< မာရ္ကး 12 >

1 အနန္တရံ ယီၑု ရ္ဒၖၐ္ဋာန္တေန တေဘျး ကထယိတုမာရေဘေ, ကၑ္စိဒေကော ဒြာက္ၐာက္ၐေတြံ ဝိဓာယ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ကၖတွာ တန္မဓျေ ဒြာက္ၐာပေၐဏကုဏ္ဍမ် အခနတ်, တထာ တသျ ဂဍမပိ နိရ္မ္မိတဝါန် တတသ္တတ္က္ၐေတြံ ကၖၐီဝလေၐု သမရ္ပျ ဒူရဒေၑံ ဇဂါမ၊
anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma|
2 တဒနန္တရံ ဖလကာလေ ကၖၐီဝလေဘျော ဒြာက္ၐာက္ၐေတြဖလာနိ ပြာပ္တုံ တေၐာံ သဝိဓေ ဘၖတျမ် ဧကံ ပြာဟိဏောတ်၊
tadanantaraṁ phalakāle kṛṣīvalebhyo drākṣākṣetraphalāni prāptuṁ teṣāṁ savidhe bhṛtyam ekaṁ prāhiṇot|
3 ကိန္တု ကၖၐီဝလာသ္တံ ဓၖတွာ ပြဟၖတျ ရိက္တဟသ္တံ ဝိသသၖဇုး၊
kintu kṛṣīvalāstaṁ dhṛtvā prahṛtya riktahastaṁ visasṛjuḥ|
4 တတး သ ပုနရနျမေကံ ဘၖတျံ ပြၐယာမာသ, ကိန္တု တေ ကၖၐီဝလား ပါၐာဏာဃာတဲသ္တသျ ၑိရော ဘင်္က္တွာ သာပမာနံ တံ ဝျသရ္ဇန်၊
tataḥ sa punaranyamekaṁ bhṛtyaṁ praṣayāmāsa, kintu te kṛṣīvalāḥ pāṣāṇāghātaistasya śiro bhaṅktvā sāpamānaṁ taṁ vyasarjan|
5 တတး ပရံ သောပရံ ဒါသံ ပြာဟိဏောတ် တဒါ တေ တံ ဇဃ္နုး, ဧဝမ် အနေကေၐာံ ကသျစိတ် ပြဟာရး ကသျစိဒ် ဝဓၑ္စ တဲး ကၖတး၊
tataḥ paraṁ soparaṁ dāsaṁ prāhiṇot tadā te taṁ jaghnuḥ, evam anekeṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kṛtaḥ|
6 တတး ပရံ မယာ သွပုတြေ ပြဟိတေ တေ တမဝၑျံ သမ္မံသျန္တေ, ဣတျုက္တွာဝၑေၐေ တေၐာံ သန္နိဓော် နိဇပြိယမ် အဒွိတီယံ ပုတြံ ပြေၐယာမာသ၊
tataḥ paraṁ mayā svaputre prahite te tamavaśyaṁ sammaṁsyante, ityuktvāvaśeṣe teṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ preṣayāmāsa|
7 ကိန္တု ကၖၐီဝလား ပရသ္ပရံ ဇဂဒုး, ဧၐ ဥတ္တရာဓိကာရီ, အာဂစ္ဆတ ဝယမေနံ ဟန္မသ္တထာ ကၖတေ 'ဓိကာရောယမ် အသ္မာကံ ဘဝိၐျတိ၊
kintu kṛṣīvalāḥ parasparaṁ jagaduḥ, eṣa uttarādhikārī, āgacchata vayamenaṁ hanmastathā kṛte 'dhikāroyam asmākaṁ bhaviṣyati|
8 တတသ္တံ ဓၖတွာ ဟတွာ ဒြာက္ၐာက္ၐေတြာဒ် ဗဟိး ပြာက္ၐိပန်၊
tatastaṁ dhṛtvā hatvā drākṣākṣetrād bahiḥ prākṣipan|
9 အနေနာသော် ဒြာက္ၐာက္ၐေတြပတိး ကိံ ကရိၐျတိ? သ ဧတျ တာန် ကၖၐီဝလာန် သံဟတျ တတ္က္ၐေတြမ် အနျေၐု ကၖၐီဝလေၐု သမရ္ပယိၐျတိ၊
anenāsau drākṣākṣetrapatiḥ kiṁ kariṣyati? sa etya tān kṛṣīvalān saṁhatya tatkṣetram anyeṣu kṛṣīvaleṣu samarpayiṣyati|
10 အပရဉ္စ, "သ္ထပတယး ကရိၐျန္တိ ဂြာဝါဏံ ယန္တု တုစ္ဆကံ၊ ပြာဓာနပြသ္တရး ကောဏေ သ ဧဝ သံဘဝိၐျတိ၊
aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati|
11 ဧတတ် ကရ္မ္မ ပရေၑသျာံဒ္ဘုတံ နော ဒၖၐ္ဋိတော ဘဝေတ်။ " ဣမာံ ၑာသ္တြီယာံ လိပိံ ယူယံ ကိံ နာပါဌိၐ္ဋ?
etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
12 တဒါနီံ သ တာနုဒ္ဒိၑျ တာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်, တ ဣတ္ထံ ဗုဒွွာ တံ ဓရ္တ္တာမုဒျတား, ကိန္တု လောကေဘျော ဗိဘျုး, တဒနန္တရံ တေ တံ ဝိဟာယ ဝဝြဇုး၊
tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|
13 အပရဉ္စ တေ တသျ ဝါကျဒေါၐံ ဓရ္တ္တာံ ကတိပယာန် ဖိရူၑိနော ဟေရောဒီယာံၑ္စ လောကာန် တဒန္တိကံ ပြေၐယာမာသုး၊
aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ|
14 တ အာဂတျ တမဝဒန်, ဟေ ဂုရော ဘဝါန် တထျဘာၐီ ကသျာပျနုရောဓံ န မနျတေ, ပက္ၐပါတဉ္စ န ကရောတိ, ယထာရ္ထတ ဤၑွရီယံ မာရ္ဂံ ဒရ္ၑယတိ ဝယမေတတ် ပြဇာနီမး, ကဲသရာယ ကရော ဒေယော န ဝါံ? ဝယံ ဒါသျာမော န ဝါ?
ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā?
15 ကိန္တု သ တေၐာံ ကပဋံ ဇ္ဉာတွာ ဇဂါဒ, ကုတော မာံ ပရီက္ၐဓွေ? ဧကံ မုဒြာပါဒံ သမာနီယ မာံ ဒရ္ၑယတ၊
kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata|
16 တဒါ တဲရေကသ္မိန် မုဒြာပါဒေ သမာနီတေ သ တာန် ပပြစ္ဆ, အတြ လိခိတံ နာမ မူရ္တ္တိ ရွာ ကသျ? တေ ပြတျူစုး, ကဲသရသျ၊
tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|
17 တဒါ ယီၑုရဝဒတ် တရှိ ကဲသရသျ ဒြဝျာဏိ ကဲသရာယ ဒတ္တ, ဤၑွရသျ ဒြဝျာဏိ တု ဤၑွရာယ ဒတ္တ; တတသ္တေ ဝိသ္မယံ မေနိရေ၊
tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|
18 အထ မၖတာနာမုတ္ထာနံ ယေ န မနျန္တေ တေ သိဒူကိနော ယီၑေား သမီပမာဂတျ တံ ပပြစ္ဆုး;
atha mṛtānāmutthānaṁ ye na manyante te sidūkino yīśoḥ samīpamāgatya taṁ papracchuḥ;
19 ဟေ ဂုရော ကၑ္စိဇ္ဇနော ယဒိ နိးသန္တတိး သန် ဘာရျျာယာံ သတျာံ မြိယတေ တရှိ တသျ ဘြာတာ တသျ ဘာရျျာံ ဂၖဟီတွာ ဘြာတု ရွံၑောတ္ပတ္တိံ ကရိၐျတိ, ဝျဝသ္ထာမိမာံ မူသာ အသ္မာန် ပြတိ ဝျလိခတ်၊
he guro kaścijjano yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyate tarhi tasya bhrātā tasya bhāryyāṁ gṛhītvā bhrātu rvaṁśotpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
20 ကိန္တု ကေစိတ် သပ္တ ဘြာတရ အာသန်, တတသ္တေၐာံ ဇျေၐ္ဌဘြာတာ ဝိဝဟျ နိးသန္တတိး သန် အမြိယတ၊
kintu kecit sapta bhrātara āsan, tatasteṣāṁ jyeṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
21 တတော ဒွိတီယော ဘြာတာ တာံ သ္တြိယမဂၖဟဏတ် ကိန္တု သောပိ နိးသန္တတိး သန် အမြိယတ; အထ တၖတီယောပိ ဘြာတာ တာဒၖၑောဘဝတ်၊
tato dvitīyo bhrātā tāṁ striyamagṛhaṇat kintu sopi niḥsantatiḥ san amriyata; atha tṛtīyopi bhrātā tādṛśobhavat|
22 ဣတ္ထံ သပ္တဲဝ ဘြာတရသ္တာံ သ္တြိယံ ဂၖဟီတွာ နိးသန္တာနား သန္တော'မြိယန္တ, သရွွၑေၐေ သာပိ သ္တြီ မြိယတေ သ္မ၊
itthaṁ saptaiva bhrātarastāṁ striyaṁ gṛhītvā niḥsantānāḥ santo'mriyanta, sarvvaśeṣe sāpi strī mriyate sma|
23 အထ မၖတာနာမုတ္ထာနကာလေ ယဒါ တ ဥတ္ထာသျန္တိ တဒါ တေၐာံ ကသျ ဘာရျျာ သာ ဘဝိၐျတိ? ယတသ္တေ သပ္တဲဝ တာံ ဝျဝဟန်၊
atha mṛtānāmutthānakāle yadā ta utthāsyanti tadā teṣāṁ kasya bhāryyā sā bhaviṣyati? yataste saptaiva tāṁ vyavahan|
24 တတော ယီၑုး ပြတျုဝါစ ၑာသ္တြမ် ဤၑွရၑက္တိဉ္စ ယူယမဇ္ဉာတွာ ကိမဘြာမျတ န?
tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
25 မၖတလောကာနာမုတ္ထာနံ သတိ တေ န ဝိဝဟန္တိ ဝါဂ္ဒတ္တာ အပိ န ဘဝန္တိ, ကိန္တု သွရ္ဂီယဒူတာနာံ သဒၖၑာ ဘဝန္တိ၊
mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti|
26 ပုနၑ္စ "အဟမ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗၑ္စေၑွရး" ယာမိမာံ ကထာံ သ္တမ္ဗမဓျေ တိၐ္ဌန် ဤၑွရော မူသာမဝါဒီတ် မၖတာနာမုတ္ထာနာရ္ထေ သာ ကထာ မူသာလိခိတေ ပုသ္တကေ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?
punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi?
27 ဤၑွရော ဇီဝတာံ ပြဘုး ကိန္တု မၖတာနာံ ပြဘု ရ္န ဘဝတိ, တသ္မာဒ္ဓေတော ရျူယံ မဟာဘြမေဏ တိၐ္ဌထ၊
īśvaro jīvatāṁ prabhuḥ kintu mṛtānāṁ prabhu rna bhavati, tasmāddheto ryūyaṁ mahābhrameṇa tiṣṭhatha|
28 ဧတရှိ ဧကောဓျာပက ဧတျ တေၐာမိတ္ထံ ဝိစာရံ ၑုၑြာဝ; ယီၑုသ္တေၐာံ ဝါကျသျ သဒုတ္တရံ ဒတ္တဝါန် ဣတိ ဗုဒွွာ တံ ပၖၐ္ဋဝါန် သရွွာသာမ် အာဇ္ဉာနာံ ကာ ၑြေၐ္ဌာ? တတော ယီၑုး ပြတျုဝါစ,
etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca,
29 "ဟေ ဣသြာယေလ္လောကာ အဝဓတ္တ, အသ္မာကံ ပြဘုး ပရမေၑွရ ဧက ဧဝ,
"he isrāyellokā avadhatta, asmākaṁ prabhuḥ parameśvara eka eva,
30 ယူယံ သရွွန္တးကရဏဲး သရွွပြာဏဲး သရွွစိတ္တဲး သရွွၑက္တိဘိၑ္စ တသ္မိန် ပြဘော် ပရမေၑွရေ ပြီယဓွံ," ဣတျာဇ္ဉာ ၑြေၐ္ဌာ၊
yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau parameśvare prīyadhvaṁ," ityājñā śreṣṭhā|
31 တထာ "သွပြတိဝါသိနိ သွဝတ် ပြေမ ကုရုဓွံ," ဧၐာ ယာ ဒွိတီယာဇ္ဉာ သာ တာဒၖၑီ; ဧတာဘျာံ ဒွါဘျာမ် အာဇ္ဉာဘျာမ် အနျာ ကာပျာဇ္ဉာ ၑြေၐ္ဌာ နာသ္တိ၊
tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti|
32 တဒါ သောဓျာပကသ္တမဝဒတ်, ဟေ ဂုရော သတျံ ဘဝါန် ယထာရ္ထံ ပြောက္တဝါန် ယတ ဧကသ္မာဒ် ဤၑွရာဒ် အနျော ဒွိတီယ ဤၑွရော နာသ္တိ;
tadā sodhyāpakastamavadat, he guro satyaṁ bhavān yathārthaṁ proktavān yata ekasmād īśvarād anyo dvitīya īśvaro nāsti;
33 အပရံ သရွွာန္တးကရဏဲး သရွွပြာဏဲး သရွွစိတ္တဲး သရွွၑက္တိဘိၑ္စ ဤၑွရေ ပြေမကရဏံ တထာ သွမီပဝါသိနိ သွဝတ် ပြေမကရဏဉ္စ သရွွေဘျော ဟောမဗလိဒါနာဒိဘျး ၑြၐ္ဌံ ဘဝတိ၊
aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati|
34 တတော ယီၑုး သုဗုဒ္ဓေရိဝ တသျေဒမ် ဥတ္တရံ ၑြုတွာ တံ ဘာၐိတဝါန် တွမီၑွရသျ ရာဇျာန္န ဒူရောသိ၊ ဣတး ပရံ တေန သဟ ကသျာပိ ဝါကျသျ ဝိစာရံ ကရ္တ္တာံ ကသျာပိ ပြဂလ္ဘတာ န ဇာတာ၊
tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
35 အနန္တရံ မဓျေမန္ဒိရမ် ဥပဒိၑန် ယီၑုရိမံ ပြၑ္နံ စကာရ, အဓျာပကာ အဘိၐိက္တံ (တာရကံ) ကုတော ဒါယူဒး သန္တာနံ ဝဒန္တိ?
anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti?
36 သွယံ ဒါယူဒ် ပဝိတြသျာတ္မန အာဝေၑေနေဒံ ကထယာမာသ၊ ယထာ၊ "မမ ပြဘုမိဒံ ဝါကျဝဒတ် ပရမေၑွရး၊ တဝ ၑတြူနဟံ ယာဝတ် ပါဒပီဌံ ကရောမိ န၊ တာဝတ် ကာလံ မဒီယေ တွံ ဒက္ၐပါရ္ၑွ် ဥပါဝိၑ၊ "
svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"
37 ယဒိ ဒါယူဒ် တံ ပြဘူံ ဝဒတိ တရှိ ကထံ သ တသျ သန္တာနော ဘဝိတုမရှတိ? ဣတရေ လောကာသ္တတ္ကထာံ ၑြုတွာနနန္ဒုး၊
yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santāno bhavitumarhati? itare lokāstatkathāṁ śrutvānananduḥ|
38 တဒါနီံ သ တာနုပဒိၑျ ကထိတဝါန် ယေ နရာ ဒီရ္ဃပရိဓေယာနိ ဟဋ္ဋေ ဝိပနော် စ
tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca
39 လောကကၖတနမသ္ကာရာန် ဘဇနဂၖဟေ ပြဓာနာသနာနိ ဘောဇနကာလေ ပြဓာနသ္ထာနာနိ စ ကာင်္က္ၐန္တေ;
lokakṛtanamaskārān bhajanagṛhe pradhānāsanāni bhojanakāle pradhānasthānāni ca kāṅkṣante;
40 ဝိဓဝါနာံ သရွွသွံ ဂြသိတွာ ဆလာဒ် ဒီရ္ဃကာလံ ပြာရ္ထယန္တေ တေဘျ ဥပါဓျာယေဘျး သာဝဓာနာ ဘဝတ; တေ'ဓိကတရာန် ဒဏ္ဍာန် ပြာပ္သျန္တိ၊
vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti|
41 တဒနန္တရံ လောကာ ဘာဏ္ဍာဂါရေ မုဒြာ ယထာ နိက္ၐိပန္တိ ဘာဏ္ဍာဂါရသျ သမ္မုခေ သမုပဝိၑျ ယီၑုသ္တဒဝလုလောက; တဒါနီံ ဗဟဝေါ ဓနိနသ္တသျ မဓျေ ဗဟူနိ ဓနာနိ နိရက္ၐိပန်၊
tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan|
42 ပၑ္စာဒ် ဧကာ ဒရိဒြာ ဝိဓဝါ သမာဂတျ ဒွိပဏမူလျာံ မုဒြဲကာံ တတြ နိရက္ၐိပတ်၊
paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
43 တဒါ ယီၑုး ၑိၐျာန် အာဟူယ ကထိတဝါန် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ယေ ယေ ဘာဏ္ဍာဂါရေ'သ္မိန ဓနာနိ နိးက္ၐိပန္တိ သ္မ တေဘျး သရွွေဘျ ဣယံ ဝိဓဝါ ဒရိဒြာဓိကမ် နိးက္ၐိပတိ သ္မ၊
tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
44 ယတသ္တေ ပြဘူတဓနသျ ကိဉ္စိတ် နိရက္ၐိပန် ကိန္တု ဒီနေယံ သွဒိနယာပနယောဂျံ ကိဉ္စိဒပိ န သ္ထာပယိတွာ သရွွသွံ နိရက္ၐိပတ်၊
yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

< မာရ္ကး 12 >