေတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဓ္နိံ ဇနယတိ, ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ၑြေယး၊
kintu yō janō mayi kr̥taviśvāsānāmētēṣāṁ kṣudraprāṇinām ēkasyāpi vidhniṁ janayati, kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ śrēyaḥ|
7 ဝိဃ္နာတ် ဇဂတး သန္တာပေါ ဘဝိၐျတိ, ဝိဃ္နော'ဝၑျံ ဇနယိၐျတေ, ကိန္တု ယေန မနုဇေန ဝိဃ္နော ဇနိၐျတေ တသျဲဝ သန္တာပေါ ဘဝိၐျတိ၊
vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|
8 တသ္မာတ် တဝ ကရၑ္စရဏော ဝါ ယဒိ တွာံ ဗာဓတေ, တရှိ တံ ဆိတ္တွာ နိက္ၐိပ, ဒွိကရသျ ဒွိပဒသျ ဝါ တဝါနပ္တဝဟ္နော် နိက္ၐေပါတ်, ခဉ္ဇသျ ဝါ ဆိန္နဟသ္တသျ တဝ ဇီဝနေ ပြဝေၑော ဝရံ၊ (aiōnios g166)
tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ| (aiōnios g166)
9 အပရံ တဝ နေတြံ ယဒိ တွာံ ဗာဓတေ, တရှိ တဒပျုတ္ပာဝျ နိက္ၐိပ, ဒွိနေတြသျ နရကာဂ္နော် နိက္ၐေပါတ် ကာဏသျ တဝ ဇီဝနေ ပြဝေၑော ဝရံ၊ (Geenna g1067)
aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ| (Geenna g1067)
10 တသ္မာဒဝဓဒ္ဓံ, ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကမပိ မာ တုစ္ဆီကုရုတ,
tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,
11 ယတော ယုၐ္မာနဟံ တထျံ ဗြဝီမိ, သွရ္ဂေ တေၐာံ ဒူတာ မမ သွရ္ဂသ္ထသျ ပိတုရာသျံ နိတျံ ပၑျန္တိ၊ ဧဝံ ယေ ယေ ဟာရိတာသ္တာန် ရက္ၐိတုံ မနုဇပုတြ အာဂစ္ဆတ်၊
yatō yuṣmānahaṁ tathyaṁ bravīmi, svargē tēṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| ēvaṁ yē yē hāritāstān rakṣituṁ manujaputra āgacchat|
12 ယူယမတြ ကိံ ဝိဝိံဂ္ဃွေ? ကသျစိဒ် ယဒိ ၑတံ မေၐား သန္တိ, တေၐာမေကော ဟာရျျတေ စ, တရှိ သ ဧကောနၑတံ မေၐာန် ဝိဟာယ ပရွွတံ ဂတွာ တံ ဟာရိတမေကံ ကိံ န မၖဂယတေ?
yūyamatra kiṁ viviṁgghvē? kasyacid yadi śataṁ mēṣāḥ santi, tēṣāmēkō hāryyatē ca, tarhi sa ēkōnaśataṁ mēṣān vihāya parvvataṁ gatvā taṁ hāritamēkaṁ kiṁ na mr̥gayatē?
13 ယဒိ စ ကဒါစိတ် တန္မေၐောဒ္ဒေၑံ လမတေ, တရှိ ယုၐ္မာနဟံ သတျံ ကထယာမိ, သော'ဝိပထဂါမိဘျ ဧကောနၑတမေၐေဘျောပိ တဒေကဟေတောရဓိကမ် အာဟ္လာဒတေ၊
yadi ca kadācit tanmēṣōddēśaṁ lamatē, tarhi yuṣmānahaṁ satyaṁ kathayāmi, sō'vipathagāmibhya ēkōnaśatamēṣēbhyōpi tadēkahētōradhikam āhlādatē|
14 တဒွဒ် ဧတေၐာံ က္ၐုဒြပြာဧနာမ် ဧကောပိ နၑျတီတိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတု ရ္နာဘိမတမ်၊
tadvad ētēṣāṁ kṣudraprāēnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|
15 ယဒျပိ တဝ ဘြာတာ တွယိ ကိမပျပရာဓျတိ, တရှိ ဂတွာ ယုဝယောရ္ဒွယေား သ္ထိတယောသ္တသျာပရာဓံ တံ ဇ္ဉာပယ၊ တတြ သ ယဒိ တဝ ဝါကျံ ၑၖဏောတိ, တရှိ တွံ သွဘြာတရံ ပြာပ္တဝါန်,
yadyapi tava bhrātā tvayi kimapyaparādhyati, tarhi gatvā yuvayōrdvayōḥ sthitayōstasyāparādhaṁ taṁ jñāpaya| tatra sa yadi tava vākyaṁ śr̥ṇōti, tarhi tvaṁ svabhrātaraṁ prāptavān,
16 ကိန္တု ယဒိ န ၑၖဏောတိ, တရှိ ဒွါဘျာံ တြိဘိ ရွာ သာက္ၐီဘိး သရွွံ ဝါကျံ ယထာ နိၑ္စိတံ ဇာယတေ, တဒရ္ထမ် ဧကံ ဒွေါ် ဝါ သာက္ၐိဏော် ဂၖဟီတွာ ယာဟိ၊
kintu yadi na śr̥ṇōti, tarhi dvābhyāṁ tribhi rvā sākṣībhiḥ sarvvaṁ vākyaṁ yathā niścitaṁ jāyatē, tadartham ēkaṁ dvau vā sākṣiṇau gr̥hītvā yāhi|
17 တေန သ ယဒိ တယော ရွာကျံ န မာနျတေ, တရှိ သမာဇံ တဇ္ဇ္ဉာပယ, ကိန္တု ယဒိ သမာဇသျာပိ ဝါကျံ န မာနျတေ, တရှိ သ တဝ သမီပေ ဒေဝပူဇကဣဝ စဏ္ဍာလဣဝ စ ဘဝိၐျတိ၊
tēna sa yadi tayō rvākyaṁ na mānyatē, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyatē, tarhi sa tava samīpē dēvapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|
18 အဟံ ယုၐ္မာန် သတျံ ဝဒါမိ, ယုၐ္မာဘိး ပၖထိဝျာံ ယဒ် ဗဓျတေ တတ် သွရ္ဂေ ဘံတ္သျတေ; မေဒိနျာံ ယတ် ဘောစျတေ, သွရ္ဂေ'ပိ တတ် မောက္ၐျတေ၊
ahaṁ yuṣmān satyaṁ vadāmi, yuṣmābhiḥ pr̥thivyāṁ yad badhyatē tat svargē bhaṁtsyatē; mēdinyāṁ yat bhōcyatē, svargē'pi tat mōkṣyatē|
19 ပုနရဟံ ယုၐ္မာန် ဝဒါမိ, မေဒိနျာံ ယုၐ္မာကံ ယဒိ ဒွါဝေကဝါကျီဘူယ ကိဉ္စိတ် ပြာရ္ထယေတေ, တရှိ မမ သွရ္ဂသ္ထပိတြာ တတ် တယေား ကၖတေ သမ္ပန္နံ ဘဝိၐျတိ၊
punarahaṁ yuṣmān vadāmi, mēdinyāṁ yuṣmākaṁ yadi dvāvēkavākyībhūya kiñcit prārthayētē, tarhi mama svargasthapitrā tat tayōḥ kr̥tē sampannaṁ bhaviṣyati|
20 ယတော ယတြ ဒွေါ် တြယော ဝါ မမ နာန္နိ မိလန္တိ, တတြဲဝါဟံ တေၐာံ မဓျေ'သ္မိ၊
yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|
21 တဒါနီံ ပိတရသ္တတ္သမီပမာဂတျ ကထိတဝါန် ဟေ ပြဘော, မမ ဘြာတာ မမ ယဒျပရာဓျတိ, တရှိ တံ ကတိကၖတွး က္ၐမိၐျေ?
tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē?
22 ကိံ သပ္တကၖတွး? ယီၑုသ္တံ ဇဂါဒ, တွာံ ကေဝလံ သပ္တကၖတွော ယာဝတ် န ဝဒါမိ, ကိန္တု သပ္တတျာ ဂုဏိတံ သပ္တကၖတွော ယာဝတ်၊
kiṁ saptakr̥tvaḥ? yīśustaṁ jagāda, tvāṁ kēvalaṁ saptakr̥tvō yāvat na vadāmi, kintu saptatyā guṇitaṁ saptakr̥tvō yāvat|
23 အပရံ နိဇဒါသဲး သဟ ဇိဂဏယိၐုး ကၑ္စိဒ် ရာဇေဝ သွရ္ဂရာဇယံ၊
aparaṁ nijadāsaiḥ saha jigaṇayiṣuḥ kaścid rājēva svargarājayaṁ|
24 အာရဗ္ဓေ တသ္မိန် ဂဏနေ သာရ္ဒ္ဓသဟသြမုဒြာပူရိတာနာံ ဒၑသဟသြပုဋကာနာမ် ဧကော'ဃမရ္ဏသ္တတ္သမက္ၐမာနာယိ၊
ārabdhē tasmin gaṇanē sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām ēkō'ghamarṇastatsamakṣamānāyi|
25 တသျ ပရိၑောဓနာယ ဒြဝျာဘာဝါတ် ပရိၑောဓနာရ္ထံ သ တဒီယဘာရျျာပုတြာဒိသရွွသွဉ္စ ဝိကြီယတာမိတိ တတ္ပြဘုရာဒိဒေၑ၊
tasya pariśōdhanāya dravyābhāvāt pariśōdhanārthaṁ sa tadīyabhāryyāputrādisarvvasvañca vikrīyatāmiti tatprabhurādidēśa|
26 တေန သ ဒါသသ္တသျ ပါဒယေား ပတန် ပြဏမျ ကထိတဝါန်, ဟေ ပြဘော ဘဝတာ ဃဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊
tēna sa dāsastasya pādayōḥ patan praṇamya kathitavān, hē prabhō bhavatā ghairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
27 တဒါနီံ ဒါသသျ ပြဘုး သကရုဏး သန် သကလရ္ဏံ က္ၐမိတွာ တံ တတျာဇ၊
tadānīṁ dāsasya prabhuḥ sakaruṇaḥ san sakalarṇaṁ kṣamitvā taṁ tatyāja|
28 ကိန္တု တသ္မိန် ဒါသေ ဗဟိ ရျာတေ, တသျ ၑတံ မုဒြာစတုရ္ထာံၑာန် ယော ဓာရယတိ, တံ သဟဒါသံ ဒၖၐ္ဒွါ တသျ ကဏ္ဌံ နိၐ္ပီဍျ ဂဒိတဝါန်, မမ ယတ် ပြာပျံ တတ် ပရိၑောဓယ၊
kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|
29 တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊
tadā tasya sahadāsastatpādayōḥ patitvā vinīya babhāṣē, tvayā dhairyyē kr̥tē mayā sarvvaṁ pariśōdhiṣyatē|
30 တထာပိ သ တတ် နာငဂီကၖတျ ယာဝတ် သရွွမၖဏံ န ပရိၑောဓိတဝါန် တာဝတ် တံ ကာရာယာံ သ္ထာပယာမာသ၊
tathāpi sa tat nāṅagīkr̥tya yāvat sarvvamr̥ṇaṁ na pariśōdhitavān tāvat taṁ kārāyāṁ sthāpayāmāsa|
31 တဒါ တသျ သဟဒါသာသ္တသျဲတာဒၖဂ် အာစရဏံ ဝိလောကျ ပြဘေား သမီပံ ဂတွာ သရွွံ ဝၖတ္တာန္တံ နိဝေဒယာမာသုး၊
tadā tasya sahadāsāstasyaitādr̥g ācaraṇaṁ vilōkya prabhōḥ samīpaṁ gatvā sarvvaṁ vr̥ttāntaṁ nivēdayāmāsuḥ|
32 တဒါ တသျ ပြဘုသ္တမာဟူယ ဇဂါဒ, ရေ ဒုၐ္ဋ ဒါသ, တွယာ မတ္သန္နိဓော် ပြာရ္ထိတေ မယာ တဝ သရွွမၖဏံ တျက္တံ;
tadā tasya prabhustamāhūya jagāda, rē duṣṭa dāsa, tvayā matsannidhau prārthitē mayā tava sarvvamr̥ṇaṁ tyaktaṁ;
33 ယထာ စာဟံ တွယိ ကရုဏာံ ကၖတဝါန်, တထဲဝ တွတ္သဟဒါသေ ကရုဏာကရဏံ ကိံ တဝ နောစိတံ?
yathā cāhaṁ tvayi karuṇāṁ kr̥tavān, tathaiva tvatsahadāsē karuṇākaraṇaṁ kiṁ tava nōcitaṁ?
34 ဣတိ ကထယိတွာ တသျ ပြဘုး ကြုဒ္ဓျန် နိဇပြာပျံ ယာဝတ် သ န ပရိၑောဓိတဝါန်, တာဝတ် ပြဟာရကာနာံ ကရေၐု တံ သမရ္ပိတဝါန်၊
iti kathayitvā tasya prabhuḥ kruddhyan nijaprāpyaṁ yāvat sa na pariśōdhitavān, tāvat prahārakānāṁ karēṣu taṁ samarpitavān|
35 ယဒိ ယူယံ သွာန္တးကရဏဲး သွသွသဟဇာနာမ် အပရာဓာန် န က္ၐမဓွေ, တရှိ မမ သွရ္ဂသျး ပိတာပိ ယုၐ္မာန် ပြတီတ္ထံ ကရိၐျတိ၊
yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|

< မထိး 18 >