< ယိဟူဒါး 1 >

1 ယီၑုခြီၐ္ဋသျ ဒါသော ယာကူဗော ဘြာတာ ယိဟူဒါသ္တာတေနေၑွရေဏ ပဝိတြီကၖတာန် ယီၑုခြီၐ္ဋေန ရက္ၐိတာံၑ္စာဟူတာန် လောကာန် ပြတိ ပတြံ လိခတိ၊
yīśukhrīṣṭasya dāsō yākūbō bhrātā yihūdāstātēnēśvarēṇa pavitrīkr̥tān yīśukhrīṣṭēna rakṣitāṁścāhūtān lōkān prati patraṁ likhati|
2 ကၖပါ ၑာန္တိး ပြေမ စ ဗာဟုလျရူပေဏ ယုၐ္မာသွဓိတိၐ္ဌတု၊
kr̥pā śāntiḥ prēma ca bāhulyarūpēṇa yuṣmāsvadhitiṣṭhatu|
3 ဟေ ပြိယား, သာဓာရဏပရိတြာဏမဓိ ယုၐ္မာန် ပြတိ လေခိတုံ မမ ဗဟုယတ္နေ ဇာတေ ပူရွွကာလေ ပဝိတြလောကေၐု သမရ္ပိတော ယော ဓရ္မ္မသ္တဒရ္ထံ ယူယံ ပြာဏဝျယေနာပိ သစေၐ္ဋာ ဘဝတေတိ ဝိနယာရ္ထံ ယုၐ္မာန် ပြတိ ပတြလေခနမာဝၑျကမ် အမနျေ၊
hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|
4 ယသ္မာဒ် ဧတဒြူပဒဏ္ဍပြာပ္တယေ ပူရွွံ လိခိတား ကေစိဇ္ဇနာ အသ္မာန် ဥပသၖပ္တဝန္တး, တေ 'ဓာရ္မ္မိကလောကာ အသ္မာကမ် ဤၑွရသျာနုဂြဟံ ဓွဇီကၖတျ လမ္ပဋတာမ် အာစရန္တိ, အဒွိတီယော 'ဓိပတိ ရျော 'သ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တံ နာင်္ဂီကုရွွန္တိ၊
yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|
5 တသ္မာဒ် ယူယံ ပုရာ ယဒ် အဝဂတာသ္တတ် ပုန ရျုၐ္မာန် သ္မာရယိတုမ် ဣစ္ဆာမိ, ဖလတး ပြဘုရေကကၖတွး သွပြဇာ မိသရဒေၑာဒ် ဥဒဓာရ ယတ် တတး ပရမ် အဝိၑွာသိနော ဝျနာၑယတ်၊
tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|
6 ယေ စ သွရ္ဂဒူတား သွီယကရ္တၖတွပဒေ န သ္ထိတွာ သွဝါသသ္ထာနံ ပရိတျက္တဝန္တသ္တာန် သ မဟာဒိနသျ ဝိစာရာရ္ထမ် အန္ဓကာရမယေ 'ဓးသ္ထာနေ သဒါသ္ထာယိဘိ ရ္ဗန္ဓနဲရဗဓ္နာတ်၊ (aïdios g126)
yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
7 အပရံ သိဒေါမမ် အမောရာ တန္နိကဋသ္ထနဂရာဏိ စဲတေၐာံ နိဝါသိနသ္တတ္သမရူပံ ဝျဘိစာရံ ကၖတဝန္တော ဝိၐမမဲထုနသျ စေၐ္ဋယာ ဝိပထံ ဂတဝန္တၑ္စ တသ္မာတ် တာနျပိ ဒၖၐ္ဋာန္တသွရူပါဏိ ဘူတွာ သဒါတနဝဟ္နိနာ ဒဏ္ဍံ ဘုဉ္ဇတေ၊ (aiōnios g166)
aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē| (aiōnios g166)
8 တထဲဝေမေ သွပ္နာစာရိဏော'ပိ သွၑရီရာဏိ ကလင်္ကယန္တိ ရာဇာဓီနတာံ န သွီကုရွွန္တျုစ္စပဒသ္ထာန် နိန္ဒန္တိ စ၊
tathaivēmē svapnācāriṇō'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|
9 ကိန္တု ပြဓာနဒိဝျဒူတော မီခါယေလော ယဒါ မူသသော ဒေဟေ ၑယတာနေန ဝိဝဒမာနး သမဘာၐတ တဒါ တိသ္မန် နိန္ဒာရူပံ ဒဏ္ဍံ သမရ္ပယိတုံ သာဟသံ န ကၖတွာကထယတ် ပြဘုသ္တွာံ ဘရ္တ္သယတာံ၊
kintu pradhānadivyadūtō mīkhāyēlō yadā mūsasō dēhē śayatānēna vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kr̥tvākathayat prabhustvāṁ bhartsayatāṁ|
10 ကိန္တွိမေ ယန္န ဗုဓျန္တေ တန္နိန္ဒန္တိ ယစ္စ နိရ္ဗ္ဗောဓပၑဝ ဣဝေန္ဒြိယဲရဝဂစ္ဆန္တိ တေန နၑျန္တိ၊
kintvimē yanna budhyantē tannindanti yacca nirbbōdhapaśava ivēndriyairavagacchanti tēna naśyanti|
11 တာန် ဓိက်, တေ ကာဗိလော မာရ္ဂေ စရန္တိ ပါရိတောၐိကသျာၑာတော ဗိလိယမော ဘြာန္တိမနုဓာဝန္တိ ကောရဟသျ ဒုရ္မ္မုခတွေန ဝိနၑျန္တိ စ၊
tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|
12 ယုၐ္မာကံ ပြေမဘောဇျေၐု တေ ဝိဃ္နဇနကာ ဘဝန္တိ, အာတ္မမ္ဘရယၑ္စ ဘူတွာ နိရ္လဇ္ဇယာ ယုၐ္မာဘိး သာရ္ဒ္ဓံ ဘုဉ္ဇတေ၊ တေ ဝါယုဘိၑ္စာလိတာ နိသ္တောယမေဃာ ဟေမန္တကာလိကာ နိၐ္ဖလာ ဒွိ ရ္မၖတာ ဥန္မူလိတာ ဝၖက္ၐား,
yuṣmākaṁ prēmabhōjyēṣu tē vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjatē| tē vāyubhiścālitā nistōyamēghā hēmantakālikā niṣphalā dvi rmr̥tā unmūlitā vr̥kṣāḥ,
13 သွကီယလဇ္ဇာဖေဏောဒွမကား ပြစဏ္ဍား သာမုဒြတရင်္ဂါး သဒါကာလံ ယာဝတ် ဃောရတိမိရဘာဂီနိ ဘြမဏကာရီဏိ နက္ၐတြာဏိ စ ဘဝန္တိ၊ (aiōn g165)
svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
14 အာဒမတး သပ္တမး ပုရုၐော ယော ဟနောကး သ တာနုဒ္ဒိၑျ ဘဝိၐျဒွါကျမိဒံ ကထိတဝါန်, ယထာ, ပၑျ သွကီယပုဏျာနာမ် အယုတဲ ရွေၐ္ဋိတး ပြဘုး၊
ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|
15 သရွွာန် ပြတိ ဝိစာရာဇ္ဉာသာဓနာယာဂမိၐျတိ၊ တဒါ စာဓာရ္မ္မိကား သရွွေ ဇာတာ ယဲရပရာဓိနး၊ ဝိဓရ္မ္မကရ္မ္မဏာံ တေၐာံ သရွွေၐာမေဝ ကာရဏာတ်၊ တထာ တဒွဲပရီတျေနာပျဓရ္မ္မာစာရိပါပိနာံ၊ ဥက္တကဌောရဝါကျာနာံ သရွွေၐာမပိ ကာရဏာတ်၊ ပရမေၑေန ဒေါၐိတွံ တေၐာံ ပြကာၑယိၐျတေ။
sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvvē jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ tēṣāṁ sarvvēṣāmēva kāraṇāt| tathā tadvaiparītyēnāpyadharmmācāripāpināṁ| uktakaṭhōravākyānāṁ sarvvēṣāmapi kāraṇāt| paramēśēna dōṣitvaṁ tēṣāṁ prakāśayiṣyatē||
16 တေ ဝါက္ကလဟကာရိဏး သွဘာဂျနိန္ဒကား သွေစ္ဆာစာရိဏော ဒရ္ပဝါဒိမုခဝိၑိၐ္ဋာ လာဘာရ္ထံ မနုၐျသ္တာဝကာၑ္စ သန္တိ၊
tē vākkalahakāriṇaḥ svabhāgyanindakāḥ svēcchācāriṇō darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|
17 ကိန္တု ဟေ ပြိယတမား, အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ပြေရိတဲ ရျဒ် ဝါကျံ ပူရွွံ ယုၐ္မဘျံ ကထိတံ တတ် သ္မရတ,
kintu hē priyatamāḥ, asmākaṁ prabhō ryīśukhrīṣṭasya prēritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,
18 ဖလတး ၑေၐသမယေ သွေစ္ဆာတော 'ဓရ္မ္မာစာရိဏော နိန္ဒကာ ဥပသ္ထာသျန္တီတိ၊
phalataḥ śēṣasamayē svēcchātō 'dharmmācāriṇō nindakā upasthāsyantīti|
19 ဧတေ လောကား သွာန် ပၖထက် ကုရွွန္တး သာံသာရိကာ အာတ္မဟီနာၑ္စ သန္တိ၊
ētē lōkāḥ svān pr̥thak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|
20 ကိန္တု ဟေ ပြိယတမား, ယူယံ သွေၐာမ် အတိပဝိတြဝိၑွာသေ နိစီယမာနား ပဝိတြေဏာတ္မနာ ပြာရ္ထနာံ ကုရွွန္တ
kintu hē priyatamāḥ, yūyaṁ svēṣām atipavitraviśvāsē nicīyamānāḥ pavitrēṇātmanā prārthanāṁ kurvvanta
21 ဤၑွရသျ ပြေမ္နာ သွာန် ရက္ၐတ, အနန္တဇီဝနာယ စာသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ကၖပါံ ပြတီက္ၐဓွံ၊ (aiōnios g166)
īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ| (aiōnios g166)
22 အပရံ ယူယံ ဝိဝိစျ ကာံၑ္စိဒ် အနုကမ္ပဓွံ
aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ
23 ကာံၑ္စိဒ် အဂ္နိတ ဥဒ္ဓၖတျ ဘယံ ပြဒရ္ၑျ ရက္ၐတ, ၑာရီရိကဘာဝေန ကလင်္ကိတံ ဝသ္တြမပိ ၒတီယဓွံ၊
kāṁścid agnita uddhr̥tya bhayaṁ pradarśya rakṣata, śārīrikabhāvēna kalaṅkitaṁ vastramapi r̥tīyadhvaṁ|
24 အပရဉ္စ ယုၐ္မာန် သ္ခလနာဒ် ရက္ၐိတုမ် ဥလ္လာသေန သွီယတေဇသး သာက္ၐာတ် နိရ္ဒ္ဒေါၐာန် သ္ထာပယိတုဉ္စ သမရ္ထော
aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō
25 ယော 'သ္မာကမ် အဒွိတီယသ္တြာဏကရ္တ္တာ သရွွဇ္ဉ ဤၑွရသ္တသျ ဂေါ်ရဝံ မဟိမာ ပရာကြမး ကရ္တၖတွဉ္စေဒါနီမ် အနန္တကာလံ ယာဝဒ် ဘူယာတ်၊ အာမေန်၊ (aiōn g165)
yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)

< ယိဟူဒါး 1 >