< မာရ္ကး 11 >

1 အနန္တရံ တေၐု ယိရူၑာလမး သမီပသ္ထယော ရ္ဗဲတ္ဖဂီဗဲထနီယပုရယောရန္တိကသ္ထံ ဇဲတုနနာမာဒြိမာဂတေၐု ယီၑုး ပြေၐဏကာလေ ဒွေါ် ၑိၐျာဝိဒံ ဝါကျံ ဇဂါဒ,
anantaraṁ tēṣu yirūśālamaḥ samīpasthayō rbaitphagībaithanīyapurayōrantikasthaṁ jaitunanāmādrimāgatēṣu yīśuḥ prēṣaṇakālē dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 ယုဝါမမုံ သမ္မုခသ္ထံ ဂြာမံ ယာတံ, တတြ ပြဝိၑျ ယော နရံ နာဝဟတ် တံ ဂရ္ဒ္ဒဘၑာဝကံ ဒြက္ၐျထသ္တံ မောစယိတွာနယတံ၊
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yō naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mōcayitvānayataṁ|
3 ကိန္တု ယုဝါံ ကရ္မ္မေဒံ ကုတး ကုရုထး? ကထာမိမာံ ယဒိ ကောပိ ပၖစ္ဆတိ တရှိ ပြဘောရတြ ပြယောဇနမသ္တီတိ ကထိတေ သ ၑီဃြံ တမတြ ပြေၐယိၐျတိ၊
kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati|
4 တတသ္တော် ဂတွာ ဒွိမာရ္ဂမေလနေ ကသျစိဒ် ဒွါရသျ ပါရ္ၑွေ တံ ဂရ္ဒ္ဒဘၑာဝကံ ပြာပျ မောစယတး,
tatastau gatvā dvimārgamēlanē kasyacid dvārasya pārśvē taṁ garddabhaśāvakaṁ prāpya mōcayataḥ,
5 ဧတရှိ တတြောပသ္ထိတလောကာနာံ ကၑ္စိဒ် အပၖစ္ဆတ်, ဂရ္ဒ္ဒဘၑိၑုံ ကုတော မောစယထး?
ētarhi tatrōpasthitalōkānāṁ kaścid apr̥cchat, garddabhaśiśuṁ kutō mōcayathaḥ?
6 တဒါ ယီၑောရာဇ္ဉာနုသာရေဏ တေဘျး ပြတျုဒိတေ တတ္က္ၐဏံ တမာဒါတုံ တေ'နုဇဇ္ဉုး၊
tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ|
7 အထ တော် ယီၑေား သန္နိဓိံ ဂရ္ဒ္ဒဘၑိၑုမ် အာနီယ တဒုပရိ သွဝသ္တြာဏိ ပါတယာမာသတုး; တတး သ တဒုပရိ သမုပဝိၐ္ဋး၊
atha tau yīśōḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 တဒါနေကေ ပထိ သွဝါသာံသိ ပါတယာမာသုး, ပရဲၑ္စ တရုၑာခါၑ္ဆိတဝါ မာရ္ဂေ ဝိကီရ္ဏား၊
tadānēkē pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārgē vikīrṇāḥ|
9 အပရဉ္စ ပၑ္စာဒ္ဂါမိနော'ဂြဂါမိနၑ္စ သရွွေ ဇနာ ဥစဲးသွရေဏ ဝက္တုမာရေဘိရေ, ဇယ ဇယ ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ သ ဓနျ ဣတိ၊
aparañca paścādgāminō'gragāminaśca sarvvē janā ucaiḥsvarēṇa vaktumārēbhirē, jaya jaya yaḥ paramēśvarasya nāmnāgacchati sa dhanya iti|
10 တထာသ္မာကမံ ပူရွွပုရုၐသျ ဒါယူဒေါ ယဒြာဇျံ ပရမေၑွရနာမ္နာယာတိ တဒပိ ဓနျံ, သရွွသ္မာဒုစ္ဆြာယေ သွရ္ဂေ ဤၑွရသျ ဇယော ဘဝေတ်၊
tathāsmākamaṁ pūrvvapuruṣasya dāyūdō yadrājyaṁ paramēśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāyē svargē īśvarasya jayō bhavēt|
11 ဣတ္ထံ ယီၑု ရျိရူၑာလမိ မန္ဒိရံ ပြဝိၑျ စတုရ္ဒိက္သ္ထာနိ သရွွာဏိ ဝသ္တူနိ ဒၖၐ္ဋဝါန်; အထ သာယံကာလ ဥပသ္ထိတေ ဒွါဒၑၑိၐျသဟိတော ဗဲထနိယံ ဇဂါမ၊
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dr̥ṣṭavān; atha sāyaṁkāla upasthitē dvādaśaśiṣyasahitō baithaniyaṁ jagāma|
12 အပရေဟနိ ဗဲထနိယာဒ် အာဂမနသမယေ က္ၐုဓာရ္တ္တော ဗဘူဝ၊
aparēhani baithaniyād āgamanasamayē kṣudhārttō babhūva|
13 တတော ဒူရေ သပတြမုဍုမ္ဗရပါဒပံ ဝိလောကျ တတြ ကိဉ္စိတ် ဖလံ ပြာပ္တုံ တသျ သန္နိကၖၐ္ဋံ ယယော်, တဒါနီံ ဖလပါတနသျ သမယော နာဂစ္ဆတိ၊ တတသ္တတြောပသ္ထိတး ပတြာဏိ ဝိနာ ကိမပျပရံ န ပြာပျ သ ကထိတဝါန်,
tatō dūrē sapatramuḍumbarapādapaṁ vilōkya tatra kiñcit phalaṁ prāptuṁ tasya sannikr̥ṣṭaṁ yayau, tadānīṁ phalapātanasya samayō nāgacchati| tatastatrōpasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 အဒျာရဘျ ကောပိ မာနဝသ္တွတ္တး ဖလံ န ဘုဉ္ဇီတ; ဣမာံ ကထာံ တသျ ၑိၐျား ၑုၑြုဝုး၊ (aiōn g165)
adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 တဒနန္တရံ တေၐု ယိရူၑာလမမာယာတေၐု ယီၑု ရ္မန္ဒိရံ ဂတွာ တတြသ္ထာနာံ ဗဏိဇာံ မုဒြာသနာနိ ပါရာဝတဝိကြေတၖဏာမ် အာသနာနိ စ နျုဗ္ဇယာဉ္စကာရ သရွွာန် ကြေတၖန် ဝိကြေတၖံၑ္စ ဗဟိၑ္စကာရ၊
tadanantaraṁ tēṣu yirūśālamamāyātēṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikrētr̥ṇām āsanāni ca nyubjayāñcakāra sarvvān krētr̥n vikrētr̥ṁśca bahiścakāra|
16 အပရံ မန္ဒိရမဓျေန ကိမပိ ပါတြံ ဝေါဎုံ သရွွဇနံ နိဝါရယာမာသ၊
aparaṁ mandiramadhyēna kimapi pātraṁ vōḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 လောကာနုပဒိၑန် ဇဂါဒ, မမ ဂၖဟံ သရွွဇာတီယာနာံ ပြာရ္ထနာဂၖဟမ် ဣတိ နာမ္နာ ပြထိတံ ဘဝိၐျတိ ဧတတ် ကိံ ၑာသ္တြေ လိခိတံ နာသ္တိ? ကိန္တု ယူယံ တဒေဝ စောရာဏာံ ဂဟွရံ ကုရုထ၊
lōkānupadiśan jagāda, mama gr̥haṁ sarvvajātīyānāṁ prārthanāgr̥ham iti nāmnā prathitaṁ bhaviṣyati ētat kiṁ śāstrē likhitaṁ nāsti? kintu yūyaṁ tadēva cōrāṇāṁ gahvaraṁ kurutha|
18 ဣမာံ ဝါဏီံ ၑြုတွာဓျာပကား ပြဓာနယာဇကာၑ္စ တံ ယထာ နာၑယိတုံ ၑက္နုဝန္တိ တထောပါယံ မၖဂယာမာသုး, ကိန္တု တသျောပဒေၑာတ် သရွွေ လောကာ ဝိသ္မယံ ဂတာ အတသ္တေ တသ္မာဒ် ဗိဘျုး၊
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ|
19 အထ သာယံသမယ ဥပသ္ထိတေ ယီၑုရ္နဂရာဒ် ဗဟိရွဝြာဇ၊
atha sāyaṁsamaya upasthitē yīśurnagarād bahirvavrāja|
20 အနန္တရံ ပြာတးကာလေ တေ တေန မာရ္ဂေဏ ဂစ္ဆန္တသ္တမုဍုမ္ဗရမဟီရုဟံ သမူလံ ၑုၐ္ကံ ဒဒၖၑုး၊
anantaraṁ prātaḥkālē tē tēna mārgēṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadr̥śuḥ|
21 တတး ပိတရး ပူရွွဝါကျံ သ္မရန် ယီၑုံ ဗဘာၐံ, ဟေ ဂုရော ပၑျတု ယ ဥဍုမ္ဗရဝိဋပီ ဘဝတာ ၑပ္တး သ ၑုၐ္ကော ဗဘူဝ၊
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, hē gurō paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣkō babhūva|
22 တတော ယီၑုး ပြတျဝါဒီတ်, ယူယမီၑွရေ ဝိၑွသိတ၊
tatō yīśuḥ pratyavādīt, yūyamīśvarē viśvasita|
23 ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ကောပိ ယဒျေတဒ္ဂိရိံ ဝဒတိ, တွမုတ္ထာယ ဂတွာ ဇလဓော် ပတ, ပြောက္တမိဒံ ဝါကျမဝၑျံ ဃဋိၐျတေ, မနသာ ကိမပိ န သန္ဒိဟျ စေဒိဒံ ဝိၑွသေတ် တရှိ တသျ ဝါကျာနုသာရေဏ တဒ် ဃဋိၐျတေ၊
yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē|
24 အတော ဟေတောရဟံ ယုၐ္မာန် ဝစ္မိ, ပြာရ္ထနာကာလေ ယဒျဒါကာံက္ၐိၐျဓွေ တတ္တဒဝၑျံ ပြာပ္သျထ, ဣတ္ထံ ဝိၑွသိတ, တတး ပြာပ္သျထ၊
atō hētōrahaṁ yuṣmān vacmi, prārthanākālē yadyadākāṁkṣiṣyadhvē tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 အပရဉ္စ ယုၐ္မာသု ပြာရ္ထယိတုံ သမုတ္ထိတေၐု ယဒိ ကောပိ ယုၐ္မာကမ် အပရာဓီ တိၐ္ဌတိ, တရှိ တံ က္ၐမဓွံ, တထာ ကၖတေ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံမိ က္ၐမိၐျတေ၊
aparañca yuṣmāsu prārthayituṁ samutthitēṣu yadi kōpi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kr̥tē yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyatē|
26 ကိန္တု ယဒိ န က္ၐမဓွေ တရှိ ဝး သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံသိ န က္ၐမိၐျတေ၊
kintu yadi na kṣamadhvē tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyatē|
27 အနန္တရံ တေ ပုန ရျိရူၑာလမံ ပြဝိဝိၑုး, ယီၑု ရျဒါ မဓျေမန္ဒိရမ် ဣတသ္တတော ဂစ္ဆတိ, တဒါနီံ ပြဓာနယာဇကာ ဥပါဓျာယား ပြာဉ္စၑ္စ တဒန္တိကမေတျ ကထာမိမာံ ပပြစ္ဆုး,
anantaraṁ tē puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyēmandiram itastatō gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikamētya kathāmimāṁ papracchuḥ,
28 တွံ ကေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောၐိ? တထဲတာနိ ကရ္မ္မာဏိ ကရ္တ္တာံ ကေနာဒိၐ္ဋောသိ?
tvaṁ kēnādēśēna karmmāṇyētāni karōṣi? tathaitāni karmmāṇi karttāṁ kēnādiṣṭōsi?
29 တတော ယီၑုး ပြတိဂဒိတဝါန် အဟမပိ ယုၐ္မာန် ဧကကထာံ ပၖစ္ဆာမိ, ယဒိ ယူယံ တသျာ ဥတ္တရံ ကုရုထ, တရှိ ကယာဇ္ဉယာဟံ ကရ္မ္မာဏျေတာနိ ကရောမိ တဒ် ယုၐ္မဘျံ ကထယိၐျာမိ၊
tatō yīśuḥ pratigaditavān ahamapi yuṣmān ēkakathāṁ pr̥cchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyētāni karōmi tad yuṣmabhyaṁ kathayiṣyāmi|
30 ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊
yōhanō majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊
tē parasparaṁ vivēktuṁ prārēbhirē, tad īśvarād babhūvēti cēd vadāmastarhi kutastaṁ na pratyaita? kathamētāṁ kathayiṣyati|
32 မာနဝါဒ် အဘဝဒိတိ စေဒ် ဝဒါမသ္တရှိ လောကေဘျော ဘယမသ္တိ ယတော ဟေတေား သရွွေ ယောဟနံ သတျံ ဘဝိၐျဒွါဒိနံ မနျန္တေ၊
mānavād abhavaditi cēd vadāmastarhi lōkēbhyō bhayamasti yatō hētōḥ sarvvē yōhanaṁ satyaṁ bhaviṣyadvādinaṁ manyantē|
33 အတဧဝ တေ ယီၑုံ ပြတျဝါဒိၐု ရွယံ တဒ် ဝက္တုံ န ၑက္နုမး၊ ယီၑုရုဝါစ, တရှိ ယေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောမိ, အဟမပိ ယုၐ္မဘျံ တန္န ကထယိၐျာမိ၊
ataēva tē yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yēnādēśēna karmmāṇyētāni karōmi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< မာရ္ကး 11 >