< လူကး 3 >

1 အနန္တရံ တိဗိရိယကဲသရသျ ရာဇတွသျ ပဉ္စဒၑေ ဝတ္သရေ သတိ ယဒါ ပန္တီယပီလာတော ယိဟူဒါဒေၑာဓိပတိ ရှေရောဒ် တု ဂါလီလ္ပြဒေၑသျ ရာဇာ ဖိလိပနာမာ တသျ ဘြာတာ တု ယိတူရိယာယာသ္တြာခေါနီတိယာပြဒေၑသျ စ ရာဇာသီတ် လုၐာနီယနာမာ အဝိလီနီဒေၑသျ ရာဇာသီတ္
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
2 ဟာနန် ကိယဖာၑ္စေမော် ပြဓာနယာဇာကာဝါသ္တာံ တဒါနီံ သိခရိယသျ ပုတြာယ ယောဟနေ မဓျေပြာန္တရမ် ဤၑွရသျ ဝါကျေ ပြကာၑိတေ သတိ
hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
3 သ ယရ္ဒ္ဒန ဥဘယတဋပြဒေၑာန် သမေတျ ပါပမောစနာရ္ထံ မနးပရာဝရ္တ္တနသျ စိဟ္နရူပံ ယန္မဇ္ဇနံ တဒီယား ကထား သရွွတြ ပြစာရယိတုမာရေဘေ၊
sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
4 ယိၑယိယဘဝိၐျဒွက္တၖဂြန္ထေ ယာဒၖၑီ လိပိရာသ္တေ ယထာ, ပရမေၑသျ ပန္ထာနံ ပရိၐ္ကုရုတ သရွွတး၊ တသျ ရာဇပထဉ္စဲဝ သမာနံ ကုရုတာဓုနာ၊
yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 ကာရိၐျန္တေ သမုစ္ဆြာယား သကလာ နိမ္နဘူမယး၊ ကာရိၐျန္တေ နတား သရွွေ ပရွွတာၑ္စောပပရွွတား၊ ကာရိၐျန္တေ စ ယာ ဝကြာသ္တား သရွွား သရလာ ဘုဝး၊ ကာရိၐျန္တေ သမာနာသ္တာ ယာ ဥစ္စနီစဘူမယး၊
kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
6 ဤၑွရေဏ ကၖတံ တြာဏံ ဒြက္ၐျန္တိ သရွွမာနဝါး၊ ဣတျေတတ် ပြာန္တရေ ဝါကျံ ဝဒတး ကသျစိဒ် ရဝး။
īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
7 ယေ ယေ လောကာ မဇ္ဇနာရ္ထံ ဗဟိရာယယုသ္တာန် သောဝဒတ် ရေ ရေ သရ္ပဝံၑာ အာဂါမိနး ကောပါတ် ပလာယိတုံ ယုၐ္မာန် ကၑ္စေတယာမာသ?
ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
8 တသ္မာဒ် ဣဗြာဟီမ် အသ္မာကံ ပိတာ ကထာမီဒၖၑီံ မနောဘိ ရ္န ကထယိတွာ ယူယံ မနးပရိဝရ္တ္တနယောဂျံ ဖလံ ဖလတ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ပါၐာဏေဘျ ဧတေဘျ ဤၑွရ ဣဗြာဟီမး သန္တာနောတ္ပာဒနေ သမရ္ထး၊
tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
9 အပရဉ္စ တရုမူလေ'ဓုနာပိ ပရၑုး သံလဂ္နောသ္တိ ယသ္တရုရုတ္တမံ ဖလံ န ဖလတိ သ ဆိဒျတေ'ဂ္နော် နိက္ၐိပျတေ စ၊
aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
10 တဒါနီံ လောကာသ္တံ ပပြစ္ဆုသ္တရှိ ကိံ ကရ္တ္တဝျမသ္မာဘိး?
tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 တတး သောဝါဒီတ် ယသျ ဒွေ ဝသနေ ဝိဒျေတေ သ ဝသ္တြဟီနာယဲကံ ဝိတရတု ကိံဉ္စ ယသျ ခါဒျဒြဝျံ ဝိဒျတေ သောပိ တထဲဝ ကရောတု၊
tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
12 တတး ပရံ ကရသဉ္စာယိနော မဇ္ဇနာရ္ထမ် အာဂတျ ပပြစ္ဆုး ဟေ ဂုရော ကိံ ကရ္တ္တဝျမသ္မာဘိး?
tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
13 တတး သောကထယတ် နိရူပိတာဒဓိကံ န ဂၖဟ္လိတ၊
tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
14 အနန္တရံ သေနာဂဏ ဧတျ ပပြစ္ဆ ကိမသ္မာဘိ ရွာ ကရ္တ္တဝျမ်? တတး သောဘိဒဓေ ကသျ ကာမပိ ဟာနိံ မာ ကာရ္ၐ္ဋ တထာ မၖၐာပဝါဒံ မာ ကုရုတ နိဇဝေတနေန စ သန္တုၐျ တိၐ္ဌတ၊
anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
15 အပရဉ္စ လောကာ အပေက္ၐယာ သ္ထိတွာ သရွွေပီတိ မနောဘိ ရွိတရ္ကယာဉ္စကြုး, ယောဟနယမ် အဘိၐိက္တသ္တြာတာ န ဝေတိ?
aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
16 တဒါ ယောဟန် သရွွာန် ဝျာဇဟာရ, ဇလေ'ဟံ ယုၐ္မာန် မဇ္ဇယာမိ သတျံ ကိန္တု ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ တာဒၖၑ ဧကော မတ္တော ဂုရုတရး ပုမာန် ဧတိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ မဇ္ဇယိၐျတိ၊
tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
17 အပရဉ္စ တသျ ဟသ္တေ ၑူရ္ပ အာသ္တေ သ သွၑသျာနိ ၑုဒ္ဓရူပံ ပြသ္ဖောဋျ ဂေါဓူမာန် သရွွာန် ဘာဏ္ဍာဂါရေ သံဂြဟီၐျတိ ကိန္တု ဗူၐာဏိ သရွွာဏျနိရွွာဏဝဟ္နိနာ ဒါဟယိၐျတိ၊
aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 ယောဟန် ဥပဒေၑေနေတ္ထံ နာနာကထာ လောကာနာံ သမက္ၐံ ပြစာရယာမာသ၊
yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
19 အပရဉ္စ ဟေရောဒ် ရာဇာ ဖိလိပ္နာမ္နး သဟောဒရသျ ဘာရျျာံ ဟေရောဒိယာမဓိ တထာနျာနိ ယာနိ ယာနိ ကုကရ္မ္မာဏိ ကၖတဝါန် တဒဓိ စ
aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
20 ယောဟနာ တိရသ္ကၖတော ဘူတွာ ကာရာဂါရေ တသျ ဗန္ဓနာဒ် အပရမပိ ကုကရ္မ္မ စကာရ၊
yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
21 ဣတး ပူရွွံ ယသ္မိန် သမယေ သရွွေ ယောဟနာ မဇ္ဇိတာသ္တဒါနီံ ယီၑုရပျာဂတျ မဇ္ဇိတး၊
itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 တဒနန္တရံ တေန ပြာရ္ထိတေ မေဃဒွါရံ မုက္တံ တသ္မာစ္စ ပဝိတြ အာတ္မာ မူရ္တ္တိမာန် ဘူတွာ ကပေါတဝတ် တဒုပရျျဝရုရောဟ; တဒါ တွံ မမ ပြိယး ပုတြသ္တွယိ မမ ပရမး သန္တောၐ ဣတျာကာၑဝါဏီ ဗဘူဝ၊
tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
23 တဒါနီံ ယီၑုး ပြာယေဏ တြိံၑဒွရ္ၐဝယသ္က အာသီတ်၊ လော်ကိကဇ္ဉာနေ တု သ ယူၐဖး ပုတြး,
tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
24 ယူၐဖ် ဧလေး ပုတြး, ဧလိရ္မတ္တတး ပုတြး, မတ္တတ် လေဝေး ပုတြး, လေဝိ ရ္မလ္ကေး ပုတြး, မလ္ကိရျာန္နသျ ပုတြး; ယာန္နော ယူၐဖး ပုတြး၊
yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
25 ယူၐဖ် မတ္တထိယသျ ပုတြး, မတ္တထိယ အာမောသး ပုတြး, အာမောသ် နဟူမး ပုတြး, နဟူမ် ဣၐ္လေး ပုတြး ဣၐ္လိရ္နဂေး ပုတြး၊
yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
26 နဂိရ္မာဋး ပုတြး, မာဋ် မတ္တထိယသျ ပုတြး, မတ္တထိယး ၑိမိယေး ပုတြး, ၑိမိယိရျူၐဖး ပုတြး, ယူၐဖ် ယိဟူဒါး ပုတြး၊
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 ယိဟူဒါ ယောဟာနား ပုတြး, ယောဟာနာ ရီၐား ပုတြး, ရီၐား သိရုဗ္ဗာဗိလး ပုတြး, သိရုဗ္ဗာဗိလ် ၑလ္တီယေလး ပုတြး, ၑလ္တီယေလ် နေရေး ပုတြး၊
yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
28 နေရိရ္မလ္ကေး ပုတြး, မလ္ကိး အဒျး ပုတြး, အဒ္ဒီ ကောၐမး ပုတြး, ကောၐမ် ဣလ္မောဒဒး ပုတြး, ဣလ္မောဒဒ် ဧရး ပုတြး၊
nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
29 ဧရ် ယောၑေး ပုတြး, ယောၑိး ဣလီယေၐရး ပုတြး, ဣလီယေၐရ် ယောရီမး ပုတြး, ယောရီမ် မတ္တတး ပုတြး, မတ္တတ လေဝေး ပုတြး၊
er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
30 လေဝိး ၑိမိယောနး ပုတြး, ၑိမိယောန် ယိဟူဒါး ပုတြး, ယိဟူဒါ ယူၐုဖး ပုတြး, ယူၐုဖ် ယောနနး ပုတြး, ယာနန် ဣလီယာကီမး ပုတြး၊
leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
31 ဣလိယာကီမ္း မိလေယား ပုတြး, မိလေယာ မဲနနး ပုတြး, မဲနန် မတ္တတ္တသျ ပုတြး, မတ္တတ္တော နာထနး ပုတြး, နာထန် ဒါယူဒး ပုတြး၊
iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
32 ဒါယူဒ် ယိၑယး ပုတြး, ယိၑယ ဩဗေဒး ပုတြ, ဩဗေဒ် ဗောယသး ပုတြး, ဗောယသ် သလ္မောနး ပုတြး, သလ္မောန် နဟၑောနး ပုတြး၊
dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
33 နဟၑောန် အမ္မီနာဒဗး ပုတြး, အမ္မီနာဒဗ် အရာမး ပုတြး, အရာမ် ဟိၐြောဏး ပုတြး, ဟိၐြောဏ် ပေရသး ပုတြး, ပေရသ် ယိဟူဒါး ပုတြး၊
nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
34 ယိဟူဒါ ယာကူဗး ပုတြး, ယာကူဗ် ဣသှာကး ပုတြး, ဣသှာက် ဣဗြာဟီမး ပုတြး, ဣဗြာဟီမ် တေရဟး ပုတြး, တေရဟ် နာဟောရး ပုတြး၊
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
35 နာဟောရ် သိရုဂး ပုတြး, သိရုဂ် ရိယွး ပုတြး, ရိယူး ပေလဂး ပုတြး, ပေလဂ် ဧဝရး ပုတြး, ဧဝရ် ၑေလဟး ပုတြး၊
nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
36 ၑေလဟ် ကဲနနး ပုတြး, ကဲနန် အရ္ဖက္ၐဒး ပုတြး, အရ္ဖက္ၐဒ် ၑာမး ပုတြး, ၑာမ် နောဟး ပုတြး, နောဟော လေမကး ပုတြး၊
śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
37 လေမက် မိထူၑေလဟး ပုတြး, မိထူၑေလဟ် ဟနောကး ပုတြး, ဟနောက် ယေရဒး ပုတြး, ယေရဒ် မဟလလေလး ပုတြး, မဟလလေလ် ကဲနနး ပုတြး၊
lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
38 ကဲနန် ဣနောၑး ပုတြး, ဣနောၑ် ၑေတး ပုတြး, ၑေတ် အာဒမး ပုတြ, အာဒမ် ဤၑွရသျ ပုတြး၊
kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|

< လူကး 3 >