< ယောဟနး 9 >

1 တတး ပရံ ယီၑုရ္ဂစ္ဆန် မာရ္ဂမဓျေ ဇန္မာန္ဓံ နရမ် အပၑျတ်၊
tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|
2 တတး ၑိၐျာသ္တမ် အပၖစ္ဆန် ဟေ ဂုရော နရောယံ သွပါပေန ဝါ သွပိတြား ပါပေနာန္ဓော'ဇာယတ?
tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?
3 တတး သ ပြတျုဒိတဝါန် ဧတသျ ဝါသျ ပိတြေား ပါပါဒ် ဧတာဒၖၑောဘူဒ ဣတိ နဟိ ကိန္တွနေန ယထေၑွရသျ ကရ္မ္မ ပြကာၑျတေ တဒ္ဓေတောရေဝ၊
tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|
4 ဒိနေ တိၐ္ဌတိ မတ္ပြေရယိတုး ကရ္မ္မ မယာ ကရ္တ္တဝျံ ယဒါ ကိမပိ ကရ္မ္မ န ကြိယတေ တာဒၖၑီ နိၑာဂစ္ဆတိ၊
dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|
5 အဟံ ယာဝတ္ကာလံ ဇဂတိ တိၐ္ဌာမိ တာဝတ္ကာလံ ဇဂတော ဇျောတိးသွရူပေါသ္မိ၊
ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|
6 ဣတျုက္တ္တာ ဘူမော် နိၐ္ဌီဝံ နိက္ၐိပျ တေန ပင်္ကံ ကၖတဝါန္
ityukttā bhūmau niṣṭhīvaṁ nikṣipya tena paṅkaṁ kṛtavān
7 ပၑ္စာတ် တတ္ပင်္ကေန တသျာန္ဓသျ နေတြေ ပြလိပျ တမိတျာဒိၑတ် ဂတွာ ၑိလောဟေ 'ရ္ထာတ် ပြေရိတနာမ္နိ သရသိ သ္နာဟိ၊ တတောန္ဓော ဂတွာ တတြာသ္နာတ် တတး ပြန္နစက္ၐု ရ္ဘူတွာ ဝျာဃုဋျာဂါတ်၊
paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|
8 အပရဉ္စ သမီပဝါသိနော လောကာ ယေ စ တံ ပူရွွမန္ဓမ် အပၑျန် တေ ဗက္တ္တုမ် အာရဘန္တ ယောန္ဓလောကော ဝရ္တ္မနျုပဝိၑျာဘိက္ၐတ သ ဧဝါယံ ဇနး ကိံ န ဘဝတိ?
aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?
9 ကေစိဒဝဒန် သ ဧဝ ကေစိဒဝေါစန် တာဒၖၑော ဘဝတိ ကိန္တု သ သွယမဗြဝီတ် သ ဧဝါဟံ ဘဝါမိ၊
kecidavadan sa eva kecidavocan tādṛśo bhavati kintu sa svayamabravīt sa evāhaṁ bhavāmi|
10 အတဧဝ တေ 'ပၖစ္ဆန် တွံ ကထံ ဒၖၐ္ဋိံ ပါပ္တဝါန်?
ataeva te 'pṛcchan tvaṁ kathaṁ dṛṣṭiṁ pāptavān?
11 တတး သောဝဒဒ် ယီၑနာမက ဧကော ဇနော မမ နယနေ ပင်္ကေန ပြလိပျ ဣတျာဇ္ဉာပယတ် ၑိလောဟကာသာရံ ဂတွာ တတြ သ္နာဟိ၊ တတသ္တတြ ဂတွာ မယိ သ္နာတေ ဒၖၐ္ဋိမဟံ လဗ္ဓဝါန်၊
tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|
12 တဒါ တေ 'ဝဒန် သ ပုမာန် ကုတြ? တေနောက္တ္တံ နာဟံ ဇာနာမိ၊
tadā te 'vadan sa pumān kutra? tenokttaṁ nāhaṁ jānāmi|
13 အပရံ တသ္မိန် ပူရွွာန္ဓေ ဇနေ ဖိရူၑိနာံ နိကဋမ် အာနီတေ သတိ ဖိရူၑိနောပိ တမပၖစ္ဆန် ကထံ ဒၖၐ္ဋိံ ပြာပ္တောသိ?
aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?
14 တတး သ ကထိတဝါန် သ ပင်္ကေန မမ နေတြေ 'လိမ္ပတ် ပၑ္စာဒ် သ္နာတွာ ဒၖၐ္ဋိမလဘေ၊
tataḥ sa kathitavān sa paṅkena mama netre 'limpat paścād snātvā dṛṣṭimalabhe|
15 ကိန္တု ယီၑု ရွိၑြာမဝါရေ ကရ္ဒ္ဒမံ ကၖတွာ တသျ နယနေ ပြသန္နေ'ကရောဒ် ဣတိကာရဏာတ် ကတိပယဖိရူၑိနော'ဝဒန္
kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan
16 သ ပုမာန် ဤၑွရာန္န ယတး သ ဝိၑြာမဝါရံ န မနျတေ၊ တတောနျေ ကေစိတ် ပြတျဝဒန် ပါပီ ပုမာန် ကိမ် ဧတာဒၖၑမ် အာၑ္စရျျံ ကရ္မ္မ ကရ္တ္တုံ ၑက္နောတိ?
sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?
17 ဣတ္ထံ တေၐာံ ပရသ္ပရံ ဘိန္နဝါကျတွမ် အဘဝတ်၊ ပၑ္စာတ် တေ ပုနရပိ တံ ပူရွွာန္ဓံ မာနုၐမ် အပြာက္ၐုး ယော ဇနသ္တဝ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တသ္မိန် တွံ ကိံ ဝဒသိ? သ ဥက္တ္တဝါန် သ ဘဝိၑဒွါဒီ၊
itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|
18 သ ဒၖၐ္ဋိမ် အာပ္တဝါန် ဣတိ ယိဟူဒီယာသ္တသျ ဒၖၐ္ဋိံ ပြာပ္တသျ ဇနသျ ပိတြော ရ္မုခါဒ် အၑြုတွာ န ပြတျယန်၊
sa dṛṣṭim āptavān iti yihūdīyāstasya dṛṣṭiṁ prāptasya janasya pitro rmukhād aśrutvā na pratyayan|
19 အတဧဝ တေ တာဝပၖစ္ဆန် ယုဝယော ရျံ ပုတြံ ဇန္မာန္ဓံ ဝဒထး သ ကိမယံ? တရှီဒါနီံ ကထံ ဒြၐ္ဋုံ ၑက္နောတိ?
ataeva te tāvapṛcchan yuvayo ryaṁ putraṁ janmāndhaṁ vadathaḥ sa kimayaṁ? tarhīdānīṁ kathaṁ draṣṭuṁ śaknoti?
20 တတသ္တသျ ပိတရော် ပြတျဝေါစတာမ် အယမ် အာဝယေား ပုတြ အာ ဇနေရန္ဓၑ္စ တဒပျာဝါံ ဇာနီဝး
tatastasya pitarau pratyavocatām ayam āvayoḥ putra ā janerandhaśca tadapyāvāṁ jānīvaḥ
21 ကိန္တွဓုနာ ကထံ ဒၖၐ္ဋိံ ပြာပ္တဝါန် တဒါဝါံ န် ဇာနီဝး ကောသျ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တဒပိ န ဇာနီဝ ဧၐ ဝယးပြာပ္တ ဧနံ ပၖစ္ဆတ သွကထာံ သွယံ ဝက္ၐျတိ၊
kintvadhunā kathaṁ dṛṣṭiṁ prāptavān tadāvāṁ n jānīvaḥ kosya cakṣuṣī prasanne kṛtavān tadapi na jānīva eṣa vayaḥprāpta enaṁ pṛcchata svakathāṁ svayaṁ vakṣyati|
22 ယိဟူဒီယာနာံ ဘယာတ် တသျ ပိတရော် ဝါကျမိဒမ် အဝဒတာံ ယတး ကောပိ မနုၐျော ယဒိ ယီၑုမ် အဘိၐိက္တံ ဝဒတိ တရှိ သ ဘဇနဂၖဟာဒ် ဒူရီကာရိၐျတေ ယိဟူဒီယာ ဣတိ မန္တြဏာမ် အကုရွွန္
yihūdīyānāṁ bhayāt tasya pitarau vākyamidam avadatāṁ yataḥ kopi manuṣyo yadi yīśum abhiṣiktaṁ vadati tarhi sa bhajanagṛhād dūrīkāriṣyate yihūdīyā iti mantraṇām akurvvan
23 အတသ္တသျ ပိတရော် ဝျာဟရတာမ် ဧၐ ဝယးပြာပ္တ ဧနံ ပၖစ္ဆတ၊
atastasya pitarau vyāharatām eṣa vayaḥprāpta enaṁ pṛcchata|
24 တဒါ တေ ပုနၑ္စ တံ ပူရွွာန္ဓမ် အာဟူယ ဝျာဟရန် ဤၑွရသျ ဂုဏာန် ဝဒ ဧၐ မနုၐျး ပါပီတိ ဝယံ ဇာနီမး၊
tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|
25 တဒါ သ ဥက္တ္တဝါန် သ ပါပီ န ဝေတိ နာဟံ ဇာနေ ပူရွာမန္ဓ အာသမဟမ် အဓုနာ ပၑျာမီတိ မာတြံ ဇာနာမိ၊
tadā sa ukttavān sa pāpī na veti nāhaṁ jāne pūrvāmandha āsamaham adhunā paśyāmīti mātraṁ jānāmi|
26 တေ ပုနရပၖစ္ဆန် သ တွာံ ပြတိ ကိမကရောတ်? ကထံ နေတြေ ပြသန္နေ 'ကရောတ်?
te punarapṛcchan sa tvāṁ prati kimakarot? kathaṁ netre prasanne 'karot?
27 တတး သောဝါဒီဒ် ဧကကၖတွောကထယံ ယူယံ န ၑၖဏုထ တရှိ ကုတး ပုနး ၑြောတုမ် ဣစ္ဆထ? ယူယမပိ ကိံ တသျ ၑိၐျာ ဘဝိတုမ် ဣစ္ဆထ?
tataḥ sovādīd ekakṛtvokathayaṁ yūyaṁ na śṛṇutha tarhi kutaḥ punaḥ śrotum icchatha? yūyamapi kiṁ tasya śiṣyā bhavitum icchatha?
28 တဒါ တေ တံ တိရသ္ကၖတျ ဝျာဟရန် တွံ တသျ ၑိၐျော ဝယံ မူသား ၑိၐျား၊
tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|
29 မူသာဝက္တြေဏေၑွရော ဇဂါဒ တဇ္ဇာနီမး ကိန္တွေၐ ကုတြတျလောက ဣတိ န ဇာနီမး၊
mūsāvaktreṇeśvaro jagāda tajjānīmaḥ kintveṣa kutratyaloka iti na jānīmaḥ|
30 သောဝဒဒ် ဧၐ မမ လောစနေ ပြသန္နေ 'ကရောတ် တထာပိ ကုတြတျလောက ဣတိ ယူယံ န ဇာနီထ ဧတဒ် အာၑ္စရျျံ ဘဝတိ၊
sovadad eṣa mama locane prasanne 'karot tathāpi kutratyaloka iti yūyaṁ na jānītha etad āścaryyaṁ bhavati|
31 ဤၑွရး ပါပိနာံ ကထာံ န ၑၖဏောတိ ကိန္တု ယော ဇနသ္တသ္မိန် ဘက္တိံ ကၖတွာ တဒိၐ္ဋကြိယာံ ကရောတိ တသျဲဝ ကထာံ ၑၖဏောတိ ဧတဒ် ဝယံ ဇာနီမး၊
īśvaraḥ pāpināṁ kathāṁ na śṛṇoti kintu yo janastasmin bhaktiṁ kṛtvā tadiṣṭakriyāṁ karoti tasyaiva kathāṁ śṛṇoti etad vayaṁ jānīmaḥ|
32 ကောပိ မနုၐျော ဇန္မာန္ဓာယ စက္ၐုၐီ အဒဒါတ် ဇဂဒါရမ္ဘာဒ် ဧတာဒၖၑီံ ကထာံ ကောပိ ကဒါပိ နာၑၖဏောတ်၊ (aiōn g165)
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn g165)
33 အသ္မာဒ် ဧၐ မနုၐျော ယဒီၑွရာန္နာဇာယတ တရှိ ကိဉ္စိဒပီဒၖၑံ ကရ္မ္မ ကရ္တ္တုံ နာၑက္နောတ်၊
asmād eṣa manuṣyo yadīśvarānnājāyata tarhi kiñcidapīdṛśaṁ karmma karttuṁ nāśaknot|
34 တေ ဝျာဟရန် တွံ ပါပါဒ် အဇာယထား ကိမသ္မာန် တွံ ၑိက္ၐယသိ? ပၑ္စာတ္တေ တံ ဗဟိရကုရွွန်၊
te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|
35 တဒနန္တရံ ယိဟူဒီယဲး သ ဗဟိရကြိယတ ယီၑုရိတိ ဝါရ္တ္တာံ ၑြုတွာ တံ သာက္ၐာတ် ပြာပျ ပၖၐ္ဋဝါန် ဤၑွရသျ ပုတြေ တွံ ဝိၑွသိၐိ?
tadanantaraṁ yihūdīyaiḥ sa bahirakriyata yīśuriti vārttāṁ śrutvā taṁ sākṣāt prāpya pṛṣṭavān īśvarasya putre tvaṁ viśvasiṣi?
36 တဒါ သ ပြတျဝေါစတ် ဟေ ပြဘော သ ကော ယတ် တသ္မိန္နဟံ ဝိၑွသိမိ?
tadā sa pratyavocat he prabho sa ko yat tasminnahaṁ viśvasimi?
37 တတော ယီၑုး ကထိတဝါန် တွံ တံ ဒၖၐ္ဋဝါန် တွယာ သာကံ ယး ကထံ ကထယတိ သဧဝ သး၊
tato yīśuḥ kathitavān tvaṁ taṁ dṛṣṭavān tvayā sākaṁ yaḥ kathaṁ kathayati saeva saḥ|
38 တဒါ ဟေ ပြဘော ဝိၑွသိမီတျုက္တွာ သ တံ ပြဏာမတ်၊
tadā he prabho viśvasimītyuktvā sa taṁ praṇāmat|
39 ပၑ္စာဒ် ယီၑုး ကထိတဝါန် နယနဟီနာ နယနာနိ ပြာပ္နုဝန္တိ နယနဝန္တၑ္စာန္ဓာ ဘဝန္တီတျဘိပြာယေဏ ဇဂဒါဟမ် အာဂစ္ဆမ်၊
paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|
40 ဧတတ် ၑြုတွာ နိကဋသ္ထား ကတိပယား ဖိရူၑိနော ဝျာဟရန် ဝယမပိ ကိမန္ဓား?
etat śrutvā nikaṭasthāḥ katipayāḥ phirūśino vyāharan vayamapi kimandhāḥ?
41 တဒါ ယီၑုရဝါဒီဒ် ယဒျန္ဓာ အဘဝတ တရှိ ပါပါနိ နာတိၐ္ဌန် ကိန္တု ပၑျာမီတိ ဝါကျဝဒနာဒ် ယုၐ္မာကံ ပါပါနိ တိၐ္ဌန္တိ၊
tadā yīśuravādīd yadyandhā abhavata tarhi pāpāni nātiṣṭhan kintu paśyāmīti vākyavadanād yuṣmākaṁ pāpāni tiṣṭhanti|

< ယောဟနး 9 >