< မထိး 17 >

1 အနန္တရံ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ တတ္သဟဇံ ယောဟနဉ္စ ဂၖဟ္လန် ဥစ္စာဒြေ ရွိဝိက္တသ္ထာနမ် အာဂတျ တေၐာံ သမက္ၐံ ရူပမနျတ် ဒဓာရ၊
anantaraṁ ṣaḍdinēbhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yōhanañca gr̥hlan uccādrē rviviktasthānam āgatya tēṣāṁ samakṣaṁ rūpamanyat dadhāra|
2 တေန တဒါသျံ တေဇသွိ, တဒါဘရဏမ် အာလောကဝတ် ပါဏ္ဍရမဘဝတ်၊
tēna tadāsyaṁ tējasvi, tadābharaṇam ālōkavat pāṇḍaramabhavat|
3 အနျစ္စ တေန သာကံ သံလပန္တော် မူသာ ဧလိယၑ္စ တေဘျော ဒရ္ၑနံ ဒဒတုး၊
anyacca tēna sākaṁ saṁlapantau mūsā ēliyaśca tēbhyō darśanaṁ dadatuḥ|
4 တဒါနီံ ပိတရော ယီၑုံ ဇဂါဒ, ဟေ ပြဘော သ္ထိတိရတြာသ္မာကံ ၑုဘာ, ယဒိ ဘဝတာနုမနျတေ, တရှိ ဘဝဒရ္ထမေကံ မူသာရ္ထမေကမ် ဧလိယာရ္ထဉ္စဲကမ် ဣတိ တြီဏိ ဒူၐျာဏိ နိရ္မ္မမ၊
tadānīṁ pitarō yīśuṁ jagāda, hē prabhō sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyatē, tarhi bhavadarthamēkaṁ mūsārthamēkam ēliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
5 ဧတတ္ကထနကာလ ဧက ဥဇ္ဇဝလး ပယောဒသ္တေၐာမုပရိ ဆာယာံ ကၖတဝါန်, ဝါရိဒါဒ် ဧၐာ နဘသီယာ ဝါဂ် ဗဘူဝ, မမာယံ ပြိယး ပုတြး, အသ္မိန် မမ မဟာသန္တောၐ ဧတသျ ဝါကျံ ယူယံ နိၑာမယတ၊
ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|
6 ကိန္တု ဝါစမေတာံ ၑၖဏွန္တဧဝ ၑိၐျာ မၖၑံ ၑင်္ကမာနာ နျုဗ္ဇာ နျပတန်၊
kintu vācamētāṁ śr̥ṇvantaēva śiṣyā mr̥śaṁ śaṅkamānā nyubjā nyapatan|
7 တဒါ ယီၑုရာဂတျ တေၐာံ ဂါတြာဏိ သ္ပၖၑန် ဥဝါစ, ဥတ္တိၐ္ဌတ, မာ ဘဲၐ္ဋ၊
tadā yīśurāgatya tēṣāṁ gātrāṇi spr̥śan uvāca, uttiṣṭhata, mā bhaiṣṭa|
8 တဒါနီံ နေတြာဏျုန္မီလျ ယီၑုံ ဝိနာ ကမပိ န ဒဒၖၑုး၊
tadānīṁ nētrāṇyunmīlya yīśuṁ vinā kamapi na dadr̥śuḥ|
9 တတး ပရမ် အဒြေရဝရောဟဏကာလေ ယီၑုသ္တာန် ဣတျာဒိဒေၑ, မနုဇသုတသျ မၖတာနာံ မဓျာဒုတ္ထာနံ ယာဝန္န ဇာယတေ, တာဝတ် ယုၐ္မာဘိရေတဒ္ဒရ္ၑနံ ကသ္မဲစိဒပိ န ကထယိတဝျံ၊
tataḥ param adrēravarōhaṇakālē yīśustān ityādidēśa, manujasutasya mr̥tānāṁ madhyādutthānaṁ yāvanna jāyatē, tāvat yuṣmābhirētaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
10 တဒါ ၑိၐျာသ္တံ ပပြစ္ဆုး, ပြထမမ် ဧလိယ အာယာသျတီတိ ကုတ ဥပါဓျာယဲရုစျတေ?
tadā śiṣyāstaṁ papracchuḥ, prathamam ēliya āyāsyatīti kuta upādhyāyairucyatē?
11 တတော ယီၑုး ပြတျဝါဒီတ်, ဧလိယး ပြာဂေတျ သရွွာဏိ သာဓယိၐျတီတိ သတျံ,
tatō yīśuḥ pratyavādīt, ēliyaḥ prāgētya sarvvāṇi sādhayiṣyatīti satyaṁ,
12 ကိန္တွဟံ ယုၐ္မာန် ဝစ္မိ, ဧလိယ ဧတျ ဂတး, တေ တမပရိစိတျ တသ္မိန် ယထေစ္ဆံ ဝျဝဇဟုး; မနုဇသုတေနာပိ တေၐာမန္တိကေ တာဒၖဂ် ဒုးခံ ဘောက္တဝျံ၊
kintvahaṁ yuṣmān vacmi, ēliya ētya gataḥ, tē tamaparicitya tasmin yathēcchaṁ vyavajahuḥ; manujasutēnāpi tēṣāmantikē tādr̥g duḥkhaṁ bhōktavyaṁ|
13 တဒါနီံ သ မဇ္ဇယိတာရံ ယောဟနမဓိ ကထာမေတာံ ဝျာဟၖတဝါန်, ဣတ္ထံ တစ္ဆိၐျာ ဗုဗုဓိရေ၊
tadānīṁ sa majjayitāraṁ yōhanamadhi kathāmētāṁ vyāhr̥tavān, itthaṁ tacchiṣyā bubudhirē|
14 ပၑ္စာတ် တေၐု ဇနနိဝဟသျာန္တိကမာဂတေၐု ကၑ္စိတ် မနုဇသ္တဒန္တိကမေတျ ဇာနူနီ ပါတယိတွာ ကထိတဝါန်,
paścāt tēṣu jananivahasyāntikamāgatēṣu kaścit manujastadantikamētya jānūnī pātayitvā kathitavān,
15 ဟေ ပြဘော, မတ္ပုတြံ ပြတိ ကၖပါံ ဝိဒဓာတု, သောပသ္မာရာမယေန ဘၖၑံ ဝျထိတး သန် ပုနး ပုန ရွဟ္နော် မုဟု ရ္ဇလမဓျေ ပတတိ၊
hē prabhō, matputraṁ prati kr̥pāṁ vidadhātu, sōpasmārāmayēna bhr̥śaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhyē patati|
16 တသ္မာဒ် ဘဝတး ၑိၐျာဏာံ သမီပေ တမာနယံ ကိန္တု တေ တံ သွာသ္ထံ ကရ္တ္တုံ န ၑက္တား၊
tasmād bhavataḥ śiṣyāṇāṁ samīpē tamānayaṁ kintu tē taṁ svāsthaṁ karttuṁ na śaktāḥ|
17 တဒါ ယီၑုး ကထိတဝါန် ရေ အဝိၑွာသိနး, ရေ ဝိပထဂါမိနး, ပုနး ကတိကာလာန် အဟံ ယုၐ္မာကံ သန္နိဓော် သ္ထာသျာမိ? ကတိကာလာန် ဝါ ယုၐ္မာန် သဟိၐျေ? တမတြ မမာန္တိကမာနယတ၊
tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|
18 ပၑ္စာဒ် ယီၑုနာ တရ္ဇတဧဝ သ ဘူတသ္တံ ဝိဟာယ ဂတဝါန်, တဒ္ဒဏ္ဍဧဝ သ ဗာလကော နိရာမယော'ဘူတ်၊
paścād yīśunā tarjataēva sa bhūtastaṁ vihāya gatavān, taddaṇḍaēva sa bālakō nirāmayō'bhūt|
19 တတး ၑိၐျာ ဂုပ္တံ ယီၑုမုပါဂတျ ဗဘာၐိရေ, ကုတော ဝယံ တံ ဘူတံ တျာဇယိတုံ န ၑက္တား?
tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣirē, kutō vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
20 ယီၑုနာ တေ ပြောက္တား, ယုၐ္မာကမပြတျယာတ်;
yīśunā tē prōktāḥ, yuṣmākamapratyayāt;
21 ယုၐ္မာနဟံ တထျံ ဝစ္မိ ယဒိ ယုၐ္မာကံ သရ္ၐပဲကမာတြောပိ ဝိၑွာသော ဇာယတေ, တရှိ ယုၐ္မာဘိရသ္မိန် ၑဲလေ တွမိတး သ္ထာနာတ် တတ် သ္ထာနံ ယာဟီတိ ဗြူတေ သ တဒဲဝ စလိၐျတိ, ယုၐ္မာကံ ကိမပျသာဓျဉ္စ ကရ္မ္မ န သ္ထာသျာတိ၊ ကိန္တု ပြာရ္ထနောပဝါသော် ဝိနဲတာဒၖၑော ဘူတော န တျာဇျေတ၊
yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātrōpi viśvāsō jāyatē, tarhi yuṣmābhirasmin śailē tvamitaḥ sthānāt tat sthānaṁ yāhīti brūtē sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanōpavāsau vinaitādr̥śō bhūtō na tyājyēta|
22 အပရံ တေၐာံ ဂါလီလ္ပြဒေၑေ ဘြမဏကာလေ ယီၑုနာ တေ ဂဒိတား, မနုဇသုတော ဇနာနာံ ကရေၐု သမရ္ပယိၐျတေ တဲ ရှနိၐျတေ စ,
aparaṁ tēṣāṁ gālīlpradēśē bhramaṇakālē yīśunā tē gaditāḥ, manujasutō janānāṁ karēṣu samarpayiṣyatē tai rhaniṣyatē ca,
23 ကိန္တု တၖတီယေ'ဟိန မ ဥတ္ထာပိၐျတေ, တေန တေ ဘၖၑံ ဒုးခိတာ ဗဘူဝး၊
kintu tr̥tīyē'hina ma utthāpiṣyatē, tēna tē bhr̥śaṁ duḥkhitā babhūvaḥ|
24 တဒနန္တရံ တေၐု ကဖရ္နာဟူမ္နဂရမာဂတေၐု ကရသံဂြာဟိဏး ပိတရာန္တိကမာဂတျ ပပြစ္ဆုး, ယုၐ္မာကံ ဂုရုး ကိံ မန္ဒိရာရ္ထံ ကရံ န ဒဒါတိ? တတး ပိတရး ကထိတဝါန် ဒဒါတိ၊
tadanantaraṁ tēṣu kapharnāhūmnagaramāgatēṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
25 တတသ္တသ္မိန် ဂၖဟမဓျမာဂတေ တသျ ကထာကထနာတ် ပူရွွမေဝ ယီၑုရုဝါစ, ဟေ ၑိမောန်, မေဒိနျာ ရာဇာနး သွသွာပတျေဘျး ကိံ ဝိဒေၑိဘျး ကေဘျး ကရံ ဂၖဟ္လန္တိ? အတြ တွံ ကိံ ဗုဓျသေ? တတး ပိတရ ဥက္တဝါန်, ဝိဒေၑိဘျး၊
tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ|
26 တဒါ ယီၑုရုက္တဝါန်, တရှိ သန္တာနာ မုက္တား သန္တိ၊
tadā yīśuruktavān, tarhi santānā muktāḥ santi|
27 တထာပိ ယထာသ္မာဘိသ္တေၐာမန္တရာယော န ဇနျတေ, တတ္ကၖတေ ဇလဓေသ္တီရံ ဂတွာ ဝဍိၑံ က္ၐိပ, တေနာဒေါ် ယော မီန ဥတ္ထာသျတိ, တံ ဃၖတွာ တန္မုခေ မောစိတေ တောလကဲကံ ရူပျံ ပြာပ္သျသိ, တဒ် ဂၖဟီတွာ တဝ မမ စ ကၖတေ တေဘျော ဒေဟိ၊
tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|

< မထိး 17 >