< လူကး 24 >

1 အထ သပ္တာဟပြထမဒိနေ'တိပြတျူၐေ တာ ယောၐိတး သမ္ပာဒိတံ သုဂန္ဓိဒြဝျံ ဂၖဟီတွာ တဒနျာဘိး ကိယတီဘိး သ္တြီဘိး သဟ ၑ္မၑာနံ ယယုး၊
atha saptāhaprathamadine'tipratyūṣe tā yoṣitaḥ sampāditaṁ sugandhidravyaṁ gṛhītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2 ကိန္တု ၑ္မၑာနဒွါရာတ် ပါၐာဏမပသာရိတံ ဒၖၐ္ဋွာ
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dṛṣṭvā
3 တား ပြဝိၑျ ပြဘော ရ္ဒေဟမပြာပျ
tāḥ praviśya prabho rdehamaprāpya
4 ဝျာကုလာ ဘဝန္တိ ဧတရှိ တေဇောမယဝသ္တြာနွိတော် ဒွေါ် ပုရုၐော် တာသာံ သမီပေ သမုပသ္ထိတော်
vyākulā bhavanti etarhi tejomayavastrānvitau dvau puruṣau tāsāṁ samīpe samupasthitau
5 တသ္မာတ္တား ၑင်္ကာယုက္တာ ဘူမာဝဓောမုချသျသ္ထုး၊ တဒါ တော် တာ ဦစတု ရ္မၖတာနာံ မဓျေ ဇီဝန္တံ ကုတော မၖဂယထ?
tasmāttāḥ śaṅkāyuktā bhūmāvadhomukhyasyasthuḥ| tadā tau tā ūcatu rmṛtānāṁ madhye jīvantaṁ kuto mṛgayatha?
6 သောတြ နာသ္တိ သ ဥဒသ္ထာတ်၊
sotra nāsti sa udasthāt|
7 ပါပိနာံ ကရေၐု သမရ္ပိတေန ကြုၑေ ဟတေန စ မနုၐျပုတြေဏ တၖတီယဒိဝသေ ၑ္မၑာနာဒုတ္ထာတဝျမ် ဣတိ ကထာံ သ ဂလီလိ တိၐ္ဌန် ယုၐ္မဘျံ ကထိတဝါန် တာံ သ္မရတ၊
pāpināṁ kareṣu samarpitena kruśe hatena ca manuṣyaputreṇa tṛtīyadivase śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8 တဒါ တသျ သာ ကထာ တာသာံ မနးသု ဇာတာ၊
tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9 အနန္တရံ ၑ္မၑာနာဒ် ဂတွာ တာ ဧကာဒၑၑိၐျာဒိဘျး သရွွေဘျသ္တာံ ဝါရ္တ္တာံ ကထယာမာသုး၊
anantaraṁ śmaśānād gatvā tā ekādaśaśiṣyādibhyaḥ sarvvebhyastāṁ vārttāṁ kathayāmāsuḥ|
10 မဂ္ဒလီနီမရိယမ်, ယောဟနာ, ယာကူဗော မာတာ မရိယမ် တဒနျား သင်္ဂိနျော ယောၐိတၑ္စ ပြေရိတေဘျ ဧတား သရွွာ ဝါရ္တ္တား ကထယာမာသုး
magdalīnīmariyam, yohanā, yākūbo mātā mariyam tadanyāḥ saṅginyo yoṣitaśca preritebhya etāḥ sarvvā vārttāḥ kathayāmāsuḥ
11 ကိန္တု တာသာံ ကထာမ် အနရ္ထကာချာနမာတြံ ဗုဒ္ဓွာ ကောပိ န ပြတျဲတ်၊
kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kopi na pratyait|
12 တဒါ ပိတရ ဥတ္ထာယ ၑ္မၑာနာန္တိကံ ဒဓာဝ, တတြ စ ပြဟွော ဘူတွာ ပါရ္ၑွဲကသ္ထာပိတံ ကေဝလံ ဝသ္တြံ ဒဒရ္ၑ; တသ္မာဒါၑ္စရျျံ မနျမာနော ယဒဃဋတ တန္မနသိ ဝိစာရယန် ပြတသ္ထေ၊
tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvo bhūtvā pārśvaikasthāpitaṁ kevalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamāno yadaghaṭata tanmanasi vicārayan pratasthe|
13 တသ္မိန္နေဝ ဒိနေ ဒွေါ် ၑိယျော် ယိရူၑာလမၑ္စတုၐ္ကြောၑာန္တရိတမ် ဣမ္မာယုဂြာမံ ဂစ္ဆန္တော်
tasminneva dine dvau śiyyau yirūśālamaścatuṣkrośāntaritam immāyugrāmaṁ gacchantau
14 တာသာံ ဃဋနာနာံ ကထာမကထယတာံ
tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15 တယောရာလာပဝိစာရယေား ကာလေ ယီၑုရာဂတျ တာဘျာံ သဟ ဇဂါမ
tayorālāpavicārayoḥ kāle yīśurāgatya tābhyāṁ saha jagāma
16 ကိန္တု ယထာ တော် တံ န ပရိစိနုတသ္တဒရ္ထံ တယော ရ္ဒၖၐ္ဋိး သံရုဒ္ဓါ၊
kintu yathā tau taṁ na paricinutastadarthaṁ tayo rdṛṣṭiḥ saṁruddhā|
17 သ တော် ပၖၐ္ဋဝါန် ယုဝါံ ဝိၐဏ္ဏော် ကိံ ဝိစာရယန္တော် ဂစ္ဆထး?
sa tau pṛṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18 တတသ္တယေား က္လိယပါနာမာ ပြတျုဝါစ ယိရူၑာလမပုရေ'ဓုနာ ယာနျဃဋန္တ တွံ ကေဝလဝိဒေၑီ ကိံ တဒွၖတ္တာန္တံ န ဇာနာသိ?
tatastayoḥ kliyapānāmā pratyuvāca yirūśālamapure'dhunā yānyaghaṭanta tvaṁ kevalavideśī kiṁ tadvṛttāntaṁ na jānāsi?
19 သ ပပြစ္ဆ ကာ ဃဋနား? တဒါ တော် ဝက္တုမာရေဘာတေ ယီၑုနာမာ ယော နာသရတီယော ဘဝိၐျဒွါဒီ ဤၑွရသျ မာနုၐာဏာဉ္စ သာက္ၐာတ် ဝါကျေ ကရ္မ္မဏိ စ ၑက္တိမာနာသီတ္
sa papraccha kā ghaṭanāḥ? tadā tau vaktumārebhāte yīśunāmā yo nāsaratīyo bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākye karmmaṇi ca śaktimānāsīt
20 တမ် အသ္မာကံ ပြဓာနယာဇကာ ဝိစာရကာၑ္စ ကေနာပိ ပြကာရေဏ ကြုၑေ ဝိဒ္ဓွာ တသျ ပြာဏာနနာၑယန် တဒီယာ ဃဋနား;
tam asmākaṁ pradhānayājakā vicārakāśca kenāpi prakāreṇa kruśe viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21 ကိန္တု ယ ဣသြာယေလီယလောကာန် ဥဒ္ဓါရယိၐျတိ သ ဧဝါယမ် ဣတျာၑာသ္မာဘိး ကၖတာ၊ တဒျထာ တထာသ္တု တသျာ ဃဋနာယာ အဒျ ဒိနတြယံ ဂတံ၊
kintu ya isrāyelīyalokān uddhārayiṣyati sa evāyam ityāśāsmābhiḥ kṛtā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22 အဓိကန္တွသ္မာကံ သင်္ဂိနီနာံ ကိယတ္သ္တြီဏာံ မုခေဘျော'သမ္ဘဝဝါကျမိဒံ ၑြုတံ;
adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhebhyo'sambhavavākyamidaṁ śrutaṁ;
23 တား ပြတျူၐေ ၑ္မၑာနံ ဂတွာ တတြ တသျ ဒေဟမ် အပြာပျ ဝျာဃုဋျေတွာ ပြောက္တဝတျး သွရ္ဂီသဒူတော် ဒၖၐ္ဋာဝသ္မာဘိသ္တော် စာဝါဒိၐ္ဋာံ သ ဇီဝိတဝါန်၊
tāḥ pratyūṣe śmaśānaṁ gatvā tatra tasya deham aprāpya vyāghuṭyetvā proktavatyaḥ svargīsadūtau dṛṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24 တတောသ္မာကံ ကဲၑ္စိတ် ၑ္မၑာနမဂမျတ တေ'ပိ သ္တြီဏာံ ဝါကျာနုရူပံ ဒၖၐ္ဋဝန္တး ကိန္တု တံ နာပၑျန်၊
tatosmākaṁ kaiścit śmaśānamagamyata te'pi strīṇāṁ vākyānurūpaṁ dṛṣṭavantaḥ kintu taṁ nāpaśyan|
25 တဒါ သ တာဝုဝါစ, ဟေ အဗောဓော် ဟေ ဘဝိၐျဒွါဒိဘိရုက္တဝါကျံ ပြတျေတုံ ဝိလမ္ဗမာနော်;
tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;
26 ဧတတ္သရွွဒုးခံ ဘုက္တွာ သွဘူတိပြာပ္တိး ကိံ ခြီၐ္ဋသျ န နျာယျာ?
etatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27 တတး သ မူသာဂြန္ထမာရဘျ သရွွဘဝိၐျဒွါဒိနာံ သရွွၑာသ္တြေ သွသ္မိန် လိခိတာချာနာဘိပြာယံ ဗောဓယာမာသ၊
tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|
28 အထ ဂမျဂြာမာဘျရ္ဏံ ပြာပျ တေနာဂြေ ဂမနလက္ၐဏေ ဒရ္ၑိတေ
atha gamyagrāmābhyarṇaṁ prāpya tenāgre gamanalakṣaṇe darśite
29 တော် သာဓယိတွာဝဒတာံ သဟာဝါဘျာံ တိၐ္ဌ ဒိနေ ဂတေ သတိ ရာတြိရဘူတ်; တတး သ တာဘျာံ သာရ္ဒ္ဓံ သ္ထာတုံ ဂၖဟံ ယယော်၊
tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dine gate sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gṛhaṁ yayau|
30 ပၑ္စာဒ္ဘေါဇနောပဝေၑကာလေ သ ပူပံ ဂၖဟီတွာ ဤၑွရဂုဏာန် ဇဂါဒ တဉ္စ ဘံက္တွာ တာဘျာံ ဒဒေါ်၊
paścādbhojanopaveśakāle sa pūpaṁ gṛhītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31 တဒါ တယော ရ္ဒၖၐ္ဋော် ပြသန္နာယာံ တံ ပြတျဘိဇ္ဉတုး ကိန္တု သ တယေား သာက္ၐာဒန္တရ္ဒဓေ၊
tadā tayo rdṛṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayoḥ sākṣādantardadhe|
32 တတသ္တော် မိထောဘိဓာတုမ် အာရဗ္ဓဝန္တော် ဂမနကာလေ ယဒါ ကထာမကထယတ် ၑာသ္တြာရ္ထဉ္စဗောဓယတ် တဒါဝယော ရ္ဗုဒ္ဓိး ကိံ န ပြာဇွလတ်?
tatastau mithobhidhātum ārabdhavantau gamanakāle yadā kathāmakathayat śāstrārthañcabodhayat tadāvayo rbuddhiḥ kiṁ na prājvalat?
33 တော် တတ္က္ၐဏာဒုတ္ထာယ ယိရူၑာလမပုရံ ပြတျာယယတုး, တတ္သ္ထာနေ ၑိၐျာဏာမ် ဧကာဒၑာနာံ သင်္ဂိနာဉ္စ ဒရ္ၑနံ ဇာတံ၊
tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthāne śiṣyāṇām ekādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34 တေ ပြောစုး ပြဘုရုဒတိၐ္ဌဒ် ဣတိ သတျံ ၑိမောနေ ဒရ္ၑနမဒါစ္စ၊
te procuḥ prabhurudatiṣṭhad iti satyaṁ śimone darśanamadācca|
35 တတး ပထး သရွွဃဋနာယား ပူပဘဉ္ဇနေန တတ္ပရိစယသျ စ သရွွဝၖတ္တာန္တံ တော် ဝက္တုမာရေဘာတေ၊
tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanena tatparicayasya ca sarvvavṛttāntaṁ tau vaktumārebhāte|
36 ဣတ္ထံ တေ ပရသ္ပရံ ဝဒန္တိ တတ္ကာလေ ယီၑုး သွယံ တေၐာံ မဓျ ပြောတ္ထယ ယုၐ္မာကံ ကလျာဏံ ဘူယာဒ် ဣတျုဝါစ,
itthaṁ te parasparaṁ vadanti tatkāle yīśuḥ svayaṁ teṣāṁ madhya protthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37 ကိန္တု ဘူတံ ပၑျာမ ဣတျနုမာယ တေ သမုဒွိဝိဇိရေ တြေၐုၑ္စ၊
kintu bhūtaṁ paśyāma ityanumāya te samudvivijire treṣuśca|
38 သ ဥဝါစ, ကုတော ဒုးခိတာ ဘဝထ? ယုၐ္မာကံ မနးသု သန္ဒေဟ ဥဒေတိ စ ကုတး?
sa uvāca, kuto duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandeha udeti ca kutaḥ?
39 ဧၐောဟံ, မမ ကရော် ပၑျတ ဝရံ သ္ပၖၐ္ဋွာ ပၑျတ, မမ ယာဒၖၑာနိ ပၑျထ တာဒၖၑာနိ ဘူတသျ မာံသာသ္ထီနိ န သန္တိ၊
eṣohaṁ, mama karau paśyata varaṁ spṛṣṭvā paśyata, mama yādṛśāni paśyatha tādṛśāni bhūtasya māṁsāsthīni na santi|
40 ဣတျုက္တွာ သ ဟသ္တပါဒါန် ဒရ္ၑယာမာသ၊
ityuktvā sa hastapādān darśayāmāsa|
41 တေ'သမ္ဘဝံ ဇ္ဉာတွာ သာနန္ဒာ န ပြတျယန်၊ တတး သ တာန် ပပြစ္ဆ, အတြ ယုၐ္မာကံ သမီပေ ခါဒျံ ကိဉ္စိဒသ္တိ?
te'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpe khādyaṁ kiñcidasti?
42 တတသ္တေ ကိယဒ္ဒဂ္ဓမတ္သျံ မဓု စ ဒဒုး
tataste kiyaddagdhamatsyaṁ madhu ca daduḥ
43 သ တဒါဒါယ တေၐာံ သာက္ၐာဒ် ဗုဘုဇေ
sa tadādāya teṣāṁ sākṣād bubhuje
44 ကထယာမာသ စ မူသာဝျဝသ္ထာယာံ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု ဂီတပုသ္တကေ စ မယိ ယာနိ သရွွာဏိ ဝစနာနိ လိခိတာနိ တဒနုရူပါဏိ ဃဋိၐျန္တေ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာဟံ ယဒေတဒွါကျမ် အဝဒံ တဒိဒါနီံ ပြတျက္ၐမဘူတ်၊
kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
45 အထ တေဘျး ၑာသ္တြဗောဓာဓိကာရံ ဒတွာဝဒတ်,
atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,
46 ခြီၐ္ဋေနေတ္ထံ မၖတိယာတနာ ဘောက္တဝျာ တၖတီယဒိနေ စ ၑ္မၑာနာဒုတ္ထာတဝျဉ္စေတိ လိပိရသ္တိ;
khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;
47 တန္နာမ္နာ ယိရူၑာလမမာရဘျ သရွွဒေၑေ မနးပရာဝရ္တ္တနသျ ပါပမောစနသျ စ သုသံဝါဒး ပြစာရယိတဝျး,
tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,
48 ဧၐု သရွွေၐု ယူယံ သာက္ၐိဏး၊
eṣu sarvveṣu yūyaṁ sākṣiṇaḥ|
49 အပရဉ္စ ပၑျတ ပိတြာ ယတ် ပြတိဇ္ဉာတံ တတ် ပြေၐယိၐျာမိ, အတဧဝ ယာဝတ္ကာလံ ယူယံ သွရ္ဂီယာံ ၑက္တိံ န ပြာပ္သျထ တာဝတ္ကာလံ ယိရူၑာလမ္နဂရေ တိၐ္ဌတ၊
aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|
50 အထ သ တာန် ဗဲထနီယာပရျျန္တံ နီတွာ ဟသ္တာဝုတ္တောလျ အာၑိၐ ဝက္တုမာရေဘေ
atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttolya āśiṣa vaktumārebhe
51 အာၑိၐံ ဝဒန္နေဝ စ တေဘျး ပၖထဂ် ဘူတွာ သွရ္ဂာယ နီတော'ဘဝတ်၊
āśiṣaṁ vadanneva ca tebhyaḥ pṛthag bhūtvā svargāya nīto'bhavat|
52 တဒါ တေ တံ ဘဇမာနာ မဟာနန္ဒေန ယိရူၑာလမံ ပြတျာဇဂ္မုး၊
tadā te taṁ bhajamānā mahānandena yirūśālamaṁ pratyājagmuḥ|
53 တတော နိရန္တရံ မန္ဒိရေ တိၐ္ဌန္တ ဤၑွရသျ ပြၑံသာံ ဓနျဝါဒဉ္စ ကရ္တ္တမ် အာရေဘိရေ၊ ဣတိ။
tato nirantaraṁ mandire tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārebhire| iti||

< လူကး 24 >