< လူကး 13 >

1 အပရဉ္စ ပီလာတော ယေၐာံ ဂါလီလီယာနာံ ရက္တာနိ ဗလီနာံ ရက္တဲး သဟာမိၑြယတ် တေၐာံ ဂါလီလီယာနာံ ဝၖတ္တာန္တံ ကတိပယဇနာ ဥပသ္ထာပျ ယီၑဝေ ကထယာမာသုး၊
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 တတး သ ပြတျုဝါစ တေၐာံ လောကာနာမ် ဧတာဒၖၑီ ဒုရ္ဂတိ ရ္ဃဋိတာ တတ္ကာရဏာဒ် ယူယံ ကိမနျေဘျော ဂါလီလီယေဘျောပျဓိကပါပိနသ္တာန် ဗောဓဓွေ?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 ယုၐ္မာနဟံ ဝဒါမိ တထာ န ကိန္တု မနးသု န ပရာဝရ္တ္တိတေၐု ယူယမပိ တထာ နံက္ၐျထ၊
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 အပရဉ္စ ၑီလောဟနာမ္န ဥစ္စဂၖဟသျ ပတနာဒ် ယေ'ၐ္ဋာဒၑဇနာ မၖတာသ္တေ ယိရူၑာလမိ နိဝါသိသရွွလောကေဘျော'ဓိကာပရာဓိနး ကိံ ယူယမိတျံ ဗောဓဓွေ?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 ယုၐ္မာနဟံ ဝဒါမိ တထာ န ကိန္တု မနးသု န ပရိဝရ္တ္တိတေၐု ယူယမပိ တထာ နံက္ၐျထ၊
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 အနန္တရံ သ ဣမာံ ဒၖၐ္ဋာန္တကထာမကထယဒ် ဧကော ဇနော ဒြာက္ၐာက္ၐေတြမဓျ ဧကမုဍုမ္ဗရဝၖက္ၐံ ရောပိတဝါန်၊ ပၑ္စာတ် သ အာဂတျ တသ္မိန် ဖလာနိ ဂဝေၐယာမာသ,
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 ကိန္တု ဖလာပြာပ္တေး ကာရဏာဒ် ဥဒျာနကာရံ ဘၖတျံ ဇဂါဒ, ပၑျ ဝတ္သရတြယံ ယာဝဒါဂတျ ဧတသ္မိန္နုဍုမ္ဗရတရော် က္ၐလာနျနွိစ္ဆာမိ, ကိန္တု နဲကမပိ ပြပ္နောမိ တရုရယံ ကုတော ဝၖထာ သ္ထာနံ ဝျာပျ တိၐ္ဌတိ? ဧနံ ဆိန္ဓိ၊
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 တတော ဘၖတျး ပြတျုဝါစ, ဟေ ပြဘော ပုနရွရ္ၐမေကံ သ္ထာတုမ် အာဒိၑ; ဧတသျ မူလသျ စတုရ္ဒိက္ၐု ခနိတွာဟမ် အာလဝါလံ သ္ထာပယာမိ၊
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 တတး ဖလိတုံ ၑက္နောတိ ယဒိ န ဖလတိ တရှိ ပၑ္စာတ် ဆေတ္သျသိ၊
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 အထ ဝိၑြာမဝါရေ ဘဇနဂေဟေ ယီၑုရုပဒိၑတိ
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 တသ္မိတ် သမယေ ဘူတဂြသ္တတွာတ် ကုဗ္ဇီဘူယာၐ္ဋာဒၑဝရ္ၐာဏိ ယာဝတ် ကေနာပျုပါယေန ၒဇု ရ္ဘဝိတုံ န ၑက္နောတိ ယာ ဒုရ္ဗ္ဗလာ သ္တြီ,
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 တာံ တတြောပသ္ထိတာံ ဝိလောကျ ယီၑုသ္တာမာဟူယ ကထိတဝါန် ဟေ နာရိ တဝ ဒေါ်ရ္ဗ္ဗလျာတ် တွံ မုက္တာ ဘဝ၊
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 တတး ပရံ တသျာ ဂါတြေ ဟသ္တာရ္ပဏမာတြာတ် သာ ၒဇုရ္ဘူတွေၑွရသျ ဓနျဝါဒံ ကရ္တ္တုမာရေဘေ၊
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 ကိန္တု ဝိၑြာမဝါရေ ယီၑုနာ တသျား သွာသ္ထျကရဏာဒ် ဘဇနဂေဟသျာဓိပတိး ပြကုပျ လောကာန် ဥဝါစ, ၐဋ္သု ဒိနေၐု လောကဲး ကရ္မ္မ ကရ္တ္တဝျံ တသ္မာဒ္ဓေတေား သွာသ္ထျာရ္ထံ တေၐု ဒိနေၐု အာဂစ္ဆတ, ဝိၑြာမဝါရေ မာဂစ္ဆတ၊
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 တဒါ ပဘုး ပြတျုဝါစ ရေ ကပဋိနော ယုၐ္မာကမ် ဧကဲကော ဇနော ဝိၑြာမဝါရေ သွီယံ သွီယံ ဝၖၐဘံ ဂရ္ဒဘံ ဝါ ဗန္ဓနာန္မောစယိတွာ ဇလံ ပါယယိတုံ ကိံ န နယတိ?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 တရှျာၐ္ဋာဒၑဝတ္သရာန် ယာဝတ် ၑဲတာနာ ဗဒ္ဓါ ဣဗြာဟီမး သန္တတိရိယံ နာရီ ကိံ ဝိၑြာမဝါရေ န မောစယိတဝျာ?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 ဧၐု ဝါကျေၐု ကထိတေၐု တသျ ဝိပက္ၐား သလဇ္ဇာ ဇာတား ကိန္တု တေန ကၖတသရွွမဟာကရ္မ္မကာရဏာတ် လောကနိဝဟး သာနန္ဒော'ဘဝတ်၊
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 အနန္တရံ သောဝဒဒ် ဤၑွရသျ ရာဇျံ ကသျ သဒၖၑံ? ကေန တဒုပမာသျာမိ?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 ယတ် သရ္ၐပဗီဇံ ဂၖဟီတွာ ကၑ္စိဇ္ဇန ဥဒျာန ဥပ္တဝါန် တဒ် ဗီဇမင်္ကုရိတံ သတ် မဟာဝၖက္ၐော'ဇာယတ, တတသ္တသျ ၑာခါသု ဝိဟာယသီယဝိဟဂါ အာဂတျ နျူၐုး, တဒြာဇျံ တာဒၖၑေန သရ္ၐပဗီဇေန တုလျံ၊
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 ပုနး ကထယာမာသ, ဤၑွရသျ ရာဇျံ ကသျ သဒၖၑံ ဝဒိၐျာမိ? ယတ် ကိဏွံ ကာစိတ် သ္တြီ ဂၖဟီတွာ ဒြောဏတြယပရိမိတဂေါဓူမစူရ္ဏေၐု သ္ထာပယာမာသ,
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 တတး ကြမေဏ တတ် သရွွဂေါဓူမစူရ္ဏံ ဝျာပ္နောတိ, တသျ ကိဏွသျ တုလျမ် ဤၑွရသျ ရာဇျံ၊
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 တတး သ ယိရူၑာလမ္နဂရံ ပြတိ ယာတြာံ ကၖတွာ နဂရေ နဂရေ ဂြာမေ ဂြာမေ သမုပဒိၑန် ဇဂါမ၊
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 တဒါ ကၑ္စိဇ္ဇနသ္တံ ပပြစ္ဆ, ဟေ ပြဘော ကိံ ကေဝလမ် အလ္ပေ လောကား ပရိတြာသျန္တေ?
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 တတး သ လောကာန် ဥဝါစ, သံကီရ္ဏဒွါရေဏ ပြဝေၐ္ဋုံ ယတဃွံ, ယတောဟံ ယုၐ္မာန် ဝဒါမိ, ဗဟဝး ပြဝေၐ္ဋုံ စေၐ္ဋိၐျန္တေ ကိန္တု န ၑက္ၐျန္တိ၊
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 ဂၖဟပတိနောတ္ထာယ ဒွါရေ ရုဒ္ဓေ သတိ ယဒိ ယူယံ ဗဟိး သ္ထိတွာ ဒွါရမာဟတျ ဝဒထ, ဟေ ပြဘော ဟေ ပြဘော အသ္မတ္ကာရဏာဒ် ဒွါရံ မောစယတု, တတး သ ဣတိ ပြတိဝက္ၐျတိ, ယူယံ ကုတြတျာ လောကာ ဣတျဟံ န ဇာနာမိ၊
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 တဒါ ယူယံ ဝဒိၐျထ, တဝ သာက္ၐာဒ် ဝယံ ဘေဇနံ ပါနဉ္စ ကၖတဝန္တး, တွဉ္စာသ္မာကံ နဂရသျ ပထိ သမုပဒိၐ္ဋဝါန်၊
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 ကိန္တု သ ဝက္ၐျတိ, ယုၐ္မာနဟံ ဝဒါမိ, ယူယံ ကုတြတျာ လောကာ ဣတျဟံ န ဇာနာမိ; ဟေ ဒုရာစာရိဏော ယူယံ မတ္တော ဒူရီဘဝတ၊
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 တဒါ ဣဗြာဟီမံ ဣသှာကံ ယာကူဗဉ္စ သရွွဘဝိၐျဒွါဒိနၑ္စ ဤၑွရသျ ရာဇျံ ပြာပ္တာန် သွာံၑ္စ ဗဟိၐ္ကၖတာန် ဒၖၐ္ဋွာ ယူယံ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ကရိၐျထ၊
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 အပရဉ္စ ပူရွွပၑ္စိမဒက္ၐိဏောတ္တရဒိဂ္ဘျော လောကာ အာဂတျ ဤၑွရသျ ရာဇျေ နိဝတ္သျန္တိ၊
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 ပၑျတေတ္ထံ ၑေၐီယာ လောကာ အဂြာ ဘဝိၐျန္တိ, အဂြီယာ လောကာၑ္စ ၑေၐာ ဘဝိၐျန္တိ၊
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 အပရဉ္စ တသ္မိန် ဒိနေ ကိယန္တး ဖိရူၑိန အာဂတျ ယီၑုံ ပြောစုး, ဗဟိရ္ဂစ္ဆ, သ္ထာနာဒသ္မာတ် ပြသ္ထာနံ ကုရု, ဟေရောဒ် တွာံ ဇိဃာံသတိ၊
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 တတး သ ပြတျဝေါစတ် ပၑျတာဒျ ၑွၑ္စ ဘူတာန် ဝိဟာပျ ရောဂိဏော'ရောဂိဏး ကၖတွာ တၖတီယေဟ္နိ သေတ္သျာမိ, ကထာမေတာံ ယူယမိတွာ တံ ဘူရိမာယံ ဝဒတ၊
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 တတြာပျဒျ ၑွး ပရၑွၑ္စ မယာ ဂမနာဂမနေ ကရ္တ္တဝျေ, ယတော ဟေတော ရျိရူၑာလမော ဗဟိး ကုတြာပိ ကောပိ ဘဝိၐျဒွါဒီ န ဃာနိၐျတေ၊
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 ဟေ ယိရူၑာလမ် ဟေ ယိရူၑာလမ် တွံ ဘဝိၐျဒွါဒိနော ဟံသိ တဝါန္တိကေ ပြေရိတာန် ပြသ္တရဲရ္မာရယသိ စ, ယထာ ကုက္ကုဋီ နိဇပက္ၐာဓး သွၑာဝကာန် သံဂၖဟ္လာတိ, တထာဟမပိ တဝ ၑိၑူန် သံဂြဟီတုံ ကတိဝါရာန် အဲစ္ဆံ ကိန္တု တွံ နဲစ္ဆး၊
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 ပၑျတ ယုၐ္မာကံ ဝါသသ္ထာနာနိ ပြောစ္ဆိဒျမာနာနိ ပရိတျက္တာနိ စ ဘဝိၐျန္တိ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ယး ပြဘော ရ္နာမ္နာဂစ္ဆတိ သ ဓနျ ဣတိ ဝါစံ ယာဝတ္ကာလံ န ဝဒိၐျထ, တာဝတ္ကာလံ ယူယံ မာံ န ဒြက္ၐျထ၊
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< လူကး 13 >