< မာရ္ကး 15 >

1 အထ ပြဘာတေ သတိ ပြဓာနယာဇကား ပြာဉ္စ ဥပါဓျာယား သရွွေ မန္တြိဏၑ္စ သဘာံ ကၖတွာ ယီၑုံ ဗန္ဓယိတွ ပီလာတာချသျ ဒေၑာဓိပတေး သဝိဓံ နီတွာ သမရ္ပယာမာသုး၊
atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|
2 တဒါ ပီလာတသ္တံ ပၖၐ္ဋဝါန် တွံ ကိံ ယိဟူဒီယလောကာနာံ ရာဇာ? တတး သ ပြတျုက္တဝါန် သတျံ ဝဒသိ၊
tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|
3 အပရံ ပြဓာနယာဇကာသ္တသျ ဗဟုၐု ဝါကျေၐု ဒေါၐမာရောပယာဉ္စကြုး ကိန္တု သ ကိမပိ န ပြတျုဝါစ၊
aparaṁ pradhānayājakāstasya bahuṣu vākyeṣu doṣamāropayāñcakruḥ kintu sa kimapi na pratyuvāca|
4 တဒါနီံ ပီလာတသ္တံ ပုနး ပပြစ္ဆ တွံ ကိံ နောတ္တရယသိ? ပၑျဲတေ တွဒွိရုဒ္ဓံ ကတိၐု သာဓျေၐု သာက္ၐံ ဒဒတိ၊
tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nottarayasi? paśyaite tvadviruddhaṁ katiṣu sādhyeṣu sākṣaṁ dadati|
5 ကန္တု ယီၑုသ္တဒါပိ နောတ္တရံ ဒဒေါ် တတး ပီလာတ အာၑ္စရျျံ ဇဂါမ၊
kantu yīśustadāpi nottaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|
6 အပရဉ္စ ကာရာဗဒ္ဓေ ကသ္တိံၑ္စိတ် ဇနေ တန္မဟောတ္သဝကာလေ လောကဲ ရျာစိတေ ဒေၑာဓိပတိသ္တံ မောစယတိ၊
aparañca kārābaddhe kastiṁścit jane tanmahotsavakāle lokai ryācite deśādhipatistaṁ mocayati|
7 ယေ စ ပူရွွမုပပ္လဝမကာရ္ၐုရုပပ္လဝေ ဝဓမပိ ကၖတဝန္တသ္တေၐာံ မဓျေ တဒါနောံ ဗရဗ္ဗာနာမက ဧကော ဗဒ္ဓ အာသီတ်၊
ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt|
8 အတော ဟေတေား ပူရွွာပရီယာံ ရီတိကထာံ ကထယိတွာ လောကာ ဥစ္စဲရုဝန္တး ပီလာတသျ သမက္ၐံ နိဝေဒယာမာသုး၊
ato hetoḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lokā uccairuvantaḥ pīlātasya samakṣaṁ nivedayāmāsuḥ|
9 တဒါ ပီလာတသ္တာနာစချော် တရှိ ကိံ ယိဟူဒီယာနာံ ရာဇာနံ မောစယိၐျာမိ? ယုၐ္မာဘိး ကိမိၐျတေ?
tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mocayiṣyāmi? yuṣmābhiḥ kimiṣyate?
10 ယတး ပြဓာနယာဇကာ ဤရ္ၐျာတ ဧဝ ယီၑုံ သမာရ္ပယန္နိတိ သ ဝိဝေဒ၊
yataḥ pradhānayājakā īrṣyāta eva yīśuṁ samārpayanniti sa viveda|
11 ကိန္တု ယထာ ဗရဗ္ဗာံ မောစယတိ တထာ ပြာရ္ထယိတုံ ပြဓာနယာဇကာ လောကာန် ပြဝရ္တ္တယာမာသုး၊
kintu yathā barabbāṁ mocayati tathā prārthayituṁ pradhānayājakā lokān pravarttayāmāsuḥ|
12 အထ ပီလာတး ပုနး ပၖၐ္ဋဝါန် တရှိ ယံ ယိဟူဒီယာနာံ ရာဇေတိ ဝဒထ တသျ ကိံ ကရိၐျာမိ ယုၐ္မာဘိး ကိမိၐျတေ?
atha pīlātaḥ punaḥ pṛṣṭavān tarhi yaṁ yihūdīyānāṁ rājeti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyate?
13 တဒါ တေ ပုနရပိ ပြောစ္စဲး ပြောစုသ္တံ ကြုၑေ ဝေဓယ၊
tadā te punarapi proccaiḥ procustaṁ kruśe vedhaya|
14 တသ္မာတ် ပီလာတး ကထိတဝါန် ကုတး? သ ကိံ ကုကရ္မ္မ ကၖတဝါန်? ကိန္တု တေ ပုနၑ္စ ရုဝန္တော ဝျာဇဟြုသ္တံ ကြုၑေ ဝေဓယ၊
tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya|
15 တဒါ ပီလာတး သရွွာလ္လောကာန် တောၐယိတုမိစ္ဆန် ဗရဗ္ဗာံ မောစယိတွာ ယီၑုံ ကၑာဘိး ပြဟၖတျ ကြုၑေ ဝေဒ္ဓုံ တံ သမရ္ပယာမ္ဗဘူဝ၊
tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|
16 အနန္တရံ သဲနျဂဏော'ဋ္ဋာလိကာမ် အရ္ထာဒ် အဓိပတေ ရ္ဂၖဟံ ယီၑုံ နီတွာ သေနာနိဝဟံ သမာဟုယတ်၊
anantaraṁ sainyagaṇo'ṭṭālikām arthād adhipate rgṛhaṁ yīśuṁ nītvā senānivahaṁ samāhuyat|
17 ပၑ္စာတ် တေ တံ ဓူမလဝရ္ဏဝသ္တြံ ပရိဓာပျ ကဏ္ဋကမုကုဋံ ရစယိတွာ ၑိရသိ သမာရောပျ
paścāt te taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samāropya
18 ဟေ ယိဟူဒီယာနာံ ရာဇန် နမသ္ကာရ ဣတျုက္တွာ တံ နမသ္ကရ္တ္တာမာရေဘိရေ၊
he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārebhire|
19 တသျောတ္တမာင်္ဂေ ဝေတြာဃာတံ စကြုသ္တဒ္ဂါတြေ နိၐ္ဌီဝဉ္စ နိစိက္ၐိပုး, တထာ တသျ သမ္မုခေ ဇာနုပါတံ ပြဏောမုး
tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ
20 ဣတ္ထမုပဟသျ ဓူမြဝရ္ဏဝသ္တြမ် ဥတ္တာရျျ တသျ ဝသ္တြံ တံ ပရျျဓာပယန် ကြုၑေ ဝေဒ္ဓုံ ဗဟိရ္နိနျုၑ္စ၊
itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśe veddhuṁ bahirninyuśca|
21 တတး ပရံ သေကန္ဒရသျ ရုဖသျ စ ပိတာ ၑိမောန္နာမာ ကုရီဏီယလောက ဧကး ကုတၑ္စိဒ် ဂြာမာဒေတျ ပထိ ယာတိ တံ တေ ယီၑေား ကြုၑံ ဝေါဎုံ ဗလာဒ် ဒဓ္နုး၊
tataḥ paraṁ sekandarasya ruphasya ca pitā śimonnāmā kurīṇīyaloka ekaḥ kutaścid grāmādetya pathi yāti taṁ te yīśoḥ kruśaṁ voḍhuṁ balād dadhnuḥ|
22 အထ ဂုလ္ဂလ္တာ အရ္ထာတ် ၑိရးကပါလနာမကံ သ္ထာနံ ယီၑုမာနီယ
atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya
23 တေ ဂန္ဓရသမိၑြိတံ ဒြာက္ၐာရသံ ပါတုံ တသ္မဲ ဒဒုး ကိန္တု သ န ဇဂြာဟ၊
te gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|
24 တသ္မိန် ကြုၑေ ဝိဒ္ဓေ သတိ တေၐာမေကဲကၑး ကိံ ပြာပ္သျတီတိ နိရ္ဏယာယ
tasmin kruśe viddhe sati teṣāmekaikaśaḥ kiṁ prāpsyatīti nirṇayāya
25 တသျ ပရိဓေယာနာံ ဝိဘာဂါရ္ထံ ဂုဋိကာပါတံ စကြုး၊
tasya paridheyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|
26 အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇေတိ လိခိတံ ဒေါၐပတြံ တသျ ၑိရဦရ္ဒွွမ် အာရောပယာဉ္စကြုး၊
aparam eṣa yihūdīyānāṁ rājeti likhitaṁ doṣapatraṁ tasya śiraūrdvvam āropayāñcakruḥ|
27 တသျ ဝါမဒက္ၐိဏယော ရ္ဒွေါ် စော်ရော် ကြုၑယော ရွိဝိဓာတေ၊
tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|
28 တေနဲဝ "အပရာဓိဇနဲး သာရ္ဒ္ဓံ သ ဂဏိတော ဘဝိၐျတိ," ဣတိ ၑာသ္တြောက္တံ ဝစနံ သိဒ္ဓမဘူတ၊
tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta|
29 အနန္တရံ မာရ္ဂေ ယေ ယေ လောကာ ဂမနာဂမနေ စကြုသ္တေ သရွွ ဧဝ ၑိရာံသျာန္ဒောလျ နိန္ဒန္တော ဇဂဒုး, ရေ မန္ဒိရနာၑက ရေ ဒိနတြယမဓျေ တန္နိရ္မ္မာယက,
anantaraṁ mārge ye ye lokā gamanāgamane cakruste sarvva eva śirāṁsyāndolya nindanto jagaduḥ, re mandiranāśaka re dinatrayamadhye tannirmmāyaka,
30 အဓုနာတ္မာနမ် အဝိတွာ ကြုၑာဒဝရောဟ၊
adhunātmānam avitvā kruśādavaroha|
31 ကိဉ္စ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တဒွတ် တိရသ္ကၖတျ ပရသ္ပရံ စစက္ၐိရေ ဧၐ ပရာနာဝတ် ကိန္တု သွမဝိတုံ န ၑက္နောတိ၊
kiñca pradhānayājakā adhyāpakāśca tadvat tiraskṛtya parasparaṁ cacakṣire eṣa parānāvat kintu svamavituṁ na śaknoti|
32 ယဒီသြာယေလော ရာဇာဘိၐိက္တသ္တြာတာ ဘဝတိ တရှျဓုနဲန ကြုၑာဒဝရောဟတု ဝယံ တဒ် ဒၖၐ္ဋွာ ဝိၑွသိၐျာမး; ကိဉ္စ ယော် လောကော် တေန သာရ္ဒ္ဓံ ကြုၑေ 'ဝိဓျေတာံ တာဝပိ တံ နိရ္ဘရ္တ္သယာမာသတုး၊
yadīsrāyelo rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarohatu vayaṁ tad dṛṣṭvā viśvasiṣyāmaḥ; kiñca yau lokau tena sārddhaṁ kruśe 'vidhyetāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|
33 အထ ဒွိတီယယာမာတ် တၖတီယယာမံ ယာဝတ် သရွွော ဒေၑး သာန္ဓကာရောဘူတ်၊
atha dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvo deśaḥ sāndhakārobhūt|
34 တတသ္တၖတီယပြဟရေ ယီၑုရုစ္စဲရဝဒတ် ဧလီ ဧလီ လာမာ ၑိဝက္တနီ အရ္ထာဒ် "ဟေ မဒီၑ မဒီၑ တွံ ပရျျတျာက္ၐီး ကုတော ဟိ မာံ?"
tatastṛtīyaprahare yīśuruccairavadat elī elī lāmā śivaktanī arthād "he madīśa madīśa tvaṁ paryyatyākṣīḥ kuto hi māṁ?"
35 တဒါ သမီပသ္ထလောကာနာံ ကေစိတ် တဒွါကျံ နိၑမျာစချုး ပၑျဲၐ ဧလိယမ် အာဟူယတိ၊
tadā samīpasthalokānāṁ kecit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa eliyam āhūyati|
36 တတ ဧကော ဇနော ဓာဝိတွာဂတျ သ္ပဉ္ဇေ 'မ္လရသံ ပူရယိတွာ တံ နဍာဂြေ နိဓာယ ပါတုံ တသ္မဲ ဒတ္တွာဝဒတ် တိၐ္ဌ ဧလိယ ဧနမဝရောဟယိတုမ် ဧတိ န ဝေတိ ပၑျာမိ၊
tata eko jano dhāvitvāgatya spañje 'mlarasaṁ pūrayitvā taṁ naḍāgre nidhāya pātuṁ tasmai dattvāvadat tiṣṭha eliya enamavarohayitum eti na veti paśyāmi|
37 အထ ယီၑုရုစ္စဲး သမာဟူယ ပြာဏာန် ဇဟော်၊
atha yīśuruccaiḥ samāhūya prāṇān jahau|
38 တဒါ မန္ဒိရသျ ဇဝနိကောရ္ဒွွာဒဓးရျျန္တာ ဝိဒီရ္ဏာ ဒွိခဏ္ဍာဘူတ်၊
tadā mandirasya javanikordvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|
39 ကိဉ္စ ဣတ္ထမုစ္စဲရာဟူယ ပြာဏာန် တျဇန္တံ တံ ဒၖၐ္ဒွါ တဒြက္ၐဏာယ နိယုက္တော ယး သေနာပတိရာသီတ် သောဝဒတ် နရောယမ် ဤၑွရပုတြ ဣတိ သတျမ်၊
kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dṛṣdvā tadrakṣaṇāya niyukto yaḥ senāpatirāsīt sovadat naroyam īśvaraputra iti satyam|
40 တဒါနီံ မဂ္ဒလီနီ မရိသမ် ကနိၐ္ဌယာကူဗော ယောသေၑ္စ မာတာနျမရိယမ် ၑာလောမီ စ ယား သ္တြိယော
tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo
41 ဂါလီလ္ပြဒေၑေ ယီၑုံ သေဝိတွာ တဒနုဂါမိနျော ဇာတာ ဣမာသ္တဒနျာၑ္စ ယာ အနေကာ နာရျော ယီၑုနာ သာရ္ဒ္ဓံ ယိရူၑာလမမာယာတာသ္တာၑ္စ ဒူရာတ် တာနိ ဒဒၖၑုး၊
gālīlpradeśe yīśuṁ sevitvā tadanugāminyo jātā imāstadanyāśca yā anekā nāryo yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadṛśuḥ|
42 အထာသာဒနဒိနသျာရ္ထာဒ် ဝိၑြာမဝါရာတ် ပူရွွဒိနသျ သာယံကာလ အာဂတ
athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata
43 ဤၑွရရာဇျာပေက္ၐျရိမထီယယူၐဖနာမာ မာနျမန္တြီ သမေတျ ပီလာတသဝိဓံ နိရ္ဘယော ဂတွာ ယီၑောရ္ဒေဟံ ယယာစေ၊
īśvararājyāpekṣyarimathīyayūṣaphanāmā mānyamantrī sametya pīlātasavidhaṁ nirbhayo gatvā yīśordehaṁ yayāce|
44 ကိန္တု သ ဣဒါနီံ မၖတး ပီလာတ ဣတျသမ္ဘဝံ မတွာ ၑတသေနာပတိမာဟူယ သ ကဒါ မၖတ ဣတိ ပပြစ္ဆ၊
kintu sa idānīṁ mṛtaḥ pīlāta ityasambhavaṁ matvā śatasenāpatimāhūya sa kadā mṛta iti papraccha|
45 ၑတသေမနာပတိမုခါတ် တဇ္ဇ္ဉာတွာ ယူၐဖေ ယီၑောရ္ဒေဟံ ဒဒေါ်၊
śatasemanāpatimukhāt tajjñātvā yūṣaphe yīśordehaṁ dadau|
46 ပၑ္စာတ် သ သူက္ၐ္မံ ဝါသး ကြီတွာ ယီၑေား ကာယမဝရောဟျ တေန ဝါသသာ ဝေၐ္ဋာယိတွာ ဂိရော် ခါတၑ္မၑာနေ သ္ထာပိတဝါန် ပါၐာဏံ လောဌယိတွာ ဒွါရိ နိဒဓေ၊
paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśoḥ kāyamavarohya tena vāsasā veṣṭāyitvā girau khātaśmaśāne sthāpitavān pāṣāṇaṁ loṭhayitvā dvāri nidadhe|
47 ကိန္တု ယတြ သောသ္ထာပျတ တတ မဂ္ဒလီနီ မရိယမ် ယောသိမာတၖမရိယမ် စ ဒဒၖၑတၖး၊
kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|

< မာရ္ကး 15 >