< မာရ္ကး 11 >

1 အနန္တရံ တေၐု ယိရူၑာလမး သမီပသ္ထယော ရ္ဗဲတ္ဖဂီဗဲထနီယပုရယောရန္တိကသ္ထံ ဇဲတုနနာမာဒြိမာဂတေၐု ယီၑုး ပြေၐဏကာလေ ဒွေါ် ၑိၐျာဝိဒံ ဝါကျံ ဇဂါဒ,
anantaraṁ teṣu yirūśālamaḥ samīpasthayo rbaitphagībaithanīyapurayorantikasthaṁ jaitunanāmādrimāgateṣu yīśuḥ preṣaṇakāle dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 ယုဝါမမုံ သမ္မုခသ္ထံ ဂြာမံ ယာတံ, တတြ ပြဝိၑျ ယော နရံ နာဝဟတ် တံ ဂရ္ဒ္ဒဘၑာဝကံ ဒြက္ၐျထသ္တံ မောစယိတွာနယတံ၊
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yo naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mocayitvānayataṁ|
3 ကိန္တု ယုဝါံ ကရ္မ္မေဒံ ကုတး ကုရုထး? ကထာမိမာံ ယဒိ ကောပိ ပၖစ္ဆတိ တရှိ ပြဘောရတြ ပြယောဇနမသ္တီတိ ကထိတေ သ ၑီဃြံ တမတြ ပြေၐယိၐျတိ၊
kintu yuvāṁ karmmedaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kopi pṛcchati tarhi prabhoratra prayojanamastīti kathite sa śīghraṁ tamatra preṣayiṣyati|
4 တတသ္တော် ဂတွာ ဒွိမာရ္ဂမေလနေ ကသျစိဒ် ဒွါရသျ ပါရ္ၑွေ တံ ဂရ္ဒ္ဒဘၑာဝကံ ပြာပျ မောစယတး,
tatastau gatvā dvimārgamelane kasyacid dvārasya pārśve taṁ garddabhaśāvakaṁ prāpya mocayataḥ,
5 ဧတရှိ တတြောပသ္ထိတလောကာနာံ ကၑ္စိဒ် အပၖစ္ဆတ်, ဂရ္ဒ္ဒဘၑိၑုံ ကုတော မောစယထး?
etarhi tatropasthitalokānāṁ kaścid apṛcchat, garddabhaśiśuṁ kuto mocayathaḥ?
6 တဒါ ယီၑောရာဇ္ဉာနုသာရေဏ တေဘျး ပြတျုဒိတေ တတ္က္ၐဏံ တမာဒါတုံ တေ'နုဇဇ္ဉုး၊
tadā yīśorājñānusāreṇa tebhyaḥ pratyudite tatkṣaṇaṁ tamādātuṁ te'nujajñuḥ|
7 အထ တော် ယီၑေား သန္နိဓိံ ဂရ္ဒ္ဒဘၑိၑုမ် အာနီယ တဒုပရိ သွဝသ္တြာဏိ ပါတယာမာသတုး; တတး သ တဒုပရိ သမုပဝိၐ္ဋး၊
atha tau yīśoḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 တဒါနေကေ ပထိ သွဝါသာံသိ ပါတယာမာသုး, ပရဲၑ္စ တရုၑာခါၑ္ဆိတဝါ မာရ္ဂေ ဝိကီရ္ဏား၊
tadāneke pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārge vikīrṇāḥ|
9 အပရဉ္စ ပၑ္စာဒ္ဂါမိနော'ဂြဂါမိနၑ္စ သရွွေ ဇနာ ဥစဲးသွရေဏ ဝက္တုမာရေဘိရေ, ဇယ ဇယ ယး ပရမေၑွရသျ နာမ္နာဂစ္ဆတိ သ ဓနျ ဣတိ၊
aparañca paścādgāmino'gragāminaśca sarvve janā ucaiḥsvareṇa vaktumārebhire, jaya jaya yaḥ parameśvarasya nāmnāgacchati sa dhanya iti|
10 တထာသ္မာကမံ ပူရွွပုရုၐသျ ဒါယူဒေါ ယဒြာဇျံ ပရမေၑွရနာမ္နာယာတိ တဒပိ ဓနျံ, သရွွသ္မာဒုစ္ဆြာယေ သွရ္ဂေ ဤၑွရသျ ဇယော ဘဝေတ်၊
tathāsmākamaṁ pūrvvapuruṣasya dāyūdo yadrājyaṁ parameśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāye svarge īśvarasya jayo bhavet|
11 ဣတ္ထံ ယီၑု ရျိရူၑာလမိ မန္ဒိရံ ပြဝိၑျ စတုရ္ဒိက္သ္ထာနိ သရွွာဏိ ဝသ္တူနိ ဒၖၐ္ဋဝါန်; အထ သာယံကာလ ဥပသ္ထိတေ ဒွါဒၑၑိၐျသဟိတော ဗဲထနိယံ ဇဂါမ၊
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dṛṣṭavān; atha sāyaṁkāla upasthite dvādaśaśiṣyasahito baithaniyaṁ jagāma|
12 အပရေဟနိ ဗဲထနိယာဒ် အာဂမနသမယေ က္ၐုဓာရ္တ္တော ဗဘူဝ၊
aparehani baithaniyād āgamanasamaye kṣudhārtto babhūva|
13 တတော ဒူရေ သပတြမုဍုမ္ဗရပါဒပံ ဝိလောကျ တတြ ကိဉ္စိတ် ဖလံ ပြာပ္တုံ တသျ သန္နိကၖၐ္ဋံ ယယော်, တဒါနီံ ဖလပါတနသျ သမယော နာဂစ္ဆတိ၊ တတသ္တတြောပသ္ထိတး ပတြာဏိ ဝိနာ ကိမပျပရံ န ပြာပျ သ ကထိတဝါန်,
tato dūre sapatramuḍumbarapādapaṁ vilokya tatra kiñcit phalaṁ prāptuṁ tasya sannikṛṣṭaṁ yayau, tadānīṁ phalapātanasya samayo nāgacchati| tatastatropasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 အဒျာရဘျ ကောပိ မာနဝသ္တွတ္တး ဖလံ န ဘုဉ္ဇီတ; ဣမာံ ကထာံ တသျ ၑိၐျား ၑုၑြုဝုး၊ (aiōn g165)
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 တဒနန္တရံ တေၐု ယိရူၑာလမမာယာတေၐု ယီၑု ရ္မန္ဒိရံ ဂတွာ တတြသ္ထာနာံ ဗဏိဇာံ မုဒြာသနာနိ ပါရာဝတဝိကြေတၖဏာမ် အာသနာနိ စ နျုဗ္ဇယာဉ္စကာရ သရွွာန် ကြေတၖန် ဝိကြေတၖံၑ္စ ဗဟိၑ္စကာရ၊
tadanantaraṁ teṣu yirūśālamamāyāteṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikretṛṇām āsanāni ca nyubjayāñcakāra sarvvān kretṛn vikretṛṁśca bahiścakāra|
16 အပရံ မန္ဒိရမဓျေန ကိမပိ ပါတြံ ဝေါဎုံ သရွွဇနံ နိဝါရယာမာသ၊
aparaṁ mandiramadhyena kimapi pātraṁ voḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 လောကာနုပဒိၑန် ဇဂါဒ, မမ ဂၖဟံ သရွွဇာတီယာနာံ ပြာရ္ထနာဂၖဟမ် ဣတိ နာမ္နာ ပြထိတံ ဘဝိၐျတိ ဧတတ် ကိံ ၑာသ္တြေ လိခိတံ နာသ္တိ? ကိန္တု ယူယံ တဒေဝ စောရာဏာံ ဂဟွရံ ကုရုထ၊
lokānupadiśan jagāda, mama gṛhaṁ sarvvajātīyānāṁ prārthanāgṛham iti nāmnā prathitaṁ bhaviṣyati etat kiṁ śāstre likhitaṁ nāsti? kintu yūyaṁ tadeva corāṇāṁ gahvaraṁ kurutha|
18 ဣမာံ ဝါဏီံ ၑြုတွာဓျာပကား ပြဓာနယာဇကာၑ္စ တံ ယထာ နာၑယိတုံ ၑက္နုဝန္တိ တထောပါယံ မၖဂယာမာသုး, ကိန္တု တသျောပဒေၑာတ် သရွွေ လောကာ ဝိသ္မယံ ဂတာ အတသ္တေ တသ္မာဒ် ဗိဘျုး၊
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathopāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|
19 အထ သာယံသမယ ဥပသ္ထိတေ ယီၑုရ္နဂရာဒ် ဗဟိရွဝြာဇ၊
atha sāyaṁsamaya upasthite yīśurnagarād bahirvavrāja|
20 အနန္တရံ ပြာတးကာလေ တေ တေန မာရ္ဂေဏ ဂစ္ဆန္တသ္တမုဍုမ္ဗရမဟီရုဟံ သမူလံ ၑုၐ္ကံ ဒဒၖၑုး၊
anantaraṁ prātaḥkāle te tena mārgeṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadṛśuḥ|
21 တတး ပိတရး ပူရွွဝါကျံ သ္မရန် ယီၑုံ ဗဘာၐံ, ဟေ ဂုရော ပၑျတု ယ ဥဍုမ္ဗရဝိဋပီ ဘဝတာ ၑပ္တး သ ၑုၐ္ကော ဗဘူဝ၊
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, he guro paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣko babhūva|
22 တတော ယီၑုး ပြတျဝါဒီတ်, ယူယမီၑွရေ ဝိၑွသိတ၊
tato yīśuḥ pratyavādīt, yūyamīśvare viśvasita|
23 ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ကောပိ ယဒျေတဒ္ဂိရိံ ဝဒတိ, တွမုတ္ထာယ ဂတွာ ဇလဓော် ပတ, ပြောက္တမိဒံ ဝါကျမဝၑျံ ဃဋိၐျတေ, မနသာ ကိမပိ န သန္ဒိဟျ စေဒိဒံ ဝိၑွသေတ် တရှိ တသျ ဝါကျာနုသာရေဏ တဒ် ဃဋိၐျတေ၊
yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|
24 အတော ဟေတောရဟံ ယုၐ္မာန် ဝစ္မိ, ပြာရ္ထနာကာလေ ယဒျဒါကာံက္ၐိၐျဓွေ တတ္တဒဝၑျံ ပြာပ္သျထ, ဣတ္ထံ ဝိၑွသိတ, တတး ပြာပ္သျထ၊
ato hetorahaṁ yuṣmān vacmi, prārthanākāle yadyadākāṁkṣiṣyadhve tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 အပရဉ္စ ယုၐ္မာသု ပြာရ္ထယိတုံ သမုတ္ထိတေၐု ယဒိ ကောပိ ယုၐ္မာကမ် အပရာဓီ တိၐ္ဌတိ, တရှိ တံ က္ၐမဓွံ, တထာ ကၖတေ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံမိ က္ၐမိၐျတေ၊
aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|
26 ကိန္တု ယဒိ န က္ၐမဓွေ တရှိ ဝး သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံသိ န က္ၐမိၐျတေ၊
kintu yadi na kṣamadhve tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyate|
27 အနန္တရံ တေ ပုန ရျိရူၑာလမံ ပြဝိဝိၑုး, ယီၑု ရျဒါ မဓျေမန္ဒိရမ် ဣတသ္တတော ဂစ္ဆတိ, တဒါနီံ ပြဓာနယာဇကာ ဥပါဓျာယား ပြာဉ္စၑ္စ တဒန္တိကမေတျ ကထာမိမာံ ပပြစ္ဆုး,
anantaraṁ te puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyemandiram itastato gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikametya kathāmimāṁ papracchuḥ,
28 တွံ ကေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောၐိ? တထဲတာနိ ကရ္မ္မာဏိ ကရ္တ္တာံ ကေနာဒိၐ္ဋောသိ?
tvaṁ kenādeśena karmmāṇyetāni karoṣi? tathaitāni karmmāṇi karttāṁ kenādiṣṭosi?
29 တတော ယီၑုး ပြတိဂဒိတဝါန် အဟမပိ ယုၐ္မာန် ဧကကထာံ ပၖစ္ဆာမိ, ယဒိ ယူယံ တသျာ ဥတ္တရံ ကုရုထ, တရှိ ကယာဇ္ဉယာဟံ ကရ္မ္မာဏျေတာနိ ကရောမိ တဒ် ယုၐ္မဘျံ ကထယိၐျာမိ၊
tato yīśuḥ pratigaditavān ahamapi yuṣmān ekakathāṁ pṛcchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyetāni karomi tad yuṣmabhyaṁ kathayiṣyāmi|
30 ယောဟနော မဇ္ဇနမ် ဤၑွရာတ် ဇာတံ ကိံ မာနဝါတ်? တန္မဟျံ ကထယတ၊
yohano majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 တေ ပရသ္ပရံ ဝိဝေက္တုံ ပြာရေဘိရေ, တဒ် ဤၑွရာဒ် ဗဘူဝေတိ စေဒ် ဝဒါမသ္တရှိ ကုတသ္တံ န ပြတျဲတ? ကထမေတာံ ကထယိၐျတိ၊
te parasparaṁ vivektuṁ prārebhire, tad īśvarād babhūveti ced vadāmastarhi kutastaṁ na pratyaita? kathametāṁ kathayiṣyati|
32 မာနဝါဒ် အဘဝဒိတိ စေဒ် ဝဒါမသ္တရှိ လောကေဘျော ဘယမသ္တိ ယတော ဟေတေား သရွွေ ယောဟနံ သတျံ ဘဝိၐျဒွါဒိနံ မနျန္တေ၊
mānavād abhavaditi ced vadāmastarhi lokebhyo bhayamasti yato hetoḥ sarvve yohanaṁ satyaṁ bhaviṣyadvādinaṁ manyante|
33 အတဧဝ တေ ယီၑုံ ပြတျဝါဒိၐု ရွယံ တဒ် ဝက္တုံ န ၑက္နုမး၊ ယီၑုရုဝါစ, တရှိ ယေနာဒေၑေန ကရ္မ္မာဏျေတာနိ ကရောမိ, အဟမပိ ယုၐ္မဘျံ တန္န ကထယိၐျာမိ၊
ataeva te yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yenādeśena karmmāṇyetāni karomi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< မာရ္ကး 11 >