< ယောဟနး 6 >

1 တတး ပရံ ယီၑု ရ္ဂာလီလ် ပြဒေၑီယသျ တိဝိရိယာနာမ္နး သိန္ဓေား ပါရံ ဂတဝါန်၊
tataḥ paraṁ yīśu rgālīl pradeśīyasya tiviriyānāmnaḥ sindhoḥ pāraṁ gatavān|
2 တတော ဝျာဓိမလ္လောကသွာသ္ထျကရဏရူပါဏိ တသျာၑ္စရျျာဏိ ကရ္မ္မာဏိ ဒၖၐ္ဋွာ ဗဟဝေါ ဇနာသ္တတ္ပၑ္စာဒ် အဂစ္ဆန်၊
tato vyādhimallokasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dṛṣṭvā bahavo janāstatpaścād agacchan|
3 တတော ယီၑုး ပရွွတမာရုဟျ တတြ ၑိၐျဲး သာကမ်၊
tato yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
4 တသ္မိန် သမယ နိသ္တာရောတ္သဝနာမ္နိ ယိဟူဒီယာနာမ ဥတ္သဝ ဥပသ္ထိတေ
tasmin samaya nistārotsavanāmni yihūdīyānāma utsava upasthite
5 ယီၑု ရ္နေတြေ ဥတ္တောလျ ဗဟုလောကာန် သွသမီပါဂတာန် ဝိလောကျ ဖိလိပံ ပၖၐ္ဋဝါန် ဧတေၐာံ ဘောဇနာယ ဘောဇဒြဝျာဏိ ဝယံ ကုတြ ကြေတုံ ၑကြုမး?
yīśu rnetre uttolya bahulokān svasamīpāgatān vilokya philipaṁ pṛṣṭavān eteṣāṁ bhojanāya bhojadravyāṇi vayaṁ kutra kretuṁ śakrumaḥ?
6 ဝါကျမိဒံ တသျ ပရီက္ၐာရ္ထမ် အဝါဒီတ် ကိန္တု ယတ် ကရိၐျတိ တတ် သွယမ် အဇာနာတ်၊
vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
7 ဖိလိပး ပြတျဝေါစတ် ဧတေၐာမ် ဧကဲကော ယဒျလ္ပမ် အလ္ပံ ပြာပ္နောတိ တရှိ မုဒြာပါဒဒွိၑတေန ကြီတပူပါ အပိ နျူနာ ဘဝိၐျန္တိ၊
philipaḥ pratyavocat eteṣām ekaiko yadyalpam alpaṁ prāpnoti tarhi mudrāpādadviśatena krītapūpā api nyūnā bhaviṣyanti|
8 ၑိမောန် ပိတရသျ ဘြာတာ အာန္ဒြိယာချး ၑိၐျာဏာမေကော ဝျာဟၖတဝါန္
śimon pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmeko vyāhṛtavān
9 အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ?
atra kasyacid bālakasya samīpe pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lokānāṁ etāvātāṁ madhye taiḥ kiṁ bhaviṣyati?
10 ပၑ္စာဒ် ယီၑုရဝဒတ် လောကာနုပဝေၑယတ တတြ ဗဟုယဝသသတ္တွာတ် ပဉ္စသဟသ္တြေဘျော နျူနာ အဓိကာ ဝါ ပုရုၐာ ဘူမျာမ် ဥပါဝိၑန်၊
paścād yīśuravadat lokānupaveśayata tatra bahuyavasasattvāt pañcasahastrebhyo nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11 တတော ယီၑုသ္တာန် ပူပါနာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ ၑိၐျေၐု သမာရ္ပယတ် တတသ္တေ တေဘျ ဥပဝိၐ္ဋလောကေဘျး ပူပါန် ယထေၐ္ဋမတ္သျဉ္စ ပြာဒုး၊
tato yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyeṣu samārpayat tataste tebhya upaviṣṭalokebhyaḥ pūpān yatheṣṭamatsyañca prāduḥ|
12 တေၐု တၖပ္တေၐု သ တာနဝေါစဒ် ဧတေၐာံ ကိဉ္စိဒပိ ယထာ နာပစီယတေ တထာ သရွွာဏျဝၑိၐ္ဋာနိ သံဂၖဟ္လီတ၊
teṣu tṛpteṣu sa tānavocad eteṣāṁ kiñcidapi yathā nāpacīyate tathā sarvvāṇyavaśiṣṭāni saṁgṛhlīta|
13 တတး သရွွေၐာံ ဘောဇနာတ် ပရံ တေ တေၐာံ ပဉ္စာနာံ ယာဝပူပါနာံ အဝၑိၐ္ဋာနျခိလာနိ သံဂၖဟျ ဒွါဒၑဍလ္လကာန် အပူရယန်၊
tataḥ sarvveṣāṁ bhojanāt paraṁ te teṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgṛhya dvādaśaḍallakān apūrayan|
14 အပရံ ယီၑောရေတာဒၖၑီမ် အာၑ္စရျျကြိယာံ ဒၖၐ္ဋွာ လောကာ မိထော ဝက္တုမာရေဘိရေ ဇဂတိ ယသျာဂမနံ ဘဝိၐျတိ သ ဧဝါယမ် အဝၑျံ ဘဝိၐျဒွက္တ္တာ၊
aparaṁ yīśoretādṛśīm āścaryyakriyāṁ dṛṣṭvā lokā mitho vaktumārebhire jagati yasyāgamanaṁ bhaviṣyati sa evāyam avaśyaṁ bhaviṣyadvakttā|
15 အတဧဝ လောကာ အာဂတျ တမာကြမျ ရာဇာနံ ကရိၐျန္တိ ယီၑုသ္တေၐာမ် ဤဒၖၑံ မာနသံ ဝိဇ္ဉာယ ပုနၑ္စ ပရွွတမ် ဧကာကီ ဂတဝါန်၊
ataeva lokā āgatya tamākramya rājānaṁ kariṣyanti yīśusteṣām īdṛśaṁ mānasaṁ vijñāya punaśca parvvatam ekākī gatavān|
16 သာယံကာလ ဥပသ္ထိတေ ၑိၐျာ ဇလဓိတဋံ ဝြဇိတွာ နာဝမာရုဟျ နဂရဒိၑိ သိန္ဓော် ဝါဟယိတွာဂမန်၊
sāyaṁkāla upasthite śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17 တသ္မိန် သမယေ တိမိရ ဥပါတိၐ္ဌတ် ကိန္တု ယီၐုသ္တေၐာံ သမီပံ နာဂစ္ဆတ်၊
tasmin samaye timira upātiṣṭhat kintu yīṣusteṣāṁ samīpaṁ nāgacchat|
18 တဒါ ပြဗလပဝနဝဟနာတ် သာဂရေ မဟာတရင်္ဂေါ ဘဝိတုမ် အာရေဘေ၊
tadā prabalapavanavahanāt sāgare mahātaraṅgo bhavitum ārebhe|
19 တတသ္တေ ဝါဟယိတွာ ဒွိတြာန် ကြောၑာန် ဂတား ပၑ္စာဒ် ယီၑုံ ဇလဓေရုပရိ ပဒ္ဘျာံ ဝြဇန္တံ နော်ကာန္တိကမ် အာဂစ္ဆန္တံ ဝိလောကျ တြာသယုက္တာ အဘဝန္
tataste vāhayitvā dvitrān krośān gatāḥ paścād yīśuṁ jaladherupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilokya trāsayuktā abhavan
20 ကိန္တု သ တာနုက္တ္တဝါန် အယမဟံ မာ ဘဲၐ္ဋ၊
kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21 တဒါ တေ တံ သွဲရံ နာဝိ ဂၖဟီတဝန္တး တဒါ တတ္က္ၐဏာဒ် ဥဒ္ဒိၐ္ဋသ္ထာနေ နော်ရုပါသ္ထာတ်၊
tadā te taṁ svairaṁ nāvi gṛhītavantaḥ tadā tatkṣaṇād uddiṣṭasthāne naurupāsthāt|
22 ယယာ နာဝါ ၑိၐျာ အဂစ္ဆန် တဒနျာ ကာပိ နော်ကာ တသ္မိန် သ္ထာနေ နာသီတ် တတော ယီၑုး ၑိၐျဲး သာကံ နာဂမတ် ကေဝလား ၑိၐျာ အဂမန် ဧတတ် ပါရသ္ထာ လောကာ ဇ္ဉာတဝန္တး၊
yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthāne nāsīt tato yīśuḥ śiṣyaiḥ sākaṁ nāgamat kevalāḥ śiṣyā agaman etat pārasthā lokā jñātavantaḥ|
23 ကိန္တု တတး ပရံ ပြဘု ရျတြ ဤၑွရသျ ဂုဏာန် အနုကီရ္တ္တျ လောကာန် ပူပါန် အဘောဇယတ် တတ္သ္ထာနသျ သမီပသ္ထတိဝိရိယာယာ အပရာသ္တရဏယ အာဂမန်၊
kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lokān pūpān abhojayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24 ယီၑုသ္တတြ နာသ္တိ ၑိၐျာ အပိ တတြ နာ သန္တိ လောကာ ဣတိ ဝိဇ္ဉာယ ယီၑုံ ဂဝေၐယိတုံ တရဏိဘိး ကဖရ္နာဟူမ် ပုရံ ဂတား၊
yīśustatra nāsti śiṣyā api tatra nā santi lokā iti vijñāya yīśuṁ gaveṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25 တတသ္တေ သရိတ္ပတေး ပါရေ တံ သာက္ၐာတ် ပြာပျ ပြာဝေါစန် ဟေ ဂုရော ဘဝါန် အတြ သ္ထာနေ ကဒါဂမတ်?
tataste saritpateḥ pāre taṁ sākṣāt prāpya prāvocan he guro bhavān atra sthāne kadāgamat?
26 တဒါ ယီၑုသ္တာန် ပြတျဝါဒီဒ် ယုၐ္မာနဟံ ယထာရ္ထတရံ ဝဒါမိ အာၑ္စရျျကရ္မ္မဒရ္ၑနာဒ္ဓေတော ရ္န ကိန္တု ပူပဘောဇနာတ် တေန တၖပ္တတွာဉ္စ မာံ ဂဝေၐယထ၊
tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddheto rna kintu pūpabhojanāt tena tṛptatvāñca māṁ gaveṣayatha|
27 က္ၐယဏီယဘက္ၐျာရ္ထံ မာ ၑြာမိၐ္ဋ ကိန္တွန္တာယုရ္ဘက္ၐျာရ္ထံ ၑြာမျတ, တသ္မာတ် တာဒၖၑံ ဘက္ၐျံ မနုဇပုတြော ယုၐ္မာဘျံ ဒါသျတိ; တသ္မိန် တာတ ဤၑွရး ပြမာဏံ ပြာဒါတ်၊ (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
28 တဒါ တေ'ပၖစ္ဆန် ဤၑွရာဘိမတံ ကရ္မ္မ ကရ္တ္တုမ် အသ္မာဘိး ကိံ ကရ္တ္တဝျံ?
tadā te'pṛcchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29 တတော ယီၑုရဝဒဒ် ဤၑွရော ယံ ပြဲရယတ် တသ္မိန် ဝိၑွသနမ် ဤၑွရာဘိမတံ ကရ္မ္မ၊
tato yīśuravadad īśvaro yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30 တဒါ တေ ဝျာဟရန် ဘဝတာ ကိံ လက္ၐဏံ ဒရ္ၑိတံ ယဒ္ဒၖၐ္ဋွာ ဘဝတိ ဝိၑွသိၐျာမး? တွယာ ကိံ ကရ္မ္မ ကၖတံ?
tadā te vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddṛṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kṛtaṁ?
31 အသ္မာကံ ပူရွွပုရုၐာ မဟာပြာန္တရေ မာန္နာံ ဘောက္တ္တုံ ပြာပုး ယထာ လိပိရာသ္တေ၊ သွရ္ဂီယာဏိ တု ဘက္ၐျာဏိ ပြဒဒေါ် ပရမေၑွရး၊
asmākaṁ pūrvvapuruṣā mahāprāntare mānnāṁ bhokttuṁ prāpuḥ yathā lipirāste| svargīyāṇi tu bhakṣyāṇi pradadau parameśvaraḥ|
32 တဒါ ယီၑုရဝဒဒ် အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ မူသာ ယုၐ္မာဘျံ သွရ္ဂီယံ ဘက္ၐျံ နာဒါတ် ကိန္တု မမ ပိတာ ယုၐ္မာဘျံ သွရ္ဂီယံ ပရမံ ဘက္ၐျံ ဒဒါတိ၊
tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33 ယး သွရ္ဂာဒဝရုဟျ ဇဂတေ ဇီဝနံ ဒဒါတိ သ ဤၑွရဒတ္တဘက္ၐျရူပး၊
yaḥ svargādavaruhya jagate jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34 တဒါ တေ ပြာဝေါစန် ဟေ ပြဘော ဘက္ၐျမိဒံ နိတျမသ္မဘျံ ဒဒါတု၊
tadā te prāvocan he prabho bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35 ယီၑုရဝဒဒ် အဟမေဝ ဇီဝနရူပံ ဘက္ၐျံ ယော ဇနော မမ သန္နိဓိမ် အာဂစ္ဆတိ သ ဇာတု က္ၐုဓာရ္တ္တော န ဘဝိၐျတိ, တထာ ယော ဇနော မာံ ပြတျေတိ သ ဇာတု တၖၐာရ္တ္တော န ဘဝိၐျတိ၊
yīśuravadad ahameva jīvanarūpaṁ bhakṣyaṁ yo jano mama sannidhim āgacchati sa jātu kṣudhārtto na bhaviṣyati, tathā yo jano māṁ pratyeti sa jātu tṛṣārtto na bhaviṣyati|
36 မာံ ဒၖၐ္ဋွာပိ ယူယံ န ဝိၑွသိထ ယုၐ္မာနဟမ် ဣတျဝေါစံ၊
māṁ dṛṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavocaṁ|
37 ပိတာ မဟျံ ယာဝတော လောကာနဒဒါတ် တေ သရွွ ဧဝ မမာန္တိကမ် အာဂမိၐျန္တိ ယး ကၑ္စိစ္စ မမ သန္နိဓိမ် အာယာသျတိ တံ ကေနာပိ ပြကာရေဏ န ဒူရီကရိၐျာမိ၊
pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|
38 နိဇာဘိမတံ သာဓယိတုံ န ဟိ ကိန္တု ပြေရယိတုရဘိမတံ သာဓယိတုံ သွရ္ဂာဒ် အာဂတောသ္မိ၊
nijābhimataṁ sādhayituṁ na hi kintu prerayiturabhimataṁ sādhayituṁ svargād āgatosmi|
39 သ ယာန် ယာန် လောကာန် မဟျမဒဒါတ် တေၐာမေကမပိ န ဟာရယိတွာ ၑေၐဒိနေ သရွွာနဟမ် ဥတ္ထာပယာမိ ဣဒံ မတ္ပြေရယိတုး ပိတုရဘိမတံ၊
sa yān yān lokān mahyamadadāt teṣāmekamapi na hārayitvā śeṣadine sarvvānaham utthāpayāmi idaṁ matprerayituḥ piturabhimataṁ|
40 ယး ကၑ္စိန် မာနဝသုတံ ဝိလောကျ ဝိၑွသိတိ သ ၑေၐဒိနေ မယောတ္ထာပိတး သန် အနန္တာယုး ပြာပ္သျတိ ဣတိ မတ္ပြေရကသျာဘိမတံ၊ (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios g166)
41 တဒါ သွရ္ဂာဒ် ယဒ် ဘက္ၐျမ် အဝါရောဟတ် တဒ် ဘက္ၐျမ် အဟမေဝ ယိဟူဒီယလောကာသ္တသျဲတဒ် ဝါကျေ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ
tadā svargād yad bhakṣyam avārohat tad bhakṣyam ahameva yihūdīyalokāstasyaitad vākye vivadamānā vakttumārebhire
42 ယူၐဖး ပုတြော ယီၑု ရျသျ မာတာပိတရော် ဝယံ ဇာနီမ ဧၐ ကိံ သဧဝ န? တရှိ သွရ္ဂာဒ် အဝါရောဟမ် ဣတိ ဝါကျံ ကထံ ဝက္တ္တိ?
yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?
43 တဒါ ယီၑုသ္တာန် ပြတျဝဒတ် ပရသ္ပရံ မာ ဝိဝဒဓွံ
tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44 မတ္ပြေရကေဏ ပိတြာ နာကၖၐ္ဋး ကောပိ ဇနော မမာန္တိကမ် အာယာတုံ န ၑက္နောတိ ကိန္တွာဂတံ ဇနံ စရမေ'ဟ္နိ ပြောတ္ထာပယိၐျာမိ၊
matprerakeṇa pitrā nākṛṣṭaḥ kopi jano mamāntikam āyātuṁ na śaknoti kintvāgataṁ janaṁ carame'hni protthāpayiṣyāmi|
45 တေ သရွွ ဤၑွရေဏ ၑိက္ၐိတာ ဘဝိၐျန္တိ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိပိရိတ္ထမာသ္တေ အတော ယး ကၑ္စိတ် ပိတုး သကာၑာတ် ၑြုတွာ ၑိက္ၐတေ သ ဧဝ မမ သမီပမ် အာဂမိၐျတိ၊
te sarvva īśvareṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ grantheṣu lipiritthamāste ato yaḥ kaścit pituḥ sakāśāt śrutvā śikṣate sa eva mama samīpam āgamiṣyati|
46 ယ ဤၑွရာဒ် အဇာယတ တံ ဝိနာ ကောပိ မနုၐျော ဇနကံ နာဒရ္ၑတ် ကေဝလး သဧဝ တာတမ် အဒြာက္ၐီတ်၊
ya īśvarād ajāyata taṁ vinā kopi manuṣyo janakaṁ nādarśat kevalaḥ saeva tātam adrākṣīt|
47 အဟံ ယုၐ္မာန် ယထာရ္ထတရံ ဝဒါမိ ယော ဇနော မယိ ဝိၑွာသံ ကရောတိ သောနန္တာယုး ပြာပ္နောတိ၊ (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios g166)
48 အဟမေဝ တဇ္ဇီဝနဘက္ၐျံ၊
ahameva tajjīvanabhakṣyaṁ|
49 ယုၐ္မာကံ ပူရွွပုရုၐာ မဟာပြာန္တရေ မန္နာဘက္ၐျံ ဘူက္တ္တာပိ မၖတား
yuṣmākaṁ pūrvvapuruṣā mahāprāntare mannābhakṣyaṁ bhūkttāpi mṛtāḥ
50 ကိန္တု ယဒ္ဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် တဒ် ယဒိ ကၑ္စိဒ် ဘုင်္က္တ္တေ တရှိ သ န မြိယတေ၊
kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅktte tarhi sa na mriyate|
51 ယဇ္ဇီဝနဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် သောဟမေဝ ဣဒံ ဘက္ၐျံ ယော ဇနော ဘုင်္က္တ္တေ သ နိတျဇီဝီ ဘဝိၐျတိ၊ ပုနၑ္စ ဇဂတော ဇီဝနာရ္ထမဟံ ယတ် သွကီယပိၑိတံ ဒါသျာမိ တဒေဝ မယာ ဝိတရိတံ ဘက္ၐျမ်၊ (aiōn g165)
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn g165)
52 တသ္မာဒ် ယိဟူဒီယား ပရသ္ပရံ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ ဧၐ ဘောဇနာရ္ထံ သွီယံ ပလလံ ကထမ် အသ္မဘျံ ဒါသျတိ?
tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53 တဒါ ယီၑုသ္တာန် အာဝေါစဒ် ယုၐ္မာနဟံ ယထာရ္ထတရံ ဝဒါမိ မနုၐျပုတြသျာမိၐေ ယုၐ္မာဘိ ရ္န ဘုက္တ္တေ တသျ ရုဓိရေ စ န ပီတေ ဇီဝနေန သာရ္ဒ္ဓံ ယုၐ္မာကံ သမ္ဗန္ဓော နာသ္တိ၊
tadā yīśustān āvocad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣe yuṣmābhi rna bhuktte tasya rudhire ca na pīte jīvanena sārddhaṁ yuṣmākaṁ sambandho nāsti|
54 ယော မမာမိၐံ သွာဒတိ မမ သုဓိရဉ္စ ပိဝတိ သောနန္တာယုး ပြာပ္နောတိ တတး ၑေၐေ'ဟ္နိ တမဟမ် ဥတ္ထာပယိၐျာမိ၊ (aiōnios g166)
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
55 ယတော မဒီယမာမိၐံ ပရမံ ဘက္ၐျံ တထာ မဒီယံ ၑောဏိတံ ပရမံ ပေယံ၊
yato madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śoṇitaṁ paramaṁ peyaṁ|
56 ယော ဇနော မဒီယံ ပလလံ သွာဒတိ မဒီယံ ရုဓိရဉ္စ ပိဝတိ သ မယိ ဝသတိ တသ္မိန္နဟဉ္စ ဝသာမိ၊
yo jano madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
57 မတ္ပြေရယိတြာ ဇီဝတာ တာတေန ယထာဟံ ဇီဝါမိ တဒွဒ် ယး ကၑ္စိန် မာမတ္တိ သောပိ မယာ ဇီဝိၐျတိ၊
matprerayitrā jīvatā tātena yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sopi mayā jīviṣyati|
58 ယဒ္ဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် တဒိဒံ ယန္မာန္နာံ သွာဒိတွာ ယုၐ္မာကံ ပိတရော'မြိယန္တ တာဒၖၑမ် ဣဒံ ဘက္ၐျံ န ဘဝတိ ဣဒံ ဘက္ၐျံ ယော ဘက္ၐတိ သ နိတျံ ဇီဝိၐျတိ၊ (aiōn g165)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
59 ယဒါ ကဖရ္နာဟူမ် ပုရျျာံ ဘဇနဂေဟေ ဥပါဒိၑတ် တဒါ ကထာ ဧတာ အကထယတ်၊
yadā kapharnāhūm puryyāṁ bhajanagehe upādiśat tadā kathā etā akathayat|
60 တဒေတ္ထံ ၑြုတွာ တသျ ၑိၐျာဏာမ် အနေကေ ပရသ္ပရမ် အကထယန် ဣဒံ ဂါဎံ ဝါကျံ ဝါကျမီဒၖၑံ ကး ၑြောတုံ ၑကြုယာတ်?
tadetthaṁ śrutvā tasya śiṣyāṇām aneke parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdṛśaṁ kaḥ śrotuṁ śakruyāt?
61 ကိန္တု ယီၑုး ၑိၐျာဏာမ် ဣတ္ထံ ဝိဝါဒံ သွစိတ္တေ ဝိဇ္ဉာယ ကထိတဝါန် ဣဒံ ဝါကျံ ကိံ ယုၐ္မာကံ ဝိဃ္နံ ဇနယတိ?
kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacitte vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
62 ယဒိ မနုဇသုတံ ပူရွွဝါသသ္ထာနမ် ဦရ္ဒွွံ ဂစ္ဆန္တံ ပၑျထ တရှိ ကိံ ဘဝိၐျတိ?
yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
63 အာတ္မဲဝ ဇီဝနဒါယကး ဝပု ရ္နိၐ္ဖလံ ယုၐ္မဘျမဟံ ယာနိ ဝစာံသိ ကထယာမိ တာနျာတ္မာ ဇီဝနဉ္စ၊
ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
64 ကိန္တု ယုၐ္မာကံ မဓျေ ကေစန အဝိၑွာသိနး သန္တိ ကေ ကေ န ဝိၑွသန္တိ ကော ဝါ တံ ပရကရေၐု သမရ္ပယိၐျတိ တာန် ယီၑုရာပြထမာဒ် ဝေတ္တိ၊
kintu yuṣmākaṁ madhye kecana aviśvāsinaḥ santi ke ke na viśvasanti ko vā taṁ parakareṣu samarpayiṣyati tān yīśurāprathamād vetti|
65 အပရမပိ ကထိတဝါန် အသ္မာတ် ကာရဏာဒ် အကထယံ ပိတုး သကာၑာတ် ၑက္တ္တိမပြာပျ ကောပိ မမာန္တိကမ် အာဂန္တုံ န ၑက္နောတိ၊
aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kopi mamāntikam āgantuṁ na śaknoti|
66 တတ္ကာလေ'နေကေ ၑိၐျာ ဝျာဃုဋျ တေန သာရ္ဒ္ဓံ ပုန ရ္နာဂစ္ဆန်၊
tatkāle'neke śiṣyā vyāghuṭya tena sārddhaṁ puna rnāgacchan|
67 တဒါ ယီၑု ရ္ဒွါဒၑၑိၐျာန် ဥက္တ္တဝါန် ယူယမပိ ကိံ ယာသျထ?
tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
68 တတး ၑိမောန် ပိတရး ပြတျဝေါစတ် ဟေ ပြဘော ကသျာဘျရ္ဏံ ဂမိၐျာမး? (aiōnios g166)
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
69 အနန္တဇီဝနဒါယိနျော ယား ကထာသ္တာသ္တဝဲဝ၊ ဘဝါန် အမရေၑွရသျာဘိၐိက္တ္တပုတြ ဣတိ ဝိၑွသျ နိၑ္စိတံ ဇာနီမး၊
anantajīvanadāyinyo yāḥ kathāstāstavaiva| bhavān amareśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
70 တဒါ ယီၑုရဝဒတ် ကိမဟံ ယုၐ္မာကံ ဒွါဒၑဇနာန် မနောနီတာန် န ကၖတဝါန်? ကိန္တု ယုၐ္မာကံ မဓျေပိ ကၑ္စိဒေကော ဝိဃ္နကာရီ ဝိဒျတေ၊
tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manonītān na kṛtavān? kintu yuṣmākaṁ madhyepi kaścideko vighnakārī vidyate|
71 ဣမာံ ကထံ သ ၑိမောနး ပုတြမ် ဤၐ္ကရီယောတီယံ ယိဟူဒါမ် ဥဒ္ဒိၑျ ကထိတဝါန် ယတော ဒွါဒၑာနာံ မဓျေ ဂဏိတး သ တံ ပရကရေၐု သမရ္ပယိၐျတိ၊
imāṁ kathaṁ sa śimonaḥ putram īṣkarīyotīyaṁ yihūdām uddiśya kathitavān yato dvādaśānāṁ madhye gaṇitaḥ sa taṁ parakareṣu samarpayiṣyati|

< ယောဟနး 6 >