< မာရ္ကး 2 >

1 တဒနန္တရံ ယီၑဲ ကတိပယဒိနာနိ ဝိလမ္ဗျ ပုနး ကဖရ္နာဟူမ္နဂရံ ပြဝိၐ္ဋေ သ ဂၖဟ အာသ္တ ဣတိ ကိံဝဒန္တျာ တတ္က္ၐဏံ တတ္သမီပံ ဗဟဝေါ လောကာ အာဂတျ သမုပတသ္ထုး,
tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭē sa gr̥ha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavō lōkā āgatya samupatasthuḥ,
2 တသ္မာဒ် ဂၖဟမဓျေ သရွွေၐာံ ကၖတေ သ္ထာနံ နာဘဝဒ် ဒွါရသျ စတုရ္ဒိက္ၐွပိ နာဘဝတ်, တတ္ကာလေ သ တာန် ပြတိ ကထာံ ပြစာရယာဉ္စကြေ၊
tasmād gr̥hamadhyē sarvvēṣāṁ kr̥tē sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkālē sa tān prati kathāṁ pracārayāñcakrē|
3 တတး ပရံ လောကာၑ္စတုရ္ဘိ ရ္မာနဝဲရေကံ ပက္ၐာဃာတိနံ ဝါဟယိတွာ တတ္သမီပမ် အာနိနျုး၊
tataḥ paraṁ lōkāścaturbhi rmānavairēkaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
4 ကိန္တု ဇနာနာံ ဗဟုတွာတ် တံ ယီၑေား သမ္မုခမာနေတုံ န ၑက္နုဝန္တော ယသ္မိန် သ္ထာနေ သ အာသ္တေ တဒုပရိဂၖဟပၖၐ္ဌံ ခနိတွာ ဆိဒြံ ကၖတွာ တေန မာရ္ဂေဏ သၑယျံ ပက္ၐာဃာတိနမ် အဝရောဟယာမာသုး၊
kintu janānāṁ bahutvāt taṁ yīśōḥ sammukhamānētuṁ na śaknuvantō yasmin sthānē sa āstē taduparigr̥hapr̥ṣṭhaṁ khanitvā chidraṁ kr̥tvā tēna mārgēṇa saśayyaṁ pakṣāghātinam avarōhayāmāsuḥ|
5 တတော ယီၑုသ္တေၐာံ ဝိၑွာသံ ဒၖၐ္ဋွာ တံ ပက္ၐာဃာတိနံ ဗဘာၐေ ဟေ ဝတ္သ တဝ ပါပါနာံ မာရ္ဇနံ ဘဝတု၊
tatō yīśustēṣāṁ viśvāsaṁ dr̥ṣṭvā taṁ pakṣāghātinaṁ babhāṣē hē vatsa tava pāpānāṁ mārjanaṁ bhavatu|
6 တဒါ ကိယန္တော'ဓျာပကာသ္တတြောပဝိၑန္တော မနောဘိ ရွိတရ္ကယာဉ္စကြုး, ဧၐ မနုၐျ ဧတာဒၖၑီမီၑွရနိန္ဒာံ ကထာံ ကုတး ကထယတိ?
tadā kiyantō'dhyāpakāstatrōpaviśantō manōbhi rvitarkayāñcakruḥ, ēṣa manuṣya ētādr̥śīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
7 ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?
īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āstē?
8 ဣတ္ထံ တေ ဝိတရ္ကယန္တိ ယီၑုသ္တတ္က္ၐဏံ မနသာ တဒ် ဗုဒွွာ တာနဝဒဒ် ယူယမန္တးကရဏဲး ကုတ ဧတာနိ ဝိတရ္ကယထ?
itthaṁ tē vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta ētāni vitarkayatha?
9 တဒနန္တရံ ယီၑုသ္တတ္သ္ထာနာတ် ပုနး သမုဒြတဋံ ယယော်; လောကနိဝဟေ တတ္သမီပမာဂတေ သ တာန် သမုပဒိဒေၑ၊
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
10 ကိန္တု ပၖထိဝျာံ ပါပါနိ မာရ္ၐ္ဋုံ မနုၐျပုတြသျ သာမရ္ထျမသ္တိ, ဧတဒ် ယုၐ္မာန် ဇ္ဉာပယိတုံ (သ တသ္မဲ ပက္ၐာဃာတိနေ ကထယာမာသ)
kintu pr̥thivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, ētad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātinē kathayāmāsa)
11 ဥတ္တိၐ္ဌ တဝ ၑယျာံ ဂၖဟီတွာ သွဂၖဟံ ယာဟိ, အဟံ တွာမိဒမ် အာဇ္ဉာပယာမိ၊
uttiṣṭha tava śayyāṁ gr̥hītvā svagr̥haṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
12 တတး သ တတ္က္ၐဏမ် ဥတ္ထာယ ၑယျာံ ဂၖဟီတွာ သရွွေၐာံ သာက္ၐာတ် ဇဂါမ; သရွွေ ဝိသ္မိတာ ဧတာဒၖၑံ ကရ္မ္မ ဝယမ် ကဒါပိ နာပၑျာမ, ဣမာံ ကထာံ ကထယိတွေၑွရံ ဓနျမဗြုဝန်၊
tataḥ sa tatkṣaṇam utthāya śayyāṁ gr̥hītvā sarvvēṣāṁ sākṣāt jagāma; sarvvē vismitā ētādr̥śaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitvēśvaraṁ dhanyamabruvan|
13 တဒနန္တရံ ယီၑုသ္တတ္သ္ထာနာတ် ပုနး သမုဒြတဋံ ယယော်; လောကနိဝဟေ တတ္သမီပမာဂတေ သ တာန် သမုပဒိဒေၑ၊
tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lōkanivahē tatsamīpamāgatē sa tān samupadidēśa|
14 အထ ဂစ္ဆန် ကရသဉ္စယဂၖဟ ဥပဝိၐ္ဋမ် အာလ္ဖီယပုတြံ လေဝိံ ဒၖၐ္ဋွာ တမာဟူယ ကထိတဝါန် မတ္ပၑ္စာတ် တွာမာမစ္ဆ တတး သ ဥတ္ထာယ တတ္ပၑ္စာဒ် ယယော်၊
atha gacchan karasañcayagr̥ha upaviṣṭam ālphīyaputraṁ lēviṁ dr̥ṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
15 အနန္တရံ ယီၑော် တသျ ဂၖဟေ ဘောက္တုမ် ဥပဝိၐ္ဋေ ဗဟဝး ကရမဉ္စာယိနး ပါပိနၑ္စ တေန တစ္ဆိၐျဲၑ္စ သဟောပဝိဝိၑုး, ယတော ဗဟဝသ္တတ္ပၑ္စာဒါဇဂ္မုး၊
anantaraṁ yīśau tasya gr̥hē bhōktum upaviṣṭē bahavaḥ karamañcāyinaḥ pāpinaśca tēna tacchiṣyaiśca sahōpaviviśuḥ, yatō bahavastatpaścādājagmuḥ|
16 တဒါ သ ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟ ခါဒတိ, တဒ် ဒၖၐ္ဋွာဓျာပကား ဖိရူၑိနၑ္စ တသျ ၑိၐျာနူစုး ကရမဉ္စာယိဘိး ပါပိဘိၑ္စ သဟာယံ ကုတော ဘုံက္တေ ပိဝတိ စ?
tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dr̥ṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kutō bhuṁktē pivati ca?
17 တဒွါကျံ ၑြုတွာ ယီၑုး ပြတျုဝါစ, အရောဂိလောကာနာံ စိကိတ္သကေန ပြယောဇနံ နာသ္တိ, ကိန္တု ရောဂိဏာမေဝ; အဟံ ဓာရ္မ္မိကာနာဟွာတုံ နာဂတး ကိန္တု မနော ဝျာဝရ္တ္တယိတုံ ပါပိန ဧဝ၊
tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arōgilōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu rōgiṇāmēva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu manō vyāvarttayituṁ pāpina ēva|
18 တတး ပရံ ယောဟနး ဖိရူၑိနာဉ္စောပဝါသာစာရိၑိၐျာ ယီၑေား သမီပမ် အာဂတျ ကထယာမာသုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဥပဝသန္တိ ကိန္တု ဘဝတး ၑိၐျာ နောပဝသန္တိ ကိံ ကာရဏမသျ?
tataḥ paraṁ yōhanaḥ phirūśināñcōpavāsācāriśiṣyā yīśōḥ samīpam āgatya kathayāmāsuḥ, yōhanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nōpavasanti kiṁ kāraṇamasya?
19 တဒါ ယီၑုသ္တာန် ဗဘာၐေ ယာဝတ် ကာလံ သခိဘိး သဟ ကနျာယာ ဝရသ္တိၐ္ဌတိ တာဝတ္ကာလံ တေ ကိမုပဝသ္တုံ ၑက္နုဝန္တိ? ယာဝတ္ကာလံ ဝရသ္တဲး သဟ တိၐ္ဌတိ တာဝတ္ကာလံ တ ဥပဝသ္တုံ န ၑက္နုဝန္တိ၊
tadā yīśustān babhāṣē yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ tē kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
20 ယသ္မိန် ကာလေ တေဘျး သကာၑာဒ် ဝရော နေၐျတေ သ ကာလ အာဂစ္ဆတိ, တသ္မိန် ကာလေ တေ ဇနာ ဥပဝတ္သျန္တိ၊
yasmin kālē tēbhyaḥ sakāśād varō nēṣyatē sa kāla āgacchati, tasmin kālē tē janā upavatsyanti|
21 ကောပိ ဇနး ပုရာတနဝသ္တြေ နူတနဝသ္တြံ န သီဝျတိ, ယတော နူတနဝသ္တြေဏ သဟ သေဝနေ ကၖတေ ဇီရ္ဏံ ဝသ္တြံ ဆိဒျတေ တသ္မာတ် ပုန ရ္မဟတ် ဆိဒြံ ဇာယတေ၊
kōpi janaḥ purātanavastrē nūtanavastraṁ na sīvyati, yatō nūtanavastrēṇa saha sēvanē kr̥tē jīrṇaṁ vastraṁ chidyatē tasmāt puna rmahat chidraṁ jāyatē|
22 ကောပိ ဇနး ပုရာတနကုတူၐု နူတနံ ဒြာက္ၐာရသံ န သ္ထာပယတိ, ယတော နူတနဒြာက္ၐာရသသျ တေဇသာ တား ကုတွော ဝိဒီရျျန္တေ တတော ဒြာက္ၐာရသၑ္စ ပတတိ ကုတွၑ္စ နၑျန္တိ, အတဧဝ နူတနဒြာက္ၐာရသော နူတနကုတူၐု သ္ထာပနီယး၊
kōpi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yatō nūtanadrākṣārasasya tējasā tāḥ kutvō vidīryyantē tatō drākṣārasaśca patati kutvaśca naśyanti, ataēva nūtanadrākṣārasō nūtanakutūṣu sthāpanīyaḥ|
23 တဒနန္တရံ ယီၑု ရျဒါ ဝိၑြာမဝါရေ ၑသျက္ၐေတြေဏ ဂစ္ဆတိ တဒါ တသျ ၑိၐျာ ဂစ္ဆန္တး ၑသျမဉ္ဇရီၑ္ဆေတ္တုံ ပြဝၖတ္တား၊
tadanantaraṁ yīśu ryadā viśrāmavārē śasyakṣētrēṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchēttuṁ pravr̥ttāḥ|
24 အတး ဖိရူၑိနော ယီၑဝေ ကထယာမာသုး ပၑျတု ဝိၑြာမဝါသရေ ယတ် ကရ္မ္မ န ကရ္တ္တဝျံ တဒ် ဣမေ ကုတး ကုရွွန္တိ?
ataḥ phirūśinō yīśavē kathayāmāsuḥ paśyatu viśrāmavāsarē yat karmma na karttavyaṁ tad imē kutaḥ kurvvanti?
25 တဒါ သ တေဘျော'ကထယတ် ဒါယူဒ် တတ္သံင်္ဂိနၑ္စ ဘက္ၐျာဘာဝါတ် က္ၐုဓိတား သန္တော ယတ် ကရ္မ္မ ကၖတဝန္တသ္တတ် ကိံ ယုၐ္မာဘိ ရ္န ပဌိတမ်?
tadā sa tēbhyō'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santō yat karmma kr̥tavantastat kiṁ yuṣmābhi rna paṭhitam?
26 အဗိယာထရ္နာမကေ မဟာယာဇကတာံ ကုရွွတိ သ ကထမီၑွရသျာဝါသံ ပြဝိၑျ ယေ ဒရ္ၑနီယပူပါ ယာဇကာန် ဝိနာနျသျ ကသျာပိ န ဘက္ၐျာသ္တာနေဝ ဗုဘုဇေ သင်္ဂိလောကေဘျော'ပိ ဒဒေါ်၊
abiyātharnāmakē mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya yē darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstānēva bubhujē saṅgilōkēbhyō'pi dadau|
27 သော'ပရမပိ ဇဂါဒ, ဝိၑြာမဝါရော မနုၐျာရ္ထမေဝ နိရူပိတော'သ္တိ ကိန္တု မနုၐျော ဝိၑြာမဝါရာရ္ထံ နဲဝ၊
sō'paramapi jagāda, viśrāmavārō manuṣyārthamēva nirūpitō'sti kintu manuṣyō viśrāmavārārthaṁ naiva|
28 မနုၐျပုတြော ဝိၑြာမဝါရသျာပိ ပြဘုရာသ္တေ၊
manuṣyaputrō viśrāmavārasyāpi prabhurāstē|

< မာရ္ကး 2 >