< လူကး 8 >

1 အပရဉ္စ ယီၑု ရ္ဒွါဒၑဘိး ၑိၐျဲး သာရ္ဒ္ဓံ နာနာနဂရေၐု နာနာဂြာမေၐု စ ဂစ္ဆန် ဣၑွရီယရာဇတွသျ သုသံဝါဒံ ပြစာရယိတုံ ပြာရေဘေ၊
aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagareṣu nānāgrāmeṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārebhe|
2 တဒါ ယသျား သပ္တ ဘူတာ နိရဂစ္ဆန် သာ မဂ္ဒလီနီတိ ဝိချာတာ မရိယမ် ဟေရောဒြာဇသျ ဂၖဟာဓိပတေး ဟောၐေ ရ္ဘာရျျာ ယောဟနာ ၑူၑာနာ
tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā
3 ပြဘၖတယော ယာ ဗဟွျး သ္တြိယး ဒုၐ္ဋဘူတေဘျော ရောဂေဘျၑ္စ မုက္တား သတျော နိဇဝိဘူတီ ရွျယိတွာ တမသေဝန္တ, တား သရွွာသ္တေန သာရ္ဒ္ဓမ် အာသန်၊
prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|
4 အနန္တရံ နာနာနဂရေဘျော ဗဟဝေါ လောကာ အာဂတျ တသျ သမီပေ'မိလန်, တဒါ သ တေဘျ ဧကာံ ဒၖၐ္ဋာန္တကထာံ ကထယာမာသ၊ ဧကး ကၖၐီဗလော ဗီဇာနိ ဝပ္တုံ ဗဟိရ္ဇဂါမ,
anantaraṁ nānānagarebhyo bahavo lokā āgatya tasya samīpe'milan, tadā sa tebhya ekāṁ dṛṣṭāntakathāṁ kathayāmāsa| ekaḥ kṛṣībalo bījāni vaptuṁ bahirjagāma,
5 တတော ဝပနကာလေ ကတိပယာနိ ဗီဇာနိ မာရ္ဂပါရ္ၑွေ ပေတုး, တတသ္တာနိ ပဒတလဲ ရ္ဒလိတာနိ ပက္ၐိဘိ ရ္ဘက္ၐိတာနိ စ၊
tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
6 ကတိပယာနိ ဗီဇာနိ ပါၐာဏသ္ထလေ ပတိတာနိ ယဒျပိ တာနျင်္ကုရိတာနိ တထာပိ ရသာဘာဝါတ် ၑုၑုၐုး၊
katipayāni bījāni pāṣāṇasthale patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
7 ကတိပယာနိ ဗီဇာနိ ကဏ္ဋကိဝနမဓျေ ပတိတာနိ တတး ကဏ္ဋကိဝနာနိ သံဝၖဒ္ဓျ တာနိ ဇဂြသုး၊
katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|
8 တဒနျာနိ ကတိပယဗီဇာနိ စ ဘူမျာမုတ္တမာယာံ ပေတုသ္တတသ္တာနျင်္ကုရယိတွာ ၑတဂုဏာနိ ဖလာနိ ဖေလုး၊ သ ဣမာ ကထာံ ကထယိတွာ ပြောစ္စဲး ပြောဝါစ, ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊
tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|
9 တတး ပရံ ၑိၐျာသ္တံ ပပြစ္ဆုရသျ ဒၖၐ္ဋာန္တသျ ကိံ တာတ္ပရျျံ?
tataḥ paraṁ śiṣyāstaṁ papracchurasya dṛṣṭāntasya kiṁ tātparyyaṁ?
10 တတး သ ဝျာဇဟာရ, ဤၑွရီယရာဇျသျ ဂုဟျာနိ ဇ္ဉာတုံ ယုၐ္မဘျမဓိကာရော ဒီယတေ ကိန္တွနျေ ယထာ ဒၖၐ္ဋွာပိ န ပၑျန္တိ ၑြုတွာပိ မ ဗုဓျန္တေ စ တဒရ္ထံ တေၐာံ ပုရသ္တာတ် တား သရွွား ကထာ ဒၖၐ္ဋာန္တေန ကထျန္တေ၊
tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|
11 ဒၖၐ္ဋာန္တသျာသျာဘိပြာယး, ဤၑွရီယကထာ ဗီဇသွရူပါ၊
dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
12 ယေ ကထာမာတြံ ၑၖဏွန္တိ ကိန္တု ပၑ္စာဒ် ဝိၑွသျ ယထာ ပရိတြာဏံ န ပြာပ္နုဝန္တိ တဒါၑယေန ၑဲတာနေတျ ဟၖဒယာတၖ တာံ ကထာမ် အပဟရတိ တ ဧဝ မာရ္ဂပါရ္ၑွသ္ထဘူမိသွရူပါး၊
ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|
13 ယေ ကထံ ၑြုတွာ သာနန္ဒံ ဂၖဟ္လန္တိ ကိန္တွဗဒ္ဓမူလတွာတ် သွလ္ပကာလမာတြံ ပြတီတျ ပရီက္ၐာကာလေ ဘြၑျန္တိ တဧဝ ပါၐာဏဘူမိသွရူပါး၊
ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|
14 ယေ ကထာံ ၑြုတွာ ယာန္တိ ဝိၐယစိန္တာယာံ ဓနလောဘေန ဧဟိကသုခေ စ မဇ္ဇန္တ ဥပယုက္တဖလာနိ န ဖလန္တိ တ ဧဝေါပ္တဗီဇကဏ္ဋကိဘူသွရူပါး၊
ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena ehikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|
15 ကိန္တု ယေ ၑြုတွာ သရလဲး ၑုဒ္ဓဲၑ္စာန္တးကရဏဲး ကထာံ ဂၖဟ္လန္တိ ဓဲရျျမ် အဝလမ္ဗျ ဖလာနျုတ္ပာဒယန္တိ စ တ ဧဝေါတ္တမမၖတ္သွရူပါး၊
kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|
16 အပရဉ္စ ပြဒီပံ ပြဇွာလျ ကောပိ ပါတြေဏ နာစ္ဆာဒယတိ တထာ ခဋွာဓောပိ န သ္ထာပယတိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယတိ, တသ္မာတ် ပြဝေၑကာ ဒီပ္တိံ ပၑျန္တိ၊
aparañca pradīpaṁ prajvālya kopi pātreṇa nācchādayati tathā khaṭvādhopi na sthāpayati, kintu dīpādhāroparyyeva sthāpayati, tasmāt praveśakā dīptiṁ paśyanti|
17 ယန္န ပြကာၑယိၐျတေ တာဒၖဂ် အပြကာၑိတံ ဝသ္တု ကိမပိ နာသ္တိ ယစ္စ န သုဝျက္တံ ပြစာရယိၐျတေ တာဒၖဂ် ဂၖပ္တံ ဝသ္တု ကိမပိ နာသ္တိ၊
yanna prakāśayiṣyate tādṛg aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyate tādṛg gṛptaṁ vastu kimapi nāsti|
18 အတော ယူယံ ကေန ပြကာရေဏ ၑၖဏုထ တတြ သာဝဓာနာ ဘဝတ, ယသျ သမီပေ ဗရ္ဒ္ဓတေ တသ္မဲ ပုနရ္ဒာသျတေ ကိန္တု ယသျာၑြယေ န ဗရ္ဒ္ဓတေ တသျ ယဒျဒသ္တိ တဒပိ တသ္မာတ် နေၐျတေ၊
ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|
19 အပရဉ္စ ယီၑော ရ္မာတာ ဘြာတရၑ္စ တသျ သမီပံ ဇိဂမိၐဝး
aparañca yīśo rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
20 ကိန္တု ဇနတာသမ္ဗာဓာတ် တတ္သန္နိဓိံ ပြာပ္တုံ န ၑေကုး၊ တတ္ပၑ္စာတ် တဝ မာတာ ဘြာတရၑ္စ တွာံ သာက္ၐာတ် စိကီရ္ၐန္တော ဗဟိသ္တိၐ္ဌနတီတိ ဝါရ္တ္တာယာံ တသ္မဲ ကထိတာယာံ
kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śekuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣanto bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
21 သ ပြတျုဝါစ; ယေ ဇနာ ဤၑွရသျ ကထာံ ၑြုတွာ တဒနုရူပမာစရန္တိ တဧဝ မမ မာတာ ဘြာတရၑ္စ၊
sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|
22 အနန္တရံ ဧကဒါ ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ နာဝမာရုဟျ ဇဂါဒ, အာယာတ ဝယံ ဟြဒသျ ပါရံ ယာမး, တတသ္တေ ဇဂ္မုး၊
anantaraṁ ekadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tataste jagmuḥ|
23 တေၐု နော်ကာံ ဝါဟယတ္သု သ နိဒဒြော်;
teṣu naukāṁ vāhayatsu sa nidadrau;
24 အထာကသ္မာတ် ပြဗလဈဉ္ဘ္ၑဂမာဒ် ဟြဒေ နော်ကာယာံ တရင်္ဂဲရာစ္ဆန္နာယာံ ဝိပတ် တာန် ဇဂြာသ၊ တသ္မာဒ် ယီၑောရန္တိကံ ဂတွာ ဟေ ဂုရော ဟေ ဂုရော ပြာဏာ နော ယာန္တီတိ ဂဒိတွာ တံ ဇာဂရယာမ္ဗဘူဝုး၊ တဒါ သ ဥတ္ထာယ ဝါယုံ တရင်္ဂါံၑ္စ တရ္ဇယာမာသ တသ္မာဒုဘော် နိဝၖတျ သ္ထိရော် ဗဘူဝတုး၊
athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|
25 သ တာန် ဗဘာၐေ ယုၐ္မာကံ ဝိၑွာသး က? တသ္မာတ္တေ ဘီတာ ဝိသ္မိတာၑ္စ ပရသ္ပရံ ဇဂဒုး, အဟော ကီဒၖဂယံ မနုဇး ပဝနံ ပါနီယဉ္စာဒိၑတိ တဒုဘယံ တဒါဒေၑံ ဝဟတိ၊
sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|
26 တတး ပရံ ဂါလီလ္ပြဒေၑသျ သမ္မုခသ္ထဂိဒေရီယပြဒေၑေ နော်ကာယာံ လဂန္တျာံ တဋေ'ဝရောဟမာဝါဒ္
tataḥ paraṁ gālīlpradeśasya sammukhasthagiderīyapradeśe naukāyāṁ lagantyāṁ taṭe'varohamāvād
27 ဗဟုတိထကာလံ ဘူတဂြသ္တ ဧကော မာနုၐး ပုရာဒါဂတျ တံ သာက္ၐာစ္စကာရ၊ သ မနုၐော ဝါသော န ပရိဒဓတ် ဂၖဟေ စ န ဝသန် ကေဝလံ ၑ္မၑာနမ် အဓျုဝါသ၊
bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|
28 သ ယီၑုံ ဒၖၐ္ဋွဲဝ စီစ္ဆဗ္ဒံ စကာရ တသျ သမ္မုခေ ပတိတွာ ပြောစ္စဲရ္ဇဂါဒ စ, ဟေ သရွွပြဓာနေၑွရသျ ပုတြ, မယာ သဟ တဝ ကး သမ္ဗန္ဓး? တွယိ ဝိနယံ ကရောမိ မာံ မာ ယာတယ၊
sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|
29 ယတး သ တံ မာနုၐံ တျက္တွာ ယာတုမ် အမေဓျဘူတမ် အာဒိဒေၑ; သ ဘူတသ္တံ မာနုၐမ် အသကၖဒ် ဒဓာရ တသ္မာလ္လောကား ၑၖင်္ခလေန နိဂဍေန စ ဗဗန္ဓုး; သ တဒ် ဘံက္တွာ ဘူတဝၑတွာတ် မဓျေပြာန္တရံ ယယော်၊
yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amedhyabhūtam ādideśa; sa bhūtastaṁ mānuṣam asakṛd dadhāra tasmāllokāḥ śṛṅkhalena nigaḍena ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyeprāntaraṁ yayau|
30 အနန္တရံ ယီၑုသ္တံ ပပြစ္ဆ တဝ ကိန္နာမ? သ ဥဝါစ, မမ နာမ ဗာဟိနော ယတော ဗဟဝေါ ဘူတာသ္တမာၑိၑြိယုး၊
anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|
31 အထ ဘူတာ ဝိနယေန ဇဂဒုး, ဂဘီရံ ဂရ္တ္တံ ဂန္တုံ မာဇ္ဉာပယာသ္မာန်၊ (Abyssos g12)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
32 တဒါ ပရွွတောပရိ ဝရာဟဝြဇၑ္စရတိ တသ္မာဒ် ဘူတာ ဝိနယေန ပြောစုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် အနုဇာနီဟိ; တတး သောနုဇဇ္ဉော်၊
tadā parvvatopari varāhavrajaścarati tasmād bhūtā vinayena procuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sonujajñau|
33 တတး ပရံ ဘူတာသ္တံ မာနုၐံ ဝိဟာယ ဝရာဟဝြဇမ် အာၑိၑြိယုး ဝရာဟဝြဇာၑ္စ တတ္က္ၐဏာတ် ကဋကေန ဓာဝန္တော ဟြဒေ ပြာဏာန် ဝိဇၖဟုး၊
tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakena dhāvanto hrade prāṇān vijṛhuḥ|
34 တဒ် ဒၖၐ္ဋွာ ၑူကရရက္ၐကား ပလာယမာနာ နဂရံ ဂြာမဉ္စ ဂတွာ တတ္သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊
tad dṛṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavṛttāntaṁ kathayāmāsuḥ|
35 တတး ကိံ ဝၖတ္တမ် ဧတဒ္ဒရ္ၑနာရ္ထံ လောကာ နိရ္ဂတျ ယီၑေား သမီပံ ယယုး, တံ မာနုၐံ တျက္တဘူတံ ပရိဟိတဝသ္တြံ သွသ္ထမာနုၐဝဒ် ယီၑောၑ္စရဏသန္နိဓော် သူပဝိၑန္တံ ဝိလောကျ ဗိဘျုး၊
tataḥ kiṁ vṛttam etaddarśanārthaṁ lokā nirgatya yīśoḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśoścaraṇasannidhau sūpaviśantaṁ vilokya bibhyuḥ|
36 ယေ လောကာသ္တသျ ဘူတဂြသ္တသျ သွာသ္ထျကရဏံ ဒဒၖၑုသ္တေ တေဘျး သရွွဝၖတ္တာန္တံ ကထယာမာသုး၊
ye lokāstasya bhūtagrastasya svāsthyakaraṇaṁ dadṛśuste tebhyaḥ sarvvavṛttāntaṁ kathayāmāsuḥ|
37 တဒနန္တရံ တသျ ဂိဒေရီယပြဒေၑသျ စတုရ္ဒိက္သ္ထာ ဗဟဝေါ ဇနာ အတိတြသ္တာ ဝိနယေန တံ ဇဂဒုး, ဘဝါန် အသ္မာကံ နိကဋာဒ် ဝြဇတု တသ္မာတ် သ နာဝမာရုဟျ တတော ဝျာဃုဋျ ဇဂါမ၊
tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|
38 တဒါနီံ တျက္တဘူတမနုဇသ္တေန သဟ သ္ထာတုံ ပြာရ္ထယာဉ္စကြေ
tadānīṁ tyaktabhūtamanujastena saha sthātuṁ prārthayāñcakre
39 ကိန္တု တဒရ္ထမ် ဤၑွရး ကီဒၖင်္မဟာကရ္မ္မ ကၖတဝါန် ဣတိ နိဝေၑနံ ဂတွာ ဝိဇ္ဉာပယ, ယီၑုး ကထာမေတာံ ကထယိတွာ တံ ဝိသသရ္ဇ၊ တတး သ ဝြဇိတွာ ယီၑုသ္တဒရ္ထံ ယန္မဟာကရ္မ္မ စကာရ တတ် ပုရသျ သရွွတြ ပြကာၑယိတုံ ပြာရေဘေ၊
kintu tadartham īśvaraḥ kīdṛṅmahākarmma kṛtavān iti niveśanaṁ gatvā vijñāpaya, yīśuḥ kathāmetāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārebhe|
40 အထ ယီၑော် ပရာဝၖတျာဂတေ လောကာသ္တံ အာဒရေဏ ဇဂၖဟု ရျသ္မာတ္တေ သရွွေ တမပေက္ၐာဉ္စကြိရေ၊
atha yīśau parāvṛtyāgate lokāstaṁ ādareṇa jagṛhu ryasmātte sarvve tamapekṣāñcakrire|
41 တဒနန္တရံ ယာယီရ္နာမ္နော ဘဇနဂေဟသျဲကောဓိပ အာဂတျ ယီၑောၑ္စရဏယေား ပတိတွာ သွနိဝေၑနာဂမနာရ္ထံ တသ္မိန် ဝိနယံ စကာရ,
tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,
42 ယတသ္တသျ ဒွါဒၑဝရ္ၐဝယသ္ကာ ကနျဲကာသီတ် သာ မၖတကလ္ပာဘဝတ်၊ တတသ္တသျ ဂမနကာလေ မာရ္ဂေ လောကာနာံ မဟာန် သမာဂမော ဗဘူဝ၊
yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mṛtakalpābhavat| tatastasya gamanakāle mārge lokānāṁ mahān samāgamo babhūva|
43 ဒွါဒၑဝရ္ၐာဏိ ပြဒရရောဂဂြသ္တာ နာနာ ဝဲဒျဲၑ္စိကိတ္သိတာ သရွွသွံ ဝျယိတွာပိ သွာသ္ထျံ န ပြာပ္တာ ယာ ယောၐိတ် သာ ယီၑေား ပၑ္စာဒါဂတျ တသျ ဝသ္တြဂြန္ထိံ ပသ္ပရ္ၑ၊
dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|
44 တသ္မာတ် တတ္က္ၐဏာတ် တသျာ ရက္တသြာဝေါ ရုဒ္ဓး၊
tasmāt tatkṣaṇāt tasyā raktasrāvo ruddhaḥ|
45 တဒါနီံ ယီၑုရဝဒတ် ကေနာဟံ သ္ပၖၐ္ဋး? တတော'နေကဲရနင်္ဂီကၖတေ ပိတရသ္တသျ သင်္ဂိနၑ္စာဝဒန်, ဟေ ဂုရော လောကာ နိကဋသ္ထား သန္တသ္တဝ ဒေဟေ ဃရ္ၐယန္တိ, တထာပိ ကေနာဟံ သ္ပၖၐ္ဋဣတိ ဘဝါန် ကုတး ပၖစ္ဆတိ?
tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?
46 ယီၑုး ကထယာမာသ, ကေနာပျဟံ သ္ပၖၐ္ဋော, ယတော မတ္တး ၑက္တိ ရ္နိရ္ဂတေတိ မယာ နိၑ္စိတမဇ္ဉာယိ၊
yīśuḥ kathayāmāsa, kenāpyahaṁ spṛṣṭo, yato mattaḥ śakti rnirgateti mayā niścitamajñāyi|
47 တဒါ သာ နာရီ သွယံ န ဂုပ္တေတိ ဝိဒိတွာ ကမ္ပမာနာ သတီ တသျ သမ္မုခေ ပပါတ; ယေန နိမိတ္တေန တံ ပသ္ပရ္ၑ သ္ပရ္ၑမာတြာစ္စ ယေန ပြကာရေဏ သွသ္ထာဘဝတ် တတ် သရွွံ တသျ သာက္ၐာဒါစချော်၊
tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
48 တတး သ တာံ ဇဂါဒ ဟေ ကနျေ သုသ္ထိရာ ဘဝ, တဝ ဝိၑွာသသ္တွာံ သွသ္ထာမ် အကာရ္ၐီတ် တွံ က္ၐေမေဏ ယာဟိ၊
tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|
49 ယီၑောရေတဒွါကျဝဒနကာလေ တသျာဓိပတေ ရ္နိဝေၑနာတ် ကၑ္စိလ္လောက အာဂတျ တံ ဗဘာၐေ, တဝ ကနျာ မၖတာ ဂုရုံ မာ က္လိၑာန၊
yīśoretadvākyavadanakāle tasyādhipate rniveśanāt kaścilloka āgatya taṁ babhāṣe, tava kanyā mṛtā guruṁ mā kliśāna|
50 ကိန္တု ယီၑုသ္တဒါကရ္ဏျာဓိပတိံ ဝျာဇဟာရ, မာ ဘဲၐီး ကေဝလံ ဝိၑွသိဟိ တသ္မာတ် သာ ဇီဝိၐျတိ၊
kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|
51 အထ တသျ နိဝေၑနေ ပြာပ္တေ သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ကနျာယာ မာတရံ ပိတရဉ္စ ဝိနာ, အနျံ ကဉ္စန ပြဝေၐ္ဋုံ ဝါရယာမာသ၊
atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|
52 အပရဉ္စ ယေ ရုဒန္တိ ဝိလပန္တိ စ တာန် သရွွာန် ဇနာန် ဥဝါစ, ယူယံ မာ ရောဒိၐ္ဋ ကနျာ န မၖတာ နိဒြာတိ၊
aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|
53 ကိန္တု သာ နိၑ္စိတံ မၖတေတိ ဇ္ဉာတွာ တေ တမုပဇဟသုး၊
kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|
54 ပၑ္စာတ် သ သရွွာန် ဗဟိး ကၖတွာ ကနျာယား ကရော် ဓၖတွာဇုဟုဝေ, ဟေ ကနျေ တွမုတ္တိၐ္ဌ,
paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,
55 တသ္မာတ် တသျား ပြာဏေၐု ပုနရာဂတေၐု သာ တတ္က္ၐဏာဒ် ဥတ္တသျော်၊ တဒါနီံ တသျဲ ကိဉ္စိဒ် ဘက္ၐျံ ဒါတုမ် အာဒိဒေၑ၊
tasmāt tasyāḥ prāṇeṣu punarāgateṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādideśa|
56 တတသ္တသျား ပိတရော် ဝိသ္မယံ ဂတော် ကိန္တု သ တာဝါဒိဒေၑ ဃဋနာယာ ဧတသျား ကထာံ ကသ္မဲစိဒပိ မာ ကထယတံ၊
tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādideśa ghaṭanāyā etasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|

< လူကး 8 >