< မာရ္ကး 1 >

1 ဤၑွရပုတြသျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒါရမ္ဘး၊
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိပိရိတ္ထမာသ္တေ, ပၑျ သွကီယဒူတန္တု တဝါဂြေ ပြေၐယာမျဟမ်၊ ဂတွာ တွဒီယပန္ထာနံ သ ဟိ ပရိၐ္ကရိၐျတိ၊
bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 "ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထဉ္စဲဝ သမာနံ ကုရုတာဓုနာ၊ " ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒြဝး။
"parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ||
4 သဧဝ ယောဟန် ပြာန္တရေ မဇ္ဇိတဝါန် တထာ ပါပမာရ္ဇနနိမိတ္တံ မနောဝျာဝရ္တ္တကမဇ္ဇနသျ ကထာဉ္စ ပြစာရိတဝါန်၊
saeva yohan prāntare majjitavān tathā pāpamārjananimittaṁ manovyāvarttakamajjanasya kathāñca pracāritavān|
5 တတော ယိဟူဒါဒေၑယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ လောကာ ဗဟိ ရ္ဘူတွာ တသျ သမီပမာဂတျ သွာနိ သွာနိ ပါပါနျင်္ဂီကၖတျ ယရ္ဒ္ဒနနဒျာံ တေန မဇ္ဇိတာ ဗဘူဝုး၊
tato yihūdādeśayirūśālamnagaranivāsinaḥ sarvve lokā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkṛtya yarddananadyāṁ tena majjitā babhūvuḥ|
6 အသျ ယောဟနး ပရိဓေယာနိ ကြမေလကလောမဇာနိ, တသျ ကဋိဗန္ဓနံ စရ္မ္မဇာတမ်, တသျ ဘက္ၐျာဏိ စ ၑူကကီဋာ ဝနျမဓူနိ စာသန်၊
asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 သ ပြစာရယန် ကထယာဉ္စကြေ, အဟံ နမြီဘူယ ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ, တာဒၖၑော မတ္တော ဂုရုတရ ဧကး ပုရုၐော မတ္ပၑ္စာဒါဂစ္ဆတိ၊
sa pracārayan kathayāñcakre, ahaṁ namrībhūya yasya pādukābandhanaṁ mocayitumapi na yogyosmi, tādṛśo matto gurutara ekaḥ puruṣo matpaścādāgacchati|
8 အဟံ ယုၐ္မာန် ဇလေ မဇ္ဇိတဝါန် ကိန္တု သ ပဝိတြ အာတ္မာနိ သံမဇ္ဇယိၐျတိ၊
ahaṁ yuṣmān jale majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 အပရဉ္စ တသ္မိန္နေဝ ကာလေ ဂါလီလ္ပြဒေၑသျ နာသရဒ္ဂြာမာဒ် ယီၑုရာဂတျ ယောဟနာ ယရ္ဒ္ဒနနဒျာံ မဇ္ဇိတော'ဘူတ်၊
aparañca tasminneva kāle gālīlpradeśasya nāsaradgrāmād yīśurāgatya yohanā yarddananadyāṁ majjito'bhūt|
10 သ ဇလာဒုတ္ထိတမာတြော မေဃဒွါရံ မုက္တံ ကပေါတဝတ် သွသျောပရိ အဝရောဟန္တမာတ္မာနဉ္စ ဒၖၐ္ဋဝါန်၊
sa jalādutthitamātro meghadvāraṁ muktaṁ kapotavat svasyopari avarohantamātmānañca dṛṣṭavān|
11 တွံ မမ ပြိယး ပုတြသ္တွယျေဝ မမမဟာသန္တောၐ ဣယမာကာၑီယာ ဝါဏီ ဗဘူဝ၊
tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|
12 တသ္မိန် ကာလေ အာတ္မာ တံ ပြာန္တရမဓျံ နိနာယ၊
tasmin kāle ātmā taṁ prāntaramadhyaṁ nināya|
13 အထ သ စတွာရိံၑဒ္ဒိနာနိ တသ္မိန် သ္ထာနေ ဝနျပၑုဘိး သဟ တိၐ္ဌန် ၑဲတာနာ ပရီက္ၐိတး; ပၑ္စာတ် သွရ္ဂီယဒူတာသ္တံ သိၐေဝိရေ၊
atha sa catvāriṁśaddināni tasmin sthāne vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣevire|
14 အနန္တရံ ယောဟနိ ဗန္ဓနာလယေ ဗဒ္ဓေ သတိ ယီၑု ရ္ဂာလီလ္ပြဒေၑမာဂတျ ဤၑွရရာဇျသျ သုသံဝါဒံ ပြစာရယန် ကထယာမာသ,
anantaraṁ yohani bandhanālaye baddhe sati yīśu rgālīlpradeśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 ကာလး သမ္ပူရ္ဏ ဤၑွရရာဇျဉ္စ သမီပမာဂတံ; အတောဟေတော ရျူယံ မနာံသိ ဝျာဝရ္တ္တယဓွံ သုသံဝါဒေ စ ဝိၑွာသိတ၊
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|
16 တဒနန္တရံ သ ဂါလီလီယသမုဒြသျ တီရေ ဂစ္ဆန် ၑိမောန် တသျ ဘြာတာ အန္ဒြိယနာမာ စ ဣမော် ဒွေါ် ဇနော် မတ္သျဓာရိဏော် သာဂရမဓျေ ဇာလံ ပြက္ၐိပန္တော် ဒၖၐ္ဋွာ တာဝဝဒတ်,
tadanantaraṁ sa gālīlīyasamudrasya tīre gacchan śimon tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhye jālaṁ prakṣipantau dṛṣṭvā tāvavadat,
17 ယုဝါံ မမ ပၑ္စာဒါဂစ္ဆတံ, ယုဝါမဟံ မနုၐျဓာရိဏော် ကရိၐျာမိ၊
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 တတသ္တော် တတ္က္ၐဏမေဝ ဇာလာနိ ပရိတျဇျ တသျ ပၑ္စာတ် ဇဂ္မတုး၊
tatastau tatkṣaṇameva jālāni parityajya tasya paścāt jagmatuḥ|
19 တတး ပရံ တတ္သ္ထာနာတ် ကိဉ္စိဒ် ဒူရံ ဂတွာ သ သိဝဒီပုတြယာကူဗ် တဒ္ဘြာတၖယောဟန် စ ဣမော် နော်ကာယာံ ဇာလာနာံ ဇီရ္ဏမုဒ္ဓါရယန္တော် ဒၖၐ္ဋွာ တာဝါဟူယတ်၊
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātṛyohan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dṛṣṭvā tāvāhūyat|
20 တတသ္တော် နော်ကာယာံ ဝေတနဘုဂ္ဘိး သဟိတံ သွပိတရံ ဝိဟာယ တတ္ပၑ္စာဒီယတုး၊
tatastau naukāyāṁ vetanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 တတး ပရံ ကဖရ္နာဟူမ္နာမကံ နဂရမုပသ္ထာယ သ ဝိၑြာမဒိဝသေ ဘဇနဂြဟံ ပြဝိၑျ သမုပဒိဒေၑ၊
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivase bhajanagrahaṁ praviśya samupadideśa|
22 တသျောပဒေၑာလ္လောကာ အာၑ္စရျျံ မေနိရေ ယတး သောဓျာပကာဣဝ နောပဒိၑန် ပြဘာဝဝါနိဝ ပြောပဒိဒေၑ၊
tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|
23 အပရဉ္စ တသ္မိန် ဘဇနဂၖဟေ အပဝိတြဘူတေန ဂြသ္တ ဧကော မာနုၐ အာသီတ်၊ သ စီတ္ၑဗ္ဒံ ကၖတွာ ကထယာဉ္စကေ
aparañca tasmin bhajanagṛhe apavitrabhūtena grasta eko mānuṣa āsīt| sa cītśabdaṁ kṛtvā kathayāñcake
24 ဘော နာသရတီယ ယီၑော တွမသ္မာန် တျဇ, တွယာ သဟာသ္မာကံ ကး သမ္ဗန္ဓး? တွံ ကိမသ္မာန် နာၑယိတုံ သမာဂတး? တွမီၑွရသျ ပဝိတြလောက ဣတျဟံ ဇာနာမိ၊
bho nāsaratīya yīśo tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitraloka ityahaṁ jānāmi|
25 တဒါ ယီၑုသ္တံ တရ္ဇယိတွာ ဇဂါဒ တူၐ္ဏီံ ဘဝ ဣတော ဗဟိရ္ဘဝ စ၊
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava ito bahirbhava ca|
26 တတး သော'ပဝိတြဘူတသ္တံ သမ္ပီဍျ အတျုစဲၑ္စီတ္ကၖတျ နိရ္ဇဂါမ၊
tataḥ so'pavitrabhūtastaṁ sampīḍya atyucaiścītkṛtya nirjagāma|
27 တေနဲဝ သရွွေ စမတ္ကၖတျ ပရသ္ပရံ ကထယာဉ္စကြိရေ, အဟော ကိမိဒံ? ကီဒၖၑော'ယံ နဝျ ဥပဒေၑး? အနေန ပြဘာဝေနာပဝိတြဘူတေၐွာဇ္ဉာပိတေၐု တေ တဒါဇ္ဉာနုဝရ္တ္တိနော ဘဝန္တိ၊
tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|
28 တဒါ တသျ ယၑော ဂါလီလၑ္စတုရ္ဒိက္သ္ထသရွွဒေၑာန် ဝျာပ္နောတ်၊
tadā tasya yaśo gālīlaścaturdiksthasarvvadeśān vyāpnot|
29 အပရဉ္စ တေ ဘဇနဂၖဟာဒ် ဗဟိ ရ္ဘူတွာ ယာကူဗျောဟန္ဘျာံ သဟ ၑိမောန အာန္ဒြိယသျ စ နိဝေၑနံ ပြဝိဝိၑုး၊
aparañca te bhajanagṛhād bahi rbhūtvā yākūbyohanbhyāṁ saha śimona āndriyasya ca niveśanaṁ praviviśuḥ|
30 တဒါ ပိတရသျ ၑွၑြူရ္ဇွရပီဍိတာ ၑယျာယာမာသ္တ ဣတိ တေ တံ ဈဋိတိ ဝိဇ္ဉာပယာဉ္စကြုး၊
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti te taṁ jhaṭiti vijñāpayāñcakruḥ|
31 တတး သ အာဂတျ တသျာ ဟသ္တံ ဓၖတွာ တာမုဒသ္ထာပယတ်; တဒဲဝ တာံ ဇွရော'တျာက္ၐီတ် တတး ပရံ သာ တာန် သိၐေဝေ၊
tataḥ sa āgatya tasyā hastaṁ dhṛtvā tāmudasthāpayat; tadaiva tāṁ jvaro'tyākṣīt tataḥ paraṁ sā tān siṣeve|
32 အထာသ္တံ ဂတေ ရဝေါ် သန္ဓျာကာလေ သတိ လောကာသ္တတ္သမီပံ သရွွာန် ရောဂိဏော ဘူတဓၖတာံၑ္စ သမာနိနျုး၊
athāstaṁ gate ravau sandhyākāle sati lokāstatsamīpaṁ sarvvān rogiṇo bhūtadhṛtāṁśca samāninyuḥ|
33 သရွွေ နာဂရိကာ လောကာ ဒွါရိ သံမိလိတာၑ္စ၊
sarvve nāgarikā lokā dvāri saṁmilitāśca|
34 တတး သ နာနာဝိဓရောဂိဏော ဗဟူန် မနုဇာနရောဂိဏၑ္စကာရ တထာ ဗဟူန် ဘူတာန် တျာဇယာဉ္စကာရ တာန် ဘူတာန် ကိမပိ ဝါကျံ ဝက္တုံ နိၐိၐေဓ စ ယတောဟေတောသ္တေ တမဇာနန်၊
tataḥ sa nānāvidharogiṇo bahūn manujānarogiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣedha ca yatohetoste tamajānan|
35 အပရဉ္စ သော'တိပြတျူၐေ ဝသ္တုတသ္တု ရာတြိၑေၐေ သမုတ္ထာယ ဗဟိရ္ဘူယ နိရ္ဇနံ သ္ထာနံ ဂတွာ တတြ ပြာရ္ထယာဉ္စကြေ၊
aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|
36 အနန္တရံ ၑိမောန် တတ္သင်္ဂိနၑ္စ တသျ ပၑ္စာဒ် ဂတဝန္တး၊
anantaraṁ śimon tatsaṅginaśca tasya paścād gatavantaḥ|
37 တဒုဒ္ဒေၑံ ပြာပျ တမဝဒန် သရွွေ လောကာသ္တွာံ မၖဂယန္တေ၊
taduddeśaṁ prāpya tamavadan sarvve lokāstvāṁ mṛgayante|
38 တဒါ သော'ကထယတ် အာဂစ္ဆတ ဝယံ သမီပသ္ထာနိ နဂရာဏိ ယာမး, ယတော'ဟံ တတြ ကထာံ ပြစာရယိတုံ ဗဟိရာဂမမ်၊
tadā so'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yato'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 အထ သ တေၐာံ ဂါလီလ္ပြဒေၑသျ သရွွေၐု ဘဇနဂၖဟေၐု ကထား ပြစာရယာဉ္စကြေ ဘူတာနတျာဇယဉ္စ၊
atha sa teṣāṁ gālīlpradeśasya sarvveṣu bhajanagṛheṣu kathāḥ pracārayāñcakre bhūtānatyājayañca|
40 အနန္တရမေကး ကုၐ္ဌီ သမာဂတျ တတ္သမ္မုခေ ဇာနုပါတံ ဝိနယဉ္စ ကၖတွာ ကထိတဝါန် ယဒိ ဘဝါန် ဣစ္ဆတိ တရှိ မာံ ပရိၐ္ကရ္တ္တုံ ၑက္နောတိ၊
anantaramekaḥ kuṣṭhī samāgatya tatsammukhe jānupātaṁ vinayañca kṛtvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknoti|
41 တတး ကၖပါလု ရျီၑုး ကရော် ပြသာရျျ တံ သ္ပၐ္ဋွာ ကထယာမာသ
tataḥ kṛpālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 မမေစ္ဆာ ဝိဒျတေ တွံ ပရိၐ္ကၖတော ဘဝ၊ ဧတတ္ကထာယား ကထနမာတြာတ် သ ကုၐ္ဌီ ရောဂါန္မုက္တး ပရိၐ္ကၖတော'ဘဝတ်၊
mamecchā vidyate tvaṁ pariṣkṛto bhava| etatkathāyāḥ kathanamātrāt sa kuṣṭhī rogānmuktaḥ pariṣkṛto'bhavat|
43 တဒါ သ တံ ဝိသၖဇန် ဂါဎမာဒိၑျ ဇဂါဒ
tadā sa taṁ visṛjan gāḍhamādiśya jagāda
44 သာဝဓာနော ဘဝ ကထာမိမာံ ကမပိ မာ ဝဒ; သွာတ္မာနံ ယာဇကံ ဒရ္ၑယ, လောကေဘျး သွပရိၐ္ကၖတေး ပြမာဏဒါနာယ မူသာနိရ္ဏီတံ ယဒ္ဒါနံ တဒုတ္သၖဇသွ စ၊
sāvadhāno bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lokebhyaḥ svapariṣkṛteḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsṛjasva ca|
45 ကိန္တု သ ဂတွာ တတ် ကရ္မ္မ ဣတ္ထံ ဝိသ္တာရျျ ပြစာရယိတုံ ပြာရေဘေ တေနဲဝ ယီၑုး ပုနး သပြကာၑံ နဂရံ ပြဝေၐ္ဋုံ နာၑက္နောတ် တတောဟေတောရ္ဗဟိး ကာနနသ္ထာနေ တသျော်; တထာပိ စတုရ္ဒ္ဒိဂ္ဘျော လောကာသ္တသျ သမီပမာယယုး၊
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|

< မာရ္ကး 1 >