< မထိး 14 >

1 တဒါနီံ ရာဇာ ဟေရောဒ် ယီၑော ရျၑး ၑြုတွာ နိဇဒါသေယာန် ဇဂါဒ်,
tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,
2 ဧၐ မဇ္ဇယိတာ ယောဟန်, ပြမိတေဘယသ္တသျောတ္ထာနာတ် တေနေတ္ထမဒ္ဘုတံ ကရ္မ္မ ပြကာၑျတေ၊
eṣa majjayitā yohan, pramitebhayastasyotthānāt tenetthamadbhutaṁ karmma prakāśyate|
3 ပုရာ ဟေရောဒ် နိဇဘြာတု: ဖိလိပေါ ဇာယာယာ ဟေရောဒီယာယာ အနုရောဓာဒ် ယောဟနံ ဓာရယိတွာ ဗဒ္ဓါ ကာရာယာံ သ္ထာပိတဝါန်၊
purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|
4 ယတော ယောဟန် ဥက္တဝါန်, ဧတ္သယား သံဂြဟော ဘဝတော နောစိတး၊
yato yohan uktavān, etsayāḥ saṁgraho bhavato nocitaḥ|
5 တသ္မာတ် နၖပတိသ္တံ ဟန္တုမိစ္ဆန္နပိ လောကေဘျော ဝိဘယာဉ္စကာရ; ယတး သရွွေ ယောဟနံ ဘဝိၐျဒွါဒိနံ မေနိရေ၊
tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|
6 ကိန္တု ဟေရောဒေါ ဇန္မာဟီယမဟ ဥပသ္ထိတေ ဟေရောဒီယာယာ ဒုဟိတာ တေၐာံ သမက္ၐံ နၖတိတွာ ဟေရောဒမပြီဏျတ်၊
kintu herodo janmāhīyamaha upasthite herodīyāyā duhitā teṣāṁ samakṣaṁ nṛtitvā herodamaprīṇyat|
7 တသ္မာတ် ဘူပတိး ၑပထံ ကုရွွန် ဣတိ ပြတျဇ္ဉာသီတ်, တွယာ ယဒ် ယာစျတေ, တဒေဝါဟံ ဒါသျာမိ၊
tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyate, tadevāhaṁ dāsyāmi|
8 သာ ကုမာရီ သွီယမာတုး ၑိက္ၐာံ လဗ္ဓာ ဗဘာၐေ, မဇ္ဇယိတုရျောဟန ဥတ္တမာင်္ဂံ ဘာဇနေ သမာနီယ မဟျံ ဝိၑြာဏယ၊
sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|
9 တတော ရာဇာ ၑုၑောစ, ကိန္တု ဘောဇနာယောပဝိၑတာံ သင်္ဂိနာံ သွကၖတၑပထသျ စာနုရောဓာတ် တတ် ပြဒါတုမ အာဒိဒေၑ၊
tato rājā śuśoca, kintu bhojanāyopaviśatāṁ saṅgināṁ svakṛtaśapathasya cānurodhāt tat pradātuma ādideśa|
10 ပၑ္စာတ် ကာရာံ ပြတိ နရံ ပြဟိတျ ယောဟန ဥတ္တမာင်္ဂံ ဆိတ္တွာ
paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā
11 တတ် ဘာဇန အာနာယျ တသျဲ ကုမာရျျဲ ဝျၑြာဏယတ်, တတး သာ သွဇနနျား သမီပံ တန္နိနာယ၊
tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|
12 ပၑ္စာတ် ယောဟနး ၑိၐျာ အာဂတျ ကာယံ နီတွာ ၑ္မၑာနေ သ္ထာပယာမာသုသ္တတော ယီၑေား သန္နိဓိံ ဝြဇိတွာ တဒွါရ္တ္တာံ ဗဘာၐိရေ၊
paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|
13 အနန္တရံ ယီၑုရိတိ နိၑဘျ နာဝါ နိရ္ဇနသ္ထာနမ် ဧကာကီ ဂတဝါန်, ပၑ္စာတ် မာနဝါသ္တတ် ၑြုတွာ နာနာနဂရေဘျ အာဂတျ ပဒဲသ္တတ္ပၑ္စာဒ် ဤယုး၊
anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|
14 တဒါနီံ ယီၑု ရ္ဗဟိရာဂတျ မဟာန္တံ ဇနနိဝဟံ နိရီက္ၐျ တေၐု ကာရုဏိကး မန် တေၐာံ ပီဍိတဇနာန် နိရာမယာန် စကာရ၊
tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|
15 တတး ပရံ သန္ဓျာယာံ ၑိၐျာသ္တဒန္တိကမာဂတျ ကထယာဉ္စကြုး, ဣဒံ နိရ္ဇနသ္ထာနံ ဝေလာပျဝသန္နာ; တသ္မာတ် မနုဇာန် သွသွဂြာမံ ဂန္တုံ သွာရ္ထံ ဘက္ၐျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊
tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ velāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi kretuñca bhavān tān visṛjatu|
16 ကိန္တု ယီၑုသ္တာနဝါဒီတ်, တေၐာံ ဂမနေ ပြယောဇနံ နာသ္တိ, ယူယမေဝ တာန် ဘောဇယတ၊
kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata|
17 တဒါ တေ ပြတျဝဒန်, အသ္မာကမတြ ပူပပဉ္စကံ မီနဒွယဉ္စာသ္တေ၊
tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
18 တဒါနီံ တေနောက္တံ တာနိ မဒန္တိကမာနယတ၊
tadānīṁ tenoktaṁ tāni madantikamānayata|
19 အနန္တရံ သ မနုဇာန် ယဝသောပရျျုပဝေၐ္ဋုမ် အာဇ္ဉာပယာမာသ; အပရ တတ် ပူပပဉ္စကံ မီနဒွယဉ္စ ဂၖဟ္လန် သွရ္ဂံ ပြတိ နိရီက္ၐျေၑွရီယဂုဏာန် အနူဒျ ဘံက္တွာ ၑိၐျေဘျော ဒတ္တဝါန်, ၑိၐျာၑ္စ လောကေဘျော ဒဒုး၊
anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
20 တတး သရွွေ ဘုက္တွာ ပရိတၖပ္တဝန္တး, တတသ္တဒဝၑိၐ္ဋဘက္ၐျဲး ပူရ္ဏာန် ဒွါဒၑဍလကာန် ဂၖဟီတဝန္တး၊
tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
21 တေ ဘောက္တာရး သ္တြီရ္ဗာလကာံၑ္စ ဝိဟာယ ပြာယေဏ ပဉ္စ သဟသြာဏိ ပုမာံသ အာသန်၊
te bhoktāraḥ strīrbālakāṁśca vihāya prāyeṇa pañca sahasrāṇi pumāṁsa āsan|
22 တဒနန္တရံ ယီၑု ရ္လောကာနာံ ဝိသရ္ဇနကာလေ ၑိၐျာန် တရဏိမာရောဎုံ သွာဂြေ ပါရံ ယာတုဉ္စ ဂါဎမာဒိၐ္ဋဝါန်၊
tadanantaraṁ yīśu rlokānāṁ visarjanakāle śiṣyān taraṇimāroḍhuṁ svāgre pāraṁ yātuñca gāḍhamādiṣṭavān|
23 တတော လောကေၐု ဝိသၖၐ္ဋေၐု သ ဝိဝိက္တေ ပြာရ္ထယိတုံ ဂိရိမေကံ ဂတွာ သန္ဓျာံ ယာဝတ် တတြဲကာကီ သ္ထိတဝါန်၊
tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|
24 ကိန္တု တဒါနီံ သမ္မုခဝါတတွာတ် သရိတ္ပတေ ရ္မဓျေ တရင်္ဂဲသ္တရဏိရ္ဒောလာယမာနာဘဝတ်၊
kintu tadānīṁ sammukhavātatvāt saritpate rmadhye taraṅgaistaraṇirdolāyamānābhavat|
25 တဒါ သ ယာမိနျာၑ္စတုရ္ထပြဟရေ ပဒ္ဘျာံ ဝြဇန် တေၐာမန္တိကံ ဂတဝါန်၊
tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|
26 ကိန္တု ၑိၐျာသ္တံ သာဂရောပရိ ဝြဇန္တံ ဝိလောကျ သမုဒွိဂ္နာ ဇဂဒုး, ဧၐ ဘူတ ဣတိ ၑင်္ကမာနာ ဥစ္စဲး ၑဗ္ဒာယာဉ္စကြိရေ စ၊
kintu śiṣyāstaṁ sāgaropari vrajantaṁ vilokya samudvignā jagaduḥ, eṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrire ca|
27 တဒဲဝ ယီၑုသ္တာနဝဒတ်, သုသ္ထိရာ ဘဝတ, မာ ဘဲၐ္ဋ, ဧၐော'ဟမ်၊
tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
28 တတး ပိတရ ဣတျုက္တဝါန်, ဟေ ပြဘော, ယဒိ ဘဝါနေဝ, တရှိ မာံ ဘဝတ္သမီပံ ယာတုမာဇ္ဉာပယတု၊
tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|
29 တတး တေနာဒိၐ္ဋး ပိတရသ္တရဏိတော'ဝရုဟျ ယီၑေရန္တိကံ ပြာပ္တုံ တောယောပရိ ဝဝြာဇ၊
tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśerantikaṁ prāptuṁ toyopari vavrāja|
30 ကိန္တု ပြစဏ္ဍံ ပဝနံ ဝိလောကျ ဘယာတ် တောယေ မံက္တုမ် အာရေဘေ, တသ္မာဒ် ဥစ္စဲး ၑဗ္ဒာယမာနး ကထိတဝါန်, ဟေ ပြဘော, မာမဝတု၊
kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
31 ယီၑုသ္တတ္က္ၐဏာတ် ကရံ ပြသာရျျ တံ ဓရန် ဥက္တဝါန်, ဟ သ္တောကပြတျယိန် တွံ ကုတး သမၑေထား?
yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
32 အနန္တရံ တယောသ္တရဏိမာရူဎယေား ပဝနော နိဝဝၖတေ၊
anantaraṁ tayostaraṇimārūḍhayoḥ pavano nivavṛte|
33 တဒါနီံ ယေ တရဏျာမာသန်, တ အာဂတျ တံ ပြဏဘျ ကထိတဝန္တး, ယထာရ္ထသ္တွမေဝေၑွရသုတး၊
tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
34 အနန္တရံ ပါရံ ပြာပျ တေ ဂိနေၐရန္နာမကံ နဂရမုပတသ္ထုး,
anantaraṁ pāraṁ prāpya te gineṣarannāmakaṁ nagaramupatasthuḥ,
35 တဒါ တတြတျာ ဇနာ ယီၑုံ ပရိစီယ တဒ္ဒေၑ္သျ စတုရ္ဒိၑော ဝါရ္တ္တာံ ပြဟိတျ ယတြ ယာဝန္တး ပီဍိတာ အာသန်, တာဝတဧဝ တဒန္တိကမာနယာမာသုး၊
tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|
36 အပရံ တဒီယဝသနသျ ဂြန္ထိမာတြံ သ္ပြၐ္ဋုံ ဝိနီယ ယာဝန္တော ဇနာသ္တတ် သ္ပရ္ၑံ စကြိရေ, တေ သရွွဧဝ နိရာမယာ ဗဘူဝုး၊
aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|

< မထိး 14 >