< လူကး 12 >

1 တဒါနီံ လောကား သဟသြံ သဟသြမ် အာဂတျ သမုပသ္ထိတာသ္တတ ဧကဲကော 'နျေၐာမုပရိ ပတိတုမ် ဥပစကြမေ; တဒါ ယီၑုး ၑိၐျာန် ဗဘာၐေ, ယူယံ ဖိရူၑိနာံ ကိဏွရူပကာပဋျေ ဝိၑေၐေဏ သာဝဓာနာသ္တိၐ္ဌတ၊
tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|
2 ယတော ယန္န ပြကာၑယိၐျတေ တဒါစ္ဆန္နံ ဝသ္တု ကိမပိ နာသ္တိ; တထာ ယန္န ဇ္ဉာသျတေ တဒ် ဂုပ္တံ ဝသ္တု ကိမပိ နာသ္တိ၊
yatō yanna prakāśayiṣyatē tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyatē tad guptaṁ vastu kimapi nāsti|
3 အန္ဓကာရေ တိၐ္ဌနတော ယား ကထာ အကထယတ တား သရွွား ကထာ ဒီပ္တော် ၑြောၐျန္တေ နိရ္ဇနေ ကရ္ဏေ စ ယဒကထယတ ဂၖဟပၖၐ္ဌာတ် တတ် ပြစာရယိၐျတေ၊
andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|
4 ဟေ ဗန္ဓဝေါ ယုၐ္မာနဟံ ဝဒါမိ, ယေ ၑရီရသျ နာၑံ ဝိနာ ကိမပျပရံ ကရ္တ္တုံ န ၑကြုဝန္တိ တေဘျော မာ ဘဲၐ္ဋ၊
hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|
5 တရှိ ကသ္မာဒ် ဘေတဝျမ် ဣတျဟံ ဝဒါမိ, ယး ၑရီရံ နာၑယိတွာ နရကံ နိက္ၐေပ္တုံ ၑက္နောတိ တသ္မာဒေဝ ဘယံ ကုရုတ, ပုနရပိ ဝဒါမိ တသ္မာဒေဝ ဘယံ ကုရုတ၊ (Geenna g1067)
tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
6 ပဉ္စ စဋကပက္ၐိဏး ကိံ ဒွါဘျာံ တာမြခဏ္ဍာဘျာံ န ဝိကြီယန္တေ? တထာပီၑွရသ္တေၐာမ် ဧကမပိ န ဝိသ္မရတိ၊
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
7 ယုၐ္မာကံ ၑိရးကေၑာ အပိ ဂဏိတား သန္တိ တသ္မာတ် မာ ဝိဘီတ ဗဟုစဋကပက္ၐိဘျောပိ ယူယံ ဗဟုမူလျား၊
yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
8 အပရံ ယုၐ္မဘျံ ကထယာမိ ယး ကၑ္စိန် မာနုၐာဏာံ သာက္ၐာန် မာံ သွီကရောတိ မနုၐျပုတြ ဤၑွရဒူတာနာံ သာက္ၐာတ် တံ သွီကရိၐျတိ၊
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 ကိန္တု ယး ကၑ္စိန္မာနုၐာဏာံ သာက္ၐာန္မာမ် အသွီကရောတိ တမ် ဤၑွရသျ ဒူတာနာံ သာက္ၐာဒ် အဟမ် အသွီကရိၐျာမိ၊
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 အနျစ္စ ယး ကၑ္စိန် မနုဇသုတသျ နိန္ဒာဘာဝေန ကာဉ္စိတ် ကထာံ ကထယတိ တသျ တတ္ပာပသျ မောစနံ ဘဝိၐျတိ ကိန္တု ယဒိ ကၑ္စိတ် ပဝိတြမ် အာတ္မာနံ နိန္ဒတိ တရှိ တသျ တတ္ပာပသျ မောစနံ န ဘဝိၐျတိ၊
anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
11 ယဒါ လောကာ ယုၐ္မာန် ဘဇနဂေဟံ ဝိစာရကရ္တၖရာဇျကရ္တၖဏာံ သမ္မုခဉ္စ နေၐျန္တိ တဒါ ကေန ပြကာရေဏ ကိမုတ္တရံ ဝဒိၐျထ ကိံ ကထယိၐျထ စေတျတြ မာ စိန္တယတ;
yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
12 ယတော ယုၐ္မာဘိရျဒ် ယဒ် ဝက္တဝျံ တတ် တသ္မိန် သမယဧဝ ပဝိတြ အာတ္မာ ယုၐ္မာန် ၑိက္ၐယိၐျတိ၊
yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
13 တတး ပရံ ဇနတာမဓျသ္ထး ကၑ္စိဇ္ဇနသ္တံ ဇဂါဒ ဟေ ဂုရော မယာ သဟ ပဲတၖကံ ဓနံ ဝိဘက္တုံ မမ ဘြာတရမာဇ္ဉာပယတု ဘဝါန်၊
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 ကိန္တု သ တမဝဒတ် ဟေ မနုၐျ ယုဝယော ရွိစာရံ ဝိဘာဂဉ္စ ကရ္တ္တုံ မာံ ကော နိယုက္တဝါန်?
kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
15 အနန္တရံ သ လောကာနဝဒတ် လောဘေ သာဝဓာနား သတရ္ကာၑ္စ တိၐ္ဌတ, ယတော ဗဟုသမ္ပတ္တိပြာပ္တျာ မနုၐျသျာယု ရ္န ဘဝတိ၊
anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 ပၑ္စာဒ် ဒၖၐ္ဋာန္တကထာမုတ္ထာပျ ကထယာမာသ, ဧကသျ ဓနိနော ဘူမော် ဗဟူနိ ၑသျာနိ ဇာတာနိ၊
paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
17 တတး သ မနသာ စိန္တယိတွာ ကထယာမ္ဗဘူဝ မမဲတာနိ သမုတ္ပန္နာနိ ဒြဝျာဏိ သ္ထာပယိတုံ သ္ထာနံ နာသ္တိ ကိံ ကရိၐျာမိ?
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 တတောဝဒဒ် ဣတ္ထံ ကရိၐျာမိ, မမ သရွွဘာဏ္ဍာဂါရာဏိ ဘင်္က္တွာ ဗၖဟဒ္ဘါဏ္ဍာဂါရာဏိ နိရ္မ္မာယ တန္မဓျေ သရွွဖလာနိ ဒြဝျာဏိ စ သ္ထာပယိၐျာမိ၊
tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,
aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 ရေ နိရ္ဗောဓ အဒျ ရာတြော် တဝ ပြာဏာသ္တွတ္တော နေၐျန္တေ တတ ဧတာနိ ယာနိ ဒြဝျာဏိ တွယာသာဒိတာနိ တာနိ ကသျ ဘဝိၐျန္တိ?
rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 အတဧဝ ယး ကၑ္စိဒ် ဤၑွရသျ သမီပေ ဓနသဉ္စယမကၖတွာ ကေဝလံ သွနိကဋေ သဉ္စယံ ကရောတိ သောပိ တာဒၖၑး၊
ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
22 အထ သ ၑိၐျေဘျး ကထယာမာသ, ယုၐ္မာနဟံ ဝဒါမိ, ကိံ ခါဒိၐျာမး? ကိံ ပရိဓာသျာမး? ဣတျုက္တွာ ဇီဝနသျ ၑရီရသျ စာရ္ထံ စိန္တာံ မာ ကာရ္ၐ္ဋ၊
atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 ဘက္ၐျာဇ္ဇီဝနံ ဘူၐဏာစ္ဆရီရဉ္စ ၑြေၐ္ဌံ ဘဝတိ၊
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
24 ကာကပက္ၐိဏာံ ကာရျျံ ဝိစာရယတ, တေ န ဝပန္တိ ၑသျာနိ စ န ဆိန္ဒန္တိ, တေၐာံ ဘာဏ္ဍာဂါရာဏိ န သန္တိ ကောၐာၑ္စ န သန္တိ, တထာပီၑွရသ္တေဘျော ဘက္ၐျာဏိ ဒဒါတိ, ယူယံ ပက္ၐိဘျး ၑြေၐ္ဌတရာ န ကိံ?
kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
25 အပရဉ္စ ဘာဝယိတွာ နိဇာယုၐး က္ၐဏမာတြံ ဝရ္ဒ္ဓယိတုံ ၑက္နောတိ, ဧတာဒၖၑော လာကော ယုၐ္မာကံ မဓျေ ကောသ္တိ?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
26 အတဧဝ က္ၐုဒြံ ကာရျျံ သာဓယိတုမ် အသမရ္ထာ ယူယမ် အနျသ္မိန် ကာရျျေ ကုတော ဘာဝယထ?
ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
27 အနျစ္စ ကာမ္ပိလပုၐ္ပံ ကထံ ဝရ္ဒ္ဓတေ တဒါပိ ဝိစာရယတ, တတ် ကဉ္စန ၑြမံ န ကရောတိ တန္တူံၑ္စ န ဇနယတိ ကိန္တု ယုၐ္မဘျံ ယထာရ္ထံ ကထယာမိ သုလေမာန် ဗဟွဲၑွရျျာနွိတောပိ ပုၐ္ပသျာသျ သဒၖၑော ဝိဘူၐိတော နာသီတ်၊
anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
28 အဒျ က္ၐေတြေ ဝရ္တ္တမာနံ ၑွၑ္စူလ္လျာံ က္ၐေပ္သျမာနံ ယတ် တၖဏံ, တသ္မဲ ယဒီၑွရ ဣတ္ထံ ဘူၐယတိ တရှိ ဟေ အလ္ပပြတျယိနော ယုၐ္မာန ကိံ န ပရိဓာပယိၐျတိ?
adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
29 အတဧဝ ကိံ ခါဒိၐျာမး? ကိံ ပရိဓာသျာမး? ဧတဒရ္ထံ မာ စေၐ္ဋဓွံ မာ သံဒိဂ္ဓွဉ္စ၊
ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
30 ဇဂတော ဒေဝါရ္စ္စကာ ဧတာနိ သရွွာဏိ စေၐ္ဋနတေ; ဧၐု ဝသ္တုၐု ယုၐ္မာကံ ပြယောဇနမာသ္တေ ဣတိ ယုၐ္မာကံ ပိတာ ဇာနာတိ၊
jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
31 အတဧဝေၑွရသျ ရာဇျာရ္ထံ သစေၐ္ဋာ ဘဝတ တထာ ကၖတေ သရွွာဏျေတာနိ ဒြဝျာဏိ ယုၐ္မဘျံ ပြဒါယိၐျန္တေ၊
ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
32 ဟေ က္ၐုဒြမေၐဝြဇ ယူယံ မာ ဘဲၐ္ဋ ယုၐ္မဘျံ ရာဇျံ ဒါတုံ ယုၐ္မာကံ ပိတုး သမ္မတိရသ္တိ၊
hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 အတဧဝ ယုၐ္မာကံ ယာ ယာ သမ္ပတ္တိရသ္တိ တာံ တာံ ဝိကြီယ ဝိတရတ, ယတ် သ္ထာနံ စော်ရာ နာဂစ္ဆန္တိ, ကီဋာၑ္စ န က္ၐာယယန္တိ တာဒၖၑေ သွရ္ဂေ နိဇာရ္ထမ် အဇရေ သမ္ပုဋကေ 'က္ၐယံ ဓနံ သဉ္စိနုတ စ;
ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
34 ယတော ယတြ ယုၐ္မာကံ ဓနံ ဝရ္တ္တတေ တတြေဝ ယုၐ္မာကံ မနး၊
yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
35 အပရဉ္စ ယူယံ ပြဒီပံ ဇွာလယိတွာ ဗဒ္ဓကဋယသ္တိၐ္ဌတ;
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 ပြဘု ရွိဝါဟာဒါဂတျ ယဒဲဝ ဒွါရမာဟန္တိ တဒဲဝ ဒွါရံ မောစယိတုံ ယထာ ဘၖတျာ အပေက္ၐျ တိၐ္ဌန္တိ တထာ ယူယမပိ တိၐ္ဌတ၊
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 ယတး ပြဘုရာဂတျ ယာန် ဒါသာန် သစေတနာန် တိၐ္ဌတော ဒြက္ၐျတိ တဧဝ ဓနျား; အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝဒါမိ ပြဘုသ္တာန် ဘောဇနာရ္ထမ် ဥပဝေၑျ သွယံ ဗဒ္ဓကဋိး သမီပမေတျ ပရိဝေၐယိၐျတိ၊
yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|
38 ယဒိ ဒွိတီယေ တၖတီယေ ဝါ ပြဟရေ သမာဂတျ တထဲဝ ပၑျတိ, တရှိ တဧဝ ဒါသာ ဓနျား၊
yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|
39 အပရဉ္စ ကသ္မိန် က္ၐဏေ စော်ရာ အာဂမိၐျန္တိ ဣတိ ယဒိ ဂၖဟပတိ ရ္ဇ္ဉာတုံ ၑက္နောတိ တဒါဝၑျံ ဇာဂြန် နိဇဂၖဟေ သန္ဓိံ ကရ္တ္တယိတုံ ဝါရယတိ ယူယမေတဒ် ဝိတ္တ၊
aparañca kasmin kṣaṇē caurā āgamiṣyanti iti yadi gr̥hapati rjñātuṁ śaknōti tadāvaśyaṁ jāgran nijagr̥hē sandhiṁ karttayituṁ vārayati yūyamētad vitta|
40 အတဧဝ ယူယမပိ သဇ္ဇမာနာသ္တိၐ္ဌတ ယတော ယသ္မိန် က္ၐဏေ တံ နာပြေက္ၐဓွေ တသ္မိန္နေဝ က္ၐဏေ မနုၐျပုတြ အာဂမိၐျတိ၊
ataēva yūyamapi sajjamānāstiṣṭhata yatō yasmin kṣaṇē taṁ nāprēkṣadhvē tasminnēva kṣaṇē manuṣyaputra āgamiṣyati|
41 တဒါ ပိတရး ပပြစ္ဆ, ဟေ ပြဘော ဘဝါန် ကိမသ္မာန် ဥဒ္ဒိၑျ ကိံ သရွွာန် ဥဒ္ဒိၑျ ဒၖၐ္ဋာန္တကထာမိမာံ ဝဒတိ?
tadā pitaraḥ papraccha, hē prabhō bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dr̥ṣṭāntakathāmimāṁ vadati?
42 တတး ပြဘုး ပြောဝါစ, ပြဘုး သမုစိတကာလေ နိဇပရိဝါရာရ္ထံ ဘောဇျပရိဝေၐဏာယ ယံ တတ္ပဒေ နိယောက္ၐျတိ တာဒၖၑော ဝိၑွာသျော ဗောဒ္ဓါ ကရ္မ္မာဓီၑး ကောသ္တိ?
tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?
43 ပြဘုရာဂတျ ယမ် ဧတာဒၖၑေ ကရ္မ္မဏိ ပြဝၖတ္တံ ဒြက္ၐျတိ သဧဝ ဒါသော ဓနျး၊
prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|
44 အဟံ ယုၐ္မာန် ယထာရ္ထံ ဝဒါမိ သ တံ နိဇသရွွသွသျာဓိပတိံ ကရိၐျတိ၊
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 ကိန္တု ပြဘုရွိလမ္ဗေနာဂမိၐျတိ, ဣတိ ဝိစိန္တျ သ ဒါသော ယဒိ တဒနျဒါသီဒါသာန် ပြဟရ္တ္တုမ် ဘောက္တုံ ပါတုံ မဒိတုဉ္စ ပြာရဘတေ,
kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,
46 တရှိ ယဒါ ပြဘုံ နာပေက္ၐိၐျတေ ယသ္မိန် က္ၐဏေ သော'စေတနၑ္စ သ္ထာသျတိ တသ္မိန္နေဝ က္ၐဏေ တသျ ပြဘုရာဂတျ တံ ပဒဘြၐ္ဋံ ကၖတွာ ဝိၑွာသဟီနဲး သဟ တသျ အံၑံ နိရူပယိၐျတိ၊
tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 ယော ဒါသး ပြဘေရာဇ္ဉာံ ဇ္ဉာတွာပိ သဇ္ဇိတော န တိၐ္ဌတိ တဒါဇ္ဉာနုသာရေဏ စ ကာရျျံ န ကရောတိ သောနေကာန် ပြဟာရာန် ပြာပ္သျတိ;
yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
48 ကိန္တု ယော ဇနော'ဇ္ဉာတွာ ပြဟာရာရှံ ကရ္မ္မ ကရောတိ သောလ္ပပြဟာရာန် ပြာပ္သျတိ၊ ယတော ယသ္မဲ ဗာဟုလျေန ဒတ္တံ တသ္မာဒေဝ ဗာဟုလျေန ဂြဟီၐျတေ, မာနုၐာ ယသျ နိကဋေ ဗဟု သမရ္ပယန္တိ တသ္မာဒ် ဗဟု ယာစန္တေ၊
kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|
49 အဟံ ပၖထိဝျာမ် အနဲကျရူပံ ဝဟ္နိ နိက္ၐေပ္တုမ် အာဂတောသ္မိ, သ စေဒ် ဣဒါနီမေဝ ပြဇွလတိ တတြ မမ ကာ စိန္တာ?
ahaṁ pr̥thivyām anaikyarūpaṁ vahni nikṣēptum āgatōsmi, sa cēd idānīmēva prajvalati tatra mama kā cintā?
50 ကိန္တု ယေန မဇ္ဇနေနာဟံ မဂ္နော ဘဝိၐျာမိ ယာဝတ္ကာလံ တသျ သိဒ္ဓိ ရ္န ဘဝိၐျတိ တာဝဒဟံ ကတိကၐ္ဋံ ပြာပ္သျာမိ၊
kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 မေလနံ ကရ္တ္တုံ ဇဂဒ် အာဂတောသ္မိ ယူယံ ကိမိတ္ထံ ဗောဓဓွေ? ယုၐ္မာန် ဝဒါမိ န တထာ, ကိန္တွဟံ မေလနာဘာဝံ ကရ္တ္တုံမ် အာဂတောသ္မိ၊
mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|
52 ယသ္မာဒေတတ္ကာလမာရဘျ ဧကတြသ္ထပရိဇနာနာံ မဓျေ ပဉ္စဇနား ပၖထဂ် ဘူတွာ တြယော ဇနာ ဒွယောရ္ဇနယေား ပြတိကူလာ ဒွေါ် ဇနော် စ တြယာဏာံ ဇနာနာံ ပြတိကူလော် ဘဝိၐျန္တိ၊
yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 ပိတာ ပုတြသျ ဝိပက္ၐး ပုတြၑ္စ ပိတု ရွိပက္ၐော ဘဝိၐျတိ မာတာ ကနျာယာ ဝိပက္ၐာ ကနျာ စ မာတု ရွိပက္ၐာ ဘဝိၐျတိ, တထာ ၑွၑြူရ္ဗဓွာ ဝိပက္ၐာ ဗဓူၑ္စ ၑွၑြွာ ဝိပက္ၐာ ဘဝိၐျတိ၊
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 သ လောကေဘျောပရမပိ ကထယာမာသ, ပၑ္စိမဒိၑိ မေဃောဒ္ဂမံ ဒၖၐ္ဋွာ ယူယံ ဟဌာဒ် ဝဒထ ဝၖၐ္ဋိ ရ္ဘဝိၐျတိ တတသ္တထဲဝ ဇာယတေ၊
sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
55 အပရံ ဒက္ၐိဏတော ဝါယော် ဝါတိ သတိ ဝဒထ နိဒါဃော ဘဝိၐျတိ တတး သောပိ ဇာယတေ၊
aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
56 ရေ ရေ ကပဋိန အာကာၑသျ ဘူမျာၑ္စ လက္ၐဏံ ဗောဒ္ဓုံ ၑက္နုထ,
rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
57 ကိန္တု ကာလသျာသျ လက္ၐဏံ ကုတော ဗောဒ္ဓုံ န ၑက္နုထ? ယူယဉ္စ သွယံ ကုတော န နျာၐျံ ဝိစာရယထ?
kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
58 အပရဉ္စ ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝိစာရယိတုး သမီပံ ဂစ္ဆန် ပထိ တသ္မာဒုဒ္ဓါရံ ပြာပ္တုံ ယတသွ နောစေတ် သ တွာံ ဓၖတွာ ဝိစာရယိတုး သမီပံ နယတိ၊ ဝိစာရယိတာ ယဒိ တွာံ ပြဟရ္တ္တုး သမီပံ သမရ္ပယတိ ပြဟရ္တ္တာ တွာံ ကာရာယာံ ဗဓ္နာတိ
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 တရှိ တွာမဟံ ဝဒါမိ တွယာ နိးၑေၐံ ကပရ္ဒကေၐု န ပရိၑောဓိတေၐု တွံ တတော မုက္တိံ ပြာပ္တုံ န ၑက္ၐျသိ၊
tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|

< လူကး 12 >