< လူကး 18 >

1 အပရဉ္စ လောကဲရက္လာန္တဲ ရ္နိရန္တရံ ပြာရ္ထယိတဝျမ် ဣတျာၑယေန ယီၑုနာ ဒၖၐ္ဋာန္တ ဧကး ကထိတး၊
aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|
2 ကုတြစိန္နဂရေ ကၑ္စိတ် ပြာဍွိဝါက အာသီတ် သ ဤၑွရာန္နာဗိဘေတ် မာနုၐာံၑ္စ နာမနျတ၊
kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|
3 အထ တတ္ပုရဝါသိနီ ကာစိဒွိဓဝါ တတ္သမီပမေတျ ဝိဝါဒိနာ သဟ မမ ဝိဝါဒံ ပရိၐ္ကုရွွိတိ နိဝေဒယာမာသ၊
atha tatpuravāsinī kācidvidhavā tatsamīpametya vivādinā saha mama vivādaṁ pariṣkurvviti nivedayāmāsa|
4 တတး သ ပြာဍွိဝါကး ကိယဒ္ဒိနာနိ န တဒင်္ဂီကၖတဝါန် ပၑ္စာစ္စိတ္တေ စိန္တယာမာသ, ယဒျပီၑွရာန္န ဗိဘေမိ မနုၐျာနပိ န မနျေ
tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye
5 တထာပျေၐာ ဝိဓဝါ မာံ က္လိၑ္နာတိ တသ္မာဒသျာ ဝိဝါဒံ ပရိၐ္ကရိၐျာမိ နောစေတ် သာ သဒါဂတျ မာံ ဝျဂြံ ကရိၐျတိ၊
tathāpyeṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nocet sā sadāgatya māṁ vyagraṁ kariṣyati|
6 ပၑ္စာတ် ပြဘုရဝဒဒ် အသာဝနျာယပြာဍွိဝါကော ယဒါဟ တတြ မနော နိဓဓွံ၊
paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|
7 ဤၑွရသျ ယေ 'ဘိရုစိတလောကာ ဒိဝါနိၑံ ပြာရ္ထယန္တေ သ ဗဟုဒိနာနိ ဝိလမ္ဗျာပိ တေၐာံ ဝိဝါဒါန် ကိံ န ပရိၐ္ကရိၐျတိ?
īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?
8 ယုၐ္မာနဟံ ဝဒါမိ တွရယာ ပရိၐ္ကရိၐျတိ, ကိန္တု ယဒါ မနုၐျပုတြ အာဂမိၐျတိ တဒါ ပၖထိဝျာံ ကိမီဒၖၑံ ဝိၑွာသံ ပြာပ္သျတိ?
yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?
9 ယေ သွာန် ဓာရ္မ္မိကာန် ဇ္ဉာတွာ ပရာန် တုစ္ဆီကုရွွန္တိ ဧတာဒၖဂ္ဘျး, ကိယဒ္ဘျ ဣမံ ဒၖၐ္ဋာန္တံ ကထယာမာသ၊
ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|
10 ဧကး ဖိရူၑျပရး ကရသဉ္စာယီ ဒွါဝိမော် ပြာရ္ထယိတုံ မန္ဒိရံ ဂတော်၊
ekaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
11 တတော'သော် ဖိရူၑျေကပါရ္ၑွေ တိၐ္ဌန် ဟေ ဤၑွရ အဟမနျလောကဝတ် လောဌယိတာနျာယီ ပါရဒါရိကၑ္စ န ဘဝါမိ အသျ ကရသဉ္စာယိနသ္တုလျၑ္စ န, တသ္မာတ္တွာံ ဓနျံ ဝဒါမိ၊
tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
12 သပ္တသု ဒိနေၐု ဒိနဒွယမုပဝသာမိ သရွွသမ္ပတ္တေ ရ္ဒၑမာံၑံ ဒဒါမိ စ, ဧတတ္ကထာံ ကထယန် ပြာရ္ထယာမာသ၊
saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|
13 ကိန္တု သ ကရသဉ္စာယိ ဒူရေ တိၐ္ဌန် သွရ္ဂံ ဒြၐ္ဋုံ နေစ္ဆန် ဝက္ၐသိ ကရာဃာတံ ကုရွွန် ဟေ ဤၑွရ ပါပိၐ္ဌံ မာံ ဒယသွ, ဣတ္ထံ ပြာရ္ထယာမာသ၊
kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
14 ယုၐ္မာနဟံ ဝဒါမိ, တယောရ္ဒွယော ရ္မဓျေ ကေဝလး ကရသဉ္စာယီ ပုဏျဝတ္တွေန ဂဏိတော နိဇဂၖဟံ ဇဂါမ, ယတော ယး ကၑ္စိတ် သွမုန္နမယတိ သ နာမယိၐျတေ ကိန္တု ယး ကၑ္စိတ် သွံ နမယတိ သ ဥန္နမယိၐျတေ၊
yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
15 အထ ၑိၑူနာံ ဂါတြသ္ပရ္ၑာရ္ထံ လောကာသ္တာန် တသျ သမီပမာနိနျုး ၑိၐျာသ္တဒ် ဒၖၐ္ဋွာနေတၖန် တရ္ဇယာမာသုး,
atha śiśūnāṁ gātrasparśārthaṁ lokāstān tasya samīpamāninyuḥ śiṣyāstad dṛṣṭvānetṛn tarjayāmāsuḥ,
16 ကိန္တု ယီၑုသ္တာနာဟူယ ဇဂါဒ, မန္နိကဋမ် အာဂန္တုံ ၑိၑူန် အနုဇာနီဓွံ တာံၑ္စ မာ ဝါရယတ; ယတ ဤၑွရရာဇျာဓိကာရိဏ ဧၐာံ သဒၖၑား၊
kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa eṣāṁ sadṛśāḥ|
17 အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝဒါမိ, ယော ဇနး ၑိၑေား သဒၖၑော ဘူတွာ ဤၑွရရာဇျံ န ဂၖဟ္လာတိ သ ကေနာပိ ပြကာရေဏ တတ် ပြဝေၐ္ဋုံ န ၑက္နောတိ၊
ahaṁ yuṣmān yathārthaṁ vadāmi, yo janaḥ śiśoḥ sadṛśo bhūtvā īśvararājyaṁ na gṛhlāti sa kenāpi prakāreṇa tat praveṣṭuṁ na śaknoti|
18 အပရမ် ဧကောဓိပတိသ္တံ ပပြစ္ဆ, ဟေ ပရမဂုရော, အနန္တာယုၐး ပြာပ္တယေ မယာ ကိံ ကရ္တ္တဝျံ? (aiōnios g166)
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
19 ယီၑုရုဝါစ, မာံ ကုတး ပရမံ ဝဒသိ? ဤၑွရံ ဝိနာ ကောပိ ပရမော န ဘဝတိ၊
yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|
20 ပရဒါရာန် မာ ဂစ္ဆ, နရံ မာ ဇဟိ, မာ စောရယ, မိထျာသာက္ၐျံ မာ ဒေဟိ, မာတရံ ပိတရဉ္စ သံမနျသွ, ဧတာ ယာ အာဇ္ဉား သန္တိ တာသ္တွံ ဇာနာသိ၊
paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|
21 တဒါ သ ဥဝါစ, ဗာလျကာလာတ် သရွွာ ဧတာ အာစရာမိ၊
tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|
22 ဣတိ ကထာံ ၑြုတွာ ယီၑုသ္တမဝဒတ်, တထာပိ တဝဲကံ ကရ္မ္မ နျူနမာသ္တေ, နိဇံ သရွွသွံ ဝိကြီယ ဒရိဒြေဘျော ဝိတရ, တသ္မာတ် သွရ္ဂေ ဓနံ ပြာပ္သျသိ; တတ အာဂတျ မမာနုဂါမီ ဘဝ၊
iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
23 ကိန္တွေတာံ ကထာံ ၑြုတွာ သောဓိပတိး ၑုၑောစ, ယတသ္တသျ ဗဟုဓနမာသီတ်၊
kintvetāṁ kathāṁ śrutvā sodhipatiḥ śuśoca, yatastasya bahudhanamāsīt|
24 တဒါ ယီၑုသ္တမတိၑောကာနွိတံ ဒၖၐ္ဋွာ ဇဂါဒ, ဓနဝတာမ် ဤၑွရရာဇျပြဝေၑး ကီဒၖဂ် ဒုၐ္ကရး၊
tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
25 ဤၑွရရာဇျေ ဓနိနး ပြဝေၑာတ် သူစေၑ္ဆိဒြေဏ မဟာင်္ဂသျ ဂမနာဂမနေ သုကရေ၊
īśvararājye dhaninaḥ praveśāt sūceśchidreṇa mahāṅgasya gamanāgamane sukare|
26 ၑြောတာရး ပပြစ္ဆုသ္တရှိ ကေန ပရိတြာဏံ ပြာပ္သျတေ?
śrotāraḥ papracchustarhi kena paritrāṇaṁ prāpsyate?
27 သ ဥက္တဝါန်, ယန် မာနုၐေဏာၑကျံ တဒ် ဤၑွရေဏ ၑကျံ၊
sa uktavān, yan mānuṣeṇāśakyaṁ tad īśvareṇa śakyaṁ|
28 တဒါ ပိတရ ဥဝါစ, ပၑျ ဝယံ သရွွသွံ ပရိတျဇျ တဝ ပၑ္စာဒ္ဂါမိနော'ဘဝါမ၊
tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāmino'bhavāma|
29 တတး သ ဥဝါစ, ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဤၑွရရာဇျာရ္ထံ ဂၖဟံ ပိတရော် ဘြာတၖဂဏံ ဇာယာံ သန္တာနာံၑ္စ တျက္တဝါ
tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā
30 ဣဟ ကာလေ တတော'ဓိကံ ပရကာလေ 'နန္တာယုၑ္စ န ပြာပ္သျတိ လောက ဤဒၖၑး ကောပိ နာသ္တိ၊ (aiōn g165, aiōnios g166)
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
31 အနန္တရံ သ ဒွါဒၑၑိၐျာနာဟူယ ဗဘာၐေ, ပၑျတ ဝယံ ယိရူၑာလမ္နဂရံ ယာမး, တသ္မာတ် မနုၐျပုတြေ ဘဝိၐျဒွါဒိဘိရုက္တံ ယဒသ္တိ တဒနုရူပံ တံ ပြတိ ဃဋိၐျတေ;
anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;
32 ဝသ္တုတသ္တု သော'နျဒေၑီယာနာံ ဟသ္တေၐု သမရ္ပယိၐျတေ, တေ တမုပဟသိၐျန္တိ, အနျာယမာစရိၐျန္တိ တဒွပုၐိ နိၐ္ဌီဝံ နိက္ၐေပ္သျန္တိ, ကၑာဘိး ပြဟၖတျ တံ ဟနိၐျန္တိ စ,
vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,
33 ကိန္တု တၖတီယဒိနေ သ ၑ္မၑာနာဒ် ဥတ္ထာသျတိ၊
kintu tṛtīyadine sa śmaśānād utthāsyati|
34 ဧတသျား ကထာယာ အဘိပြာယံ ကိဉ္စိဒပိ တေ ဗောဒ္ဓုံ န ၑေကုး တေၐာံ နိကဋေ'သ္ပၐ္ဋတဝါတ် တသျဲတာသာံ ကထာနာမ် အာၑယံ တေ ဇ္ဉာတုံ န ၑေကုၑ္စ၊
etasyāḥ kathāyā abhiprāyaṁ kiñcidapi te boddhuṁ na śekuḥ teṣāṁ nikaṭe'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ te jñātuṁ na śekuśca|
35 အထ တသ္မိန် ယိရီဟေား ပုရသျာန္တိကံ ပြာပ္တေ ကၑ္စိဒန္ဓး ပထး ပါရ္ၑွ ဥပဝိၑျ ဘိက္ၐာမ် အကရောတ္
atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot
36 သ လောကသမူဟသျ ဂမနၑဗ္ဒံ ၑြုတွာ တတ္ကာရဏံ ပၖၐ္ဋဝါန်၊
sa lokasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pṛṣṭavān|
37 နာသရတီယယီၑုရျာတီတိ လောကဲရုက္တေ သ ဥစ္စဲရွက္တုမာရေဘေ,
nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,
38 ဟေ ဒါယူဒး သန္တာန ယီၑော မာံ ဒယသွ၊
he dāyūdaḥ santāna yīśo māṁ dayasva|
39 တတောဂြဂါမိနသ္တံ မော်နီ တိၐ္ဌေတိ တရ္ဇယာမာသုး ကိန္တု သ ပုနာရုဝန် ဥဝါစ, ဟေ ဒါယူဒး သန္တာန မာံ ဒယသွ၊
tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|
40 တဒါ ယီၑုး သ္ထဂိတော ဘူတွာ သွာန္တိကေ တမာနေတုမ် အာဒိဒေၑ၊
tadā yīśuḥ sthagito bhūtvā svāntike tamānetum ādideśa|
41 တတး သ တသျာန္တိကမ် အာဂမတ်, တဒါ သ တံ ပပြစ္ဆ, တွံ ကိမိစ္ဆသိ? တွဒရ္ထမဟံ ကိံ ကရိၐျာမိ? သ ဥက္တဝါန်, ဟေ ပြဘော'ဟံ ဒြၐ္ဋုံ လဘဲ၊
tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, he prabho'haṁ draṣṭuṁ labhai|
42 တဒါ ယီၑုရုဝါစ, ဒၖၐ္ဋိၑက္တိံ ဂၖဟာဏ တဝ ပြတျယသ္တွာံ သွသ္ထံ ကၖတဝါန်၊
tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|
43 တတသ္တတ္က္ၐဏာတ် တသျ စက္ၐုၐီ ပြသန္နေ; တသ္မာတ် သ ဤၑွရံ ဓနျံ ဝဒန် တတ္ပၑ္စာဒ် ယယော်, တဒါလောကျ သရွွေ လောကာ ဤၑွရံ ပြၑံသိတုမ် အာရေဘိရေ၊
tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|

< လူကး 18 >