< ယောဟနး 7 >

1 တတး ပရံ ယိဟူဒီယလောကာသ္တံ ဟန္တုံ သမဲဟန္တ တသ္မာဒ် ယီၑု ရျိဟူဒါပြဒေၑေ ပရျျဋိတုံ နေစ္ဆန် ဂါလီလ် ပြဒေၑေ ပရျျဋိတုံ ပြာရဘတ၊
tataḥ paraṁ yihūdīyalokāstaṁ hantuṁ samaihanta tasmād yīśu ryihūdāpradeśe paryyaṭituṁ necchan gālīl pradeśe paryyaṭituṁ prārabhata|
2 ကိန္တု တသ္မိန် သမယေ ယိဟူဒီယာနာံ ဒူၐျဝါသနာမောတ္သဝ ဥပသ္ထိတေ
kintu tasmin samaye yihūdīyānāṁ dūṣyavāsanāmotsava upasthite
3 တသျ ဘြာတရသ္တမ် အဝဒန် ယာနိ ကရ္မ္မာဏိ တွယာ ကြိယန္တေ တာနိ ယထာ တဝ ၑိၐျား ပၑျန္တိ တဒရ္ထံ တွမိတး သ္ထာနာဒ် ယိဟူဒီယဒေၑံ ဝြဇ၊
tasya bhrātarastam avadan yāni karmmāṇi tvayā kriyante tāni yathā tava śiṣyāḥ paśyanti tadarthaṁ tvamitaḥ sthānād yihūdīyadeśaṁ vraja|
4 ယး ကၑ္စိတ် သွယံ ပြစိကာၑိၐတိ သ ကဒါပိ ဂုပ္တံ ကရ္မ္မ န ကရောတိ ယဒီဒၖၑံ ကရ္မ္မ ကရောၐိ တရှိ ဇဂတိ နိဇံ ပရိစာယယ၊
yaḥ kaścit svayaṁ pracikāśiṣati sa kadāpi guptaṁ karmma na karoti yadīdṛśaṁ karmma karoṣi tarhi jagati nijaṁ paricāyaya|
5 ယတသ္တသျ ဘြာတရောပိ တံ န ဝိၑွသန္တိ၊
yatastasya bhrātaropi taṁ na viśvasanti|
6 တဒါ ယီၑုသ္တာန် အဝေါစတ် မမ သမယ ဣဒါနီံ နောပတိၐ္ဌတိ ကိန္တု ယုၐ္မာကံ သမယး သတတမ် ဥပတိၐ္ဌတိ၊
tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|
7 ဇဂတော လောကာ ယုၐ္မာန် ၒတီယိတုံ န ၑကြုဝန္တိ ကိန္တု မာမေဝ ၒတီယန္တေ ယတသ္တေၐာံ ကရ္မာဏိ ဒုၐ္ဋာနိ တတြ သာက္ၐျမိဒမ် အဟံ ဒဒါမိ၊
jagato lokā yuṣmān ṛtīyituṁ na śakruvanti kintu māmeva ṛtīyante yatasteṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|
8 အတဧဝ ယူယမ် ဥတ္သဝေ'သ္မိန် ယာတ နာဟမ် ဣဒါနီမ် အသ္မိန္နုတ္သဝေ ယာမိ ယတော မမ သမယ ဣဒါနီံ န သမ္ပူရ္ဏး၊
ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|
9 ဣတိ ဝါကျမ် ဥက္တ္တွာ သ ဂါလီလိ သ္ထိတဝါန္
iti vākyam ukttvā sa gālīli sthitavān
10 ကိန္တု တသျ ဘြာတၖၐု တတြ ပြသ္ထိတေၐု သတ္သု သော'ပြကဋ ဥတ္သဝမ် အဂစ္ဆတ်၊
kintu tasya bhrātṛṣu tatra prasthiteṣu satsu so'prakaṭa utsavam agacchat|
11 အနန္တရမ် ဥတ္သဝမ် ဥပသ္ထိတာ ယိဟူဒီယာသ္တံ မၖဂယိတွာပၖစ္ဆန် သ ကုတြ?
anantaram utsavam upasthitā yihūdīyāstaṁ mṛgayitvāpṛcchan sa kutra?
12 တတော လောကာနာံ မဓျေ တသ္မိန် နာနာဝိဓာ ဝိဝါဒါ ဘဝိတုမ် အာရဗ္ဓဝန္တး၊ ကေစိဒ် အဝေါစန် သ ဥတ္တမး ပုရုၐး ကေစိဒ် အဝေါစန် န တထာ ဝရံ လောကာနာံ ဘြမံ ဇနယတိ၊
tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|
13 ကိန္တု ယိဟူဒီယာနာံ ဘယာတ် ကောပိ တသျ ပက္ၐေ သ္ပၐ္ဋံ နာကထယတ်၊
kintu yihūdīyānāṁ bhayāt kopi tasya pakṣe spaṣṭaṁ nākathayat|
14 တတး ပရမ် ဥတ္သဝသျ မဓျသမယေ ယီၑု ရ္မန္ဒိရံ ဂတွာ သမုပဒိၑတိ သ္မ၊
tataḥ param utsavasya madhyasamaye yīśu rmandiraṁ gatvā samupadiśati sma|
15 တတော ယိဟူဒီယာ လောကာ အာၑ္စရျျံ ဇ္ဉာတွာကထယန် ဧၐာ မာနုၐော နာဓီတျာ ကထမ် ဧတာဒၖၑော ဝိဒွါနဘူတ်?
tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?
16 တဒါ ယီၑုး ပြတျဝေါစဒ် ဥပဒေၑောယံ န မမ ကိန္တု ယော မာံ ပြေၐိတဝါန် တသျ၊
tadā yīśuḥ pratyavocad upadeśoyaṁ na mama kintu yo māṁ preṣitavān tasya|
17 ယော ဇနော နိဒေၑံ တသျ ဂြဟီၐျတိ မမောပဒေၑော မတ္တော ဘဝတိ ကိမ် ဤၑွရာဒ် ဘဝတိ သ ဂနသ္တဇ္ဇ္ဉာတုံ ၑက္ၐျတိ၊
yo jano nideśaṁ tasya grahīṣyati mamopadeśo matto bhavati kim īśvarād bhavati sa ganastajjñātuṁ śakṣyati|
18 ယော ဇနး သွတး ကထယတိ သ သွီယံ ဂေါ်ရဝမ် ဤဟတေ ကိန္တု ယး ပြေရယိတု ရ္ဂော်ရဝမ် ဤဟတေ သ သတျဝါဒီ တသ္မိန် ကောပျဓရ္မ္မော နာသ္တိ၊
yo janaḥ svataḥ kathayati sa svīyaṁ gauravam īhate kintu yaḥ prerayitu rgauravam īhate sa satyavādī tasmin kopyadharmmo nāsti|
19 မူသာ ယုၐ္မဘျံ ဝျဝသ္ထာဂြန္ထံ ကိံ နာဒဒါတ်? ကိန္တု ယုၐ္မာကံ ကောပိ တာံ ဝျဝသ္ထာံ န သမာစရတိ၊ မာံ ဟန္တုံ ကုတော ယတဓွေ?
mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?
20 တဒါ လောကာ အဝဒန် တွံ ဘူတဂြသ္တသ္တွာံ ဟန္တုံ ကော ယတတေ?
tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?
21 တတော ယီၑုရဝေါစဒ် ဧကံ ကရ္မ္မ မယာကာရိ တသ္မာဒ် ယူယံ သရွွ မဟာၑ္စရျျံ မနျဓွေ၊
tato yīśuravocad ekaṁ karmma mayākāri tasmād yūyaṁ sarvva mahāścaryyaṁ manyadhve|
22 မူသာ ယုၐ္မဘျံ တွက္ဆေဒဝိဓိံ ပြဒဒေါ် သ မူသာတော န ဇာတး ကိန္တု ပိတၖပုရုၐေဘျော ဇာတး တေန ဝိၑြာမဝါရေ'ပိ မာနုၐာဏာံ တွက္ဆေဒံ ကုရုထ၊
mūsā yuṣmabhyaṁ tvakchedavidhiṁ pradadau sa mūsāto na jātaḥ kintu pitṛpuruṣebhyo jātaḥ tena viśrāmavāre'pi mānuṣāṇāṁ tvakchedaṁ kurutha|
23 အတဧဝ ဝိၑြာမဝါရေ မနုၐျာဏာံ တွက္ဆေဒေ ကၖတေ ယဒိ မူသာဝျဝသ္ထာမင်္ဂနံ န ဘဝတိ တရှိ မယာ ဝိၑြာမဝါရေ မာနုၐး သမ္ပူရ္ဏရူပေဏ သွသ္ထော'ကာရိ တတ္ကာရဏာဒ် ယူယံ ကိံ မဟျံ ကုပျထ?
ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?
24 သပက္ၐပါတံ ဝိစာရမကၖတွာ နျာယျံ ဝိစာရံ ကုရုတ၊
sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|
25 တဒါ ယိရူၑာလမ် နိဝါသိနး ကတိပယဇနာ အကထယန် ဣမေ ယံ ဟန္တုံ စေၐ္ဋန္တေ သ ဧဝါယံ ကိံ န?
tadā yirūśālam nivāsinaḥ katipayajanā akathayan ime yaṁ hantuṁ ceṣṭante sa evāyaṁ kiṁ na?
26 ကိန္တု ပၑျတ နိရ္ဘယး သန် ကထာံ ကထယတိ တထာပိ ကိမပိ အ ဝဒန္တျေတေ အယမေဝါဘိၐိက္တ္တော ဘဝတီတိ နိၑ္စိတံ ကိမဓိပတယော ဇာနန္တိ?
kintu paśyata nirbhayaḥ san kathāṁ kathayati tathāpi kimapi a vadantyete ayamevābhiṣiktto bhavatīti niścitaṁ kimadhipatayo jānanti?
27 မနုဇောယံ ကသ္မာဒါဂမဒ် ဣတိ ဝယံ ဇာနောမး ကိန္တွဘိၐိက္တ္တ အာဂတေ သ ကသ္မာဒါဂတဝါန် ဣတိ ကောပိ ဇ္ဉာတုံ န ၑက္ၐျတိ၊
manujoyaṁ kasmādāgamad iti vayaṁ jānomaḥ kintvabhiṣiktta āgate sa kasmādāgatavān iti kopi jñātuṁ na śakṣyati|
28 တဒါ ယီၑု ရ္မဓျေမန္ဒိရမ် ဥပဒိၑန် ဥစ္စဲးကာရမ် ဥက္တ္တဝါန် ယူယံ ကိံ မာံ ဇာနီထ? ကသ္မာစ္စာဂတောသ္မိ တဒပိ ကိံ ဇာနီထ? နာဟံ သွတ အာဂတောသ္မိ ကိန္တု ယး သတျဝါဒီ သဧဝ မာံ ပြေၐိတဝါန် ယူယံ တံ န ဇာနီထ၊
tadā yīśu rmadhyemandiram upadiśan uccaiḥkāram ukttavān yūyaṁ kiṁ māṁ jānītha? kasmāccāgatosmi tadapi kiṁ jānītha? nāhaṁ svata āgatosmi kintu yaḥ satyavādī saeva māṁ preṣitavān yūyaṁ taṁ na jānītha|
29 တမဟံ ဇာနေ တေနာဟံ ပြေရိတ အဂတောသ္မိ၊
tamahaṁ jāne tenāhaṁ prerita agatosmi|
30 တသ္မာဒ် ယိဟူဒီယာသ္တံ ဓရ္တ္တုမ် ဥဒျတာသ္တထာပိ ကောပိ တသျ ဂါတြေ ဟသ္တံ နာရ္ပယဒ် ယတော ဟေတောသ္တဒါ တသျ သမယော နောပတိၐ္ဌတိ၊
tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|
31 ကိန္တု ဗဟဝေါ လောကာသ္တသ္မိန် ဝိၑွသျ ကထိတဝါန္တော'ဘိၐိက္တ္တပုရုၐ အာဂတျ မာနုၐသျာသျ ကြိယာဘျး ကိမ် အဓိကာ အာၑ္စရျျား ကြိယား ကရိၐျတိ?
kintu bahavo lokāstasmin viśvasya kathitavānto'bhiṣikttapuruṣa āgatya mānuṣasyāsya kriyābhyaḥ kim adhikā āścaryyāḥ kriyāḥ kariṣyati?
32 တတး ပရံ လောကာသ္တသ္မိန် ဣတ္ထံ ဝိဝဒန္တေ ဖိရူၑိနး ပြဓာနယာဇကာဉ္စေတိ ၑြုတဝန္တသ္တံ ဓၖတွာ နေတုံ ပဒါတိဂဏံ ပြေၐယာမာသုး၊
tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|
33 တတော ယီၑုရဝဒဒ် အဟမ် အလ္ပဒိနာနိ ယုၐ္မာဘိး သာရ္ဒ္ဓံ သ္ထိတွာ မတ္ပြေရယိတုး သမီပံ ယာသျာမိ၊
tato yīśuravadad aham alpadināni yuṣmābhiḥ sārddhaṁ sthitvā matprerayituḥ samīpaṁ yāsyāmi|
34 မာံ မၖဂယိၐျဓွေ ကိန္တူဒ္ဒေၑံ န လပ္သျဓွေ ရတြ သ္ထာသျာမိ တတြ ယူယံ ဂန္တုံ န ၑက္ၐျထ၊
māṁ mṛgayiṣyadhve kintūddeśaṁ na lapsyadhve ratra sthāsyāmi tatra yūyaṁ gantuṁ na śakṣyatha|
35 တဒါ ယိဟူဒီယား ပရသ္ပရံ ဝက္တ္တုမာရေဘိရေ အသျောဒ္ဒေၑံ န ပြာပ္သျာမ ဧတာဒၖၑံ ကိံ သ္ထာနံ ယာသျတိ? ဘိန္နဒေၑေ ဝိကီရ္ဏာနာံ ယိဟူဒီယာနာံ သန္နိဓိမ် ဧၐ ဂတွာ တာန် ဥပဒေက္ၐျတိ ကိံ?
tadā yihūdīyāḥ parasparaṁ vakttumārebhire asyoddeśaṁ na prāpsyāma etādṛśaṁ kiṁ sthānaṁ yāsyati? bhinnadeśe vikīrṇānāṁ yihūdīyānāṁ sannidhim eṣa gatvā tān upadekṣyati kiṁ?
36 နော စေတ် မာံ ဂဝေၐယိၐျထ ကိန္တူဒ္ဒေၑံ န ပြာပ္သျထ ဧၐ ကောဒၖၑံ ဝါကျမိဒံ ဝဒတိ?
no cet māṁ gaveṣayiṣyatha kintūddeśaṁ na prāpsyatha eṣa kodṛśaṁ vākyamidaṁ vadati?
37 အနန္တရမ် ဥတ္သဝသျ စရမေ'ဟနိ အရ္ထာတ် ပြဓာနဒိနေ ယီၑုရုတ္တိၐ္ဌန် ဥစ္စဲးကာရမ် အာဟွယန် ဥဒိတဝါန် ယဒိ ကၑ္စိတ် တၖၐာရ္တ္တော ဘဝတိ တရှိ မမာန္တိကမ် အာဂတျ ပိဝတု၊
anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|
38 ယး ကၑ္စိန္မယိ ဝိၑွသိတိ ဓရ္မ္မဂြန္ထသျ ဝစနာနုသာရေဏ တသျာဘျန္တရတော'မၖတတောယသျ သြောတာံသိ နိရ္ဂမိၐျန္တိ၊
yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|
39 ယေ တသ္မိန် ဝိၑွသန္တိ တ အာတ္မာနံ ပြာပ္သျန္တီတျရ္ထေ သ ဣဒံ ဝါကျံ ဝျာဟၖတဝါန် ဧတတ္ကာလံ ယာဝဒ် ယီၑု ရွိဘဝံ န ပြာပ္တသ္တသ္မာတ် ပဝိတြ အာတ္မာ နာဒီယတ၊
ye tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthe sa idaṁ vākyaṁ vyāhṛtavān etatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|
40 ဧတာံ ဝါဏီံ ၑြုတွာ ဗဟဝေါ လောကာ အဝဒန် အယမေဝ နိၑ္စိတံ သ ဘဝိၐျဒွါဒီ၊
etāṁ vāṇīṁ śrutvā bahavo lokā avadan ayameva niścitaṁ sa bhaviṣyadvādī|
41 ကေစိဒ် အကထယန် ဧၐဧဝ သောဘိၐိက္တ္တး ကိန္တု ကေစိဒ် အဝဒန် သောဘိၐိက္တ္တး ကိံ ဂါလီလ် ပြဒေၑေ ဇနိၐျတေ?
kecid akathayan eṣaeva sobhiṣikttaḥ kintu kecid avadan sobhiṣikttaḥ kiṁ gālīl pradeśe janiṣyate?
42 သောဘိၐိက္တ္တော ဒါယူဒေါ ဝံၑေ ဒါယူဒေါ ဇန္မသ္ထာနေ ဗဲတ္လေဟမိ ပတ္တနေ ဇနိၐျတေ ဓရ္မ္မဂြန္ထေ ကိမိတ္ထံ လိခိတံ နာသ္တိ?
sobhiṣiktto dāyūdo vaṁśe dāyūdo janmasthāne baitlehami pattane janiṣyate dharmmagranthe kimitthaṁ likhitaṁ nāsti?
43 ဣတ္ထံ တသ္မိန် လောကာနာံ ဘိန္နဝါကျတာ ဇာတာ၊
itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|
44 ကတိပယလောကာသ္တံ ဓရ္တ္တုမ် အဲစ္ဆန် တထာပိ တဒွပုၐိ ကောပိ ဟသ္တံ နာရ္ပယတ်၊
katipayalokāstaṁ dharttum aicchan tathāpi tadvapuṣi kopi hastaṁ nārpayat|
45 အနန္တရံ ပါဒါတိဂဏေ ပြဓာနယာဇကာနာံ ဖိရူၑိနာဉ္စ သမီပမာဂတဝတိ တေ တာန် အပၖစ္ဆန် ကုတော ဟေတောသ္တံ နာနယတ?
anantaraṁ pādātigaṇe pradhānayājakānāṁ phirūśināñca samīpamāgatavati te tān apṛcchan kuto hetostaṁ nānayata?
46 တဒါ ပဒါတယး ပြတျဝဒန် သ မာနဝ ဣဝ ကောပိ ကဒါပိ နောပါဒိၑတ်၊
tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|
47 တတး ဖိရူၑိနး ပြာဝေါစန် ယူယမပိ ကိမဘြာမိၐ္ဋ?
tataḥ phirūśinaḥ prāvocan yūyamapi kimabhrāmiṣṭa?
48 အဓိပတီနာံ ဖိရူၑိနာဉ္စ ကောပိ ကိံ တသ္မိန် ဝျၑွသီတ်?
adhipatīnāṁ phirūśināñca kopi kiṁ tasmin vyaśvasīt?
49 ယေ ၑာသ္တြံ န ဇာနန္တိ တ ဣမေ'ဓမလောကာဧဝ ၑာပဂြသ္တား၊
ye śāstraṁ na jānanti ta ime'dhamalokāeva śāpagrastāḥ|
50 တဒါ နိကဒီမနာမာ တေၐာမေကော ယး က္ၐဏဒါယာံ ယီၑေား သန္နိဓိမ် အဂါတ် သ ဥက္တ္တဝါန္
tadā nikadīmanāmā teṣāmeko yaḥ kṣaṇadāyāṁ yīśoḥ sannidhim agāt sa ukttavān
51 တသျ ဝါကျေ န ၑြုတေ ကရ္မ္မဏိ စ န ဝိဒိတေ 'သ္မာကံ ဝျဝသ္ထာ ကိံ ကဉ္စန မနုဇံ ဒေါၐီကရောတိ?
tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?
52 တတသ္တေ ဝျာဟရန် တွမပိ ကိံ ဂါလီလီယလောကး? ဝိဝိစျ ပၑျ ဂလီလိ ကောပိ ဘဝိၐျဒွါဒီ နောတ္ပဒျတေ၊
tataste vyāharan tvamapi kiṁ gālīlīyalokaḥ? vivicya paśya galīli kopi bhaviṣyadvādī notpadyate|
53 တတး ပရံ သရွွေ သွံ သွံ ဂၖဟံ ဂတား ကိန္တု ယီၑု ရ္ဇဲတုနနာမာနံ ၑိလောစ္စယံ ဂတဝါန်၊
tataḥ paraṁ sarvve svaṁ svaṁ gṛhaṁ gatāḥ kintu yīśu rjaitunanāmānaṁ śiloccayaṁ gatavān|

< ယောဟနး 7 >