+ မထိး 1 >

1 ဣဗြာဟီမး သန္တာနော ဒါယူဒ် တသျ သန္တာနော ယီၑုခြီၐ္ဋသ္တသျ ပူရွွပုရုၐဝံၑၑြေဏီ၊
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
2 ဣဗြာဟီမး ပုတြ ဣသှာက် တသျ ပုတြော ယာကူဗ် တသျ ပုတြော ယိဟူဒါသ္တသျ ဘြာတရၑ္စ၊
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
3 တသ္မာဒ် ယိဟူဒါတသ္တာမရော ဂရ္ဘေ ပေရဿေရဟော် ဇဇ္ဉာတေ, တသျ ပေရသး ပုတြော ဟိၐြောဏ် တသျ ပုတြော 'ရာမ်၊
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
4 တသျ ပုတြော 'မ္မီနာဒဗ် တသျ ပုတြော နဟၑောန် တသျ ပုတြး သလ္မောန်၊
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
5 တသ္မာဒ် ရာဟဗော ဂရ္ဘေ ဗောယမ် ဇဇ္ဉေ, တသ္မာဒ် ရူတော ဂရ္ဘေ ဩဗေဒ် ဇဇ္ဉေ, တသျ ပုတြော ယိၑယး၊
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
6 တသျ ပုတြော ဒါယူဒ် ရာဇး တသ္မာဒ် မၖတောရိယသျ ဇာယာယာံ သုလေမာန် ဇဇ္ဉေ၊
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
7 တသျ ပုတြော ရိဟဗိယာမ်, တသျ ပုတြော'ဗိယး, တသျ ပုတြ အာသာ: ၊
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
8 တသျ သုတော ယိဟောၑာဖဋ် တသျ သုတော ယိဟောရာမ တသျ သုတ ဥၐိယး၊
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
9 တသျ သုတော ယောထမ် တသျ သုတ အာဟမ် တသျ သုတော ဟိၐ္ကိယး၊
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
10 တသျ သုတော မိနၑိး, တသျ သုတ အာမောန် တသျ သုတော ယောၑိယး၊
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
11 ဗာဗိလ္နဂရေ ပြဝသနာတ် ပူရွွံ သ ယောၑိယော ယိခနိယံ တသျ ဘြာတၖံၑ္စ ဇနယာမာသ၊
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
12 တတော ဗာဗိလိ ပြဝသနကာလေ ယိခနိယး ၑလ္တီယေလံ ဇနယာမာသ, တသျ သုတး သိရုဗ္ဗာဝိလ်၊
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 တသျ သုတော 'ဗောဟုဒ် တသျ သုတ ဣလီယာကီမ် တသျ သုတော'သောရ်၊
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
14 အသောရး သုတး သာဒေါက် တသျ သုတ အာခီမ် တသျ သုတ ဣလီဟူဒ်၊
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
15 တသျ သုတ ဣလိယာသရ် တသျ သုတော မတ္တန်၊
tasya suta iliyāsar tasya suto mattan|
16 တသျ သုတော ယာကူဗ် တသျ သုတော ယူၐဖ် တသျ ဇာယာ မရိယမ်; တသျ ဂရ္ဘေ ယီၑုရဇနိ, တမေဝ ခြီၐ္ဋမ် (အရ္ထာဒ် အဘိၐိက္တံ) ဝဒန္တိ၊
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 ဣတ္ထမ် ဣဗြာဟီမော ဒါယူဒံ ယာဝတ် သာကလျေန စတုရ္ဒၑပုရုၐား; အာ ဒါယူဒး ကာလာဒ် ဗာဗိလိ ပြဝသနကာလံ ယာဝတ် စတုရ္ဒၑပုရုၐာ ဘဝန္တိ၊ ဗာဗိလိ ပြဝါသနကာလာတ် ခြီၐ္ဋသျ ကာလံ ယာဝတ် စတုရ္ဒၑပုရုၐာ ဘဝန္တိ၊
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 ယီၑုခြီၐ္ဋသျ ဇန္မ ကထ္ထတေ၊ မရိယမ် နာမိကာ ကနျာ ယူၐဖေ ဝါဂ္ဒတ္တာသီတ်, တဒါ တယေား သင်္ဂမာတ် ပြာက် သာ ကနျာ ပဝိတြေဏာတ္မနာ ဂရ္ဘဝတီ ဗဘူဝ၊
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
19 တတြ တသျား ပတိ ရျူၐဖ် သော်ဇနျာတ် တသျား ကလင်္ဂံ ပြကာၑယိတုမ် အနိစ္ဆန် ဂေါပနေနေ တာံ ပါရိတျက္တုံ မနၑ္စကြေ၊
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
20 သ တထဲဝ ဘာဝယတိ, တဒါနီံ ပရမေၑွရသျ ဒူတး သွပ္နေ တံ ဒရ္ၑနံ ဒတ္တွာ ဝျာဇဟာရ, ဟေ ဒါယူဒး သန္တာန ယူၐဖ် တွံ နိဇာံ ဇာယာံ မရိယမမ် အာဒါတုံ မာ ဘဲၐီး၊
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 ယတသ္တသျာ ဂရ္ဘး ပဝိတြာဒါတ္မနော'ဘဝတ်, သာ စ ပုတြံ ပြသဝိၐျတေ, တဒါ တွံ တသျ နာမ ယီၑုမ် (အရ္ထာတ် တြာတာရံ) ကရီၐျသေ, ယသ္မာတ် သ နိဇမနုဇာန် တေၐာံ ကလုၐေဘျ ဥဒ္ဓရိၐျတိ၊
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
22 ဣတ္ထံ သတိ, ပၑျ ဂရ္ဘဝတီ ကနျာ တနယံ ပြသဝိၐျတေ၊ ဣမ္မာနူယေလ် တဒီယဉ္စ နာမဓေယံ ဘဝိၐျတိ။ ဣမ္မာနူယေလ် အသ္မာကံ သင်္ဂီၑွရဣတျရ္ထး၊
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23 ဣတိ ယဒ် ဝစနံ ပုရွွံ ဘဝိၐျဒွက္တြာ ဤၑွရး ကထာယာမာသ, တတ် တဒါနီံ သိဒ္ဓမဘဝတ်၊
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 အနန္တရံ ယူၐဖ် နိဒြာတော ဇာဂရိတ ဥတ္ထာယ ပရမေၑွရီယဒူတသျ နိဒေၑာနုသာရေဏ နိဇာံ ဇာယာံ ဇဂြာဟ,
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
25 ကိန္တု ယာဝတ် သာ နိဇံ ပြထမသုတံ အ သုၐုဝေ, တာဝတ် တာံ နောပါဂစ္ဆတ်, တတး သုတသျ နာမ ယီၑုံ စကြေ၊
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|

+ မထိး 1 >