< ယောဟနး 21 >

1 တတး ပရံ တိဗိရိယာဇလဓေသ္တဋေ ယီၑုး ပုနရပိ ၑိၐျေဘျော ဒရ္ၑနံ ဒတ္တဝါန် ဒရ္ၑနသျာချာနမိဒမ်၊
tataḥ paraṁ tibiriyājaladhestaṭe yīśuḥ punarapi śiṣyebhyo darśanaṁ dattavān darśanasyākhyānamidam|
2 ၑိမောန္ပိတရး ယမဇထောမာ ဂါလီလီယကာန္နာနဂရနိဝါသီ နိထနေလ် သိဝဒေး ပုတြာဝနျော် ဒွေါ် ၑိၐျော် စဲတေၐွေကတြ မိလိတေၐု ၑိမောန္ပိတရော'ကထယတ် မတ္သျာန် ဓရ္တုံ ယာမိ၊
śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|
3 တတသ္တေ ဝျာဟရန် တရှိ ဝယမပိ တွယာ သာရ္ဒ္ဓံ ယာမး တဒါ တေ ဗဟိရ္ဂတား သန္တး က္ၐိပြံ နာဝမ် အာရောဟန် ကိန္တု တသျာံ ရဇနျာမ် ဧကမပိ န ပြာပ္နုဝန်၊
tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|
4 ပြဘာတေ သတိ ယီၑုသ္တဋေ သ္ထိတဝါန် ကိန္တု သ ယီၑုရိတိ ၑိၐျာ ဇ္ဉာတုံ နာၑက္နုဝန်၊
prabhāte sati yīśustaṭe sthitavān kintu sa yīśuriti śiṣyā jñātuṁ nāśaknuvan|
5 တဒါ ယီၑုရပၖစ္ဆတ်, ဟေ ဝတ္သာ သန္နိဓော် ကိဉ္စိတ် ခါဒျဒြဝျမ် အာသ္တေ? တေ'ဝဒန် ကိမပိ နာသ္တိ၊
tadā yīśurapṛcchat, he vatsā sannidhau kiñcit khādyadravyam āste? te'vadan kimapi nāsti|
6 တဒါ သော'ဝဒတ် နော်ကာယာ ဒက္ၐိဏပါရ္ၑွေ ဇာလံ နိက္ၐိပတ တတော လပ္သျဓွေ, တသ္မာတ် တဲ ရ္နိက္ၐိပ္တေ ဇာလေ မတ္သျာ ဧတာဝန္တော'ပတန် ယေန တေ ဇာလမာကၖၐျ နောတ္တောလယိတုံ ၑက္တား၊
tadā so'vadat naukāyā dakṣiṇapārśve jālaṁ nikṣipata tato lapsyadhve, tasmāt tai rnikṣipte jāle matsyā etāvanto'patan yena te jālamākṛṣya nottolayituṁ śaktāḥ|
7 တသ္မာဒ် ယီၑေား ပြိယတမၑိၐျး ပိတရာယာကထယတ် ဧၐ ပြဘု ရ္ဘဝေတ်, ဧၐ ပြဘုရိတိ ဝါစံ ၑြုတွဲဝ ၑိမောန် နဂ္နတာဟေတော ရ္မတ္သျဓာရိဏ ဥတ္တရီယဝသ္တြံ ပရိဓာယ ဟြဒံ ပြတျုဒလမ္ဖယတ်၊
tasmād yīśoḥ priyatamaśiṣyaḥ pitarāyākathayat eṣa prabhu rbhavet, eṣa prabhuriti vācaṁ śrutvaiva śimon nagnatāheto rmatsyadhāriṇa uttarīyavastraṁ paridhāya hradaṁ pratyudalamphayat|
8 အပရေ ၑိၐျာ မတ္သျဲး သာရ္ဒ္ဓံ ဇာလမ် အာကရ္ၐန္တး က္ၐုဒြနော်ကာံ ဝါဟယိတွာ ကူလမာနယန် တေ ကူလာဒ် အတိဒူရေ နာသန် ဒွိၑတဟသ္တေဘျော ဒူရ အာသန် ဣတျနုမီယတေ၊
apare śiṣyā matsyaiḥ sārddhaṁ jālam ākarṣantaḥ kṣudranaukāṁ vāhayitvā kūlamānayan te kūlād atidūre nāsan dviśatahastebhyo dūra āsan ityanumīyate|
9 တီရံ ပြာပ္တဲသ္တဲသ္တတြ ပြဇွလိတာဂ္နိသ္တဒုပရိ မတ္သျား ပူပါၑ္စ ဒၖၐ္ဋား၊
tīraṁ prāptaistaistatra prajvalitāgnistadupari matsyāḥ pūpāśca dṛṣṭāḥ|
10 တတော ယီၑုရကထယဒ် ယာန် မတ္သျာန် အဓရတ တေၐာံ ကတိပယာန် အာနယတ၊
tato yīśurakathayad yān matsyān adharata teṣāṁ katipayān ānayata|
11 အတး ၑိမောန္ပိတရး ပရာဝၖတျ ဂတွာ ဗၖဟဒ္ဘိသ္တြိပဉ္စာၑဒဓိကၑတမတ္သျဲး ပရိပူရ္ဏံ တဇ္ဇာလမ် အာကၖၐျောဒတောလယတ် ကိန္တွေတာဝဒ္ဘိ ရ္မတ္သျဲရပိ ဇာလံ နာဆိဒျတ၊
ataḥ śimonpitaraḥ parāvṛtya gatvā bṛhadbhistripañcāśadadhikaśatamatsyaiḥ paripūrṇaṁ tajjālam ākṛṣyodatolayat kintvetāvadbhi rmatsyairapi jālaṁ nāchidyata|
12 အနန္တရံ ယီၑုသ္တာန် အဝါဒီတ် ယူယမာဂတျ ဘုံဂ္ဓွံ; တဒါ သဧဝ ပြဘုရိတိ ဇ္ဉာတတွာတ် တွံ ကး? ဣတိ ပြၐ္ဋုံ ၑိၐျာဏာံ ကသျာပိ ပြဂလ္ဘတာ နာဘဝတ်၊
anantaraṁ yīśustān avādīt yūyamāgatya bhuṁgdhvaṁ; tadā saeva prabhuriti jñātatvāt tvaṁ kaḥ? iti praṣṭuṁ śiṣyāṇāṁ kasyāpi pragalbhatā nābhavat|
13 တတော ယီၑုရာဂတျ ပူပါန် မတ္သျာံၑ္စ ဂၖဟီတွာ တေဘျး ပရျျဝေၐယတ်၊
tato yīśurāgatya pūpān matsyāṁśca gṛhītvā tebhyaḥ paryyaveṣayat|
14 ဣတ္ထံ ၑ္မၑာနာဒုတ္ထာနာတ် ပရံ ယီၑုး ၑိၐျေဘျသ္တၖတီယဝါရံ ဒရ္ၑနံ ဒတ္တဝါန်၊
itthaṁ śmaśānādutthānāt paraṁ yīśuḥ śiṣyebhyastṛtīyavāraṁ darśanaṁ dattavān|
15 ဘောဇနေ သမာပ္တေ သတိ ယီၑုး ၑိမောန္ပိတရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိမ် ဧတေဘျောဓိကံ မယိ ပြီယသေ? တတး သ ဥဒိတဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ် တရှိ မမ မေၐၑာဝကဂဏံ ပါလယ၊
bhojane samāpte sati yīśuḥ śimonpitaraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kim etebhyodhikaṁ mayi prīyase? tataḥ sa uditavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama meṣaśāvakagaṇaṁ pālaya|
16 တတး သ ဒွိတီယဝါရံ ပၖၐ္ဋဝါန် ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? တတး သ ဥက္တဝါန် သတျံ ပြဘော တွယိ ပြီယေ'ဟံ တဒ် ဘဝါန် ဇာနာတိ; တဒါ ယီၑုရကထယတ တရှိ မမ မေၐဂဏံ ပါလယ၊
tataḥ sa dvitīyavāraṁ pṛṣṭavān he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? tataḥ sa uktavān satyaṁ prabho tvayi prīye'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama meṣagaṇaṁ pālaya|
17 ပၑ္စာတ် သ တၖတီယဝါရံ ပၖၐ္ဋဝါန်, ဟေ ယူနသး ပုတြ ၑိမောန် တွံ ကိံ မယိ ပြီယသေ? ဧတဒွါကျံ တၖတီယဝါရံ ပၖၐ္ဋဝါန် တသ္မာတ် ပိတရော ဒုးခိတော ဘူတွာ'ကထယတ် ဟေ ပြဘော ဘဝတး ကိမပျဂေါစရံ နာသ္တိ တွယျဟံ ပြီယေ တဒ် ဘဝါန် ဇာနာတိ; တတော ယီၑုရဝဒတ် တရှိ မမ မေၐဂဏံ ပါလယ၊
paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|
18 အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ ယော်ဝနကာလေ သွယံ ဗဒ္ဓကဋိ ရျတြေစ္ဆာ တတြ ယာတဝါန် ကိန္တွိတး ပရံ ဝၖဒ္ဓေ ဝယသိ ဟသ္တံ ဝိသ္တာရယိၐျသိ, အနျဇနသ္တွာံ ဗဒ္ဓွာ ယတြ ဂန္တုံ တဝေစ္ဆာ န ဘဝတိ တွာံ ဓၖတွာ တတြ နေၐျတိ၊
ahaṁ tubhyaṁ yathārthaṁ kathayāmi yauvanakāle svayaṁ baddhakaṭi ryatrecchā tatra yātavān kintvitaḥ paraṁ vṛddhe vayasi hastaṁ vistārayiṣyasi, anyajanastvāṁ baddhvā yatra gantuṁ tavecchā na bhavati tvāṁ dhṛtvā tatra neṣyati|
19 ဖလတး ကီဒၖၑေန မရဏေန သ ဤၑွရသျ မဟိမာနံ ပြကာၑယိၐျတိ တဒ် ဗောဓယိတုံ သ ဣတိ ဝါကျံ ပြောက္တဝါန်၊ ဣတျုက္တေ သတိ သ တမဝေါစတ် မမ ပၑ္စာဒ် အာဂစ္ဆ၊
phalataḥ kīdṛśena maraṇena sa īśvarasya mahimānaṁ prakāśayiṣyati tad bodhayituṁ sa iti vākyaṁ proktavān| ityukte sati sa tamavocat mama paścād āgaccha|
20 ယော ဇနော ရာတြိကာလေ ယီၑော ရွက္ၐော'ဝလမ္ဗျ, ဟေ ပြဘော ကော ဘဝန္တံ ပရကရေၐု သမရ္ပယိၐျတီတိ ဝါကျံ ပၖၐ္ဋဝါန်, တံ ယီၑေား ပြိယတမၑိၐျံ ပၑ္စာဒ် အာဂစ္ဆန္တံ
yo jano rātrikāle yīśo rvakṣo'valambya, he prabho ko bhavantaṁ parakareṣu samarpayiṣyatīti vākyaṁ pṛṣṭavān, taṁ yīśoḥ priyatamaśiṣyaṁ paścād āgacchantaṁ
21 ပိတရော မုခံ ပရာဝရ္တ္တျ ဝိလောကျ ယီၑုံ ပၖၐ္ဋဝါန်, ဟေ ပြဘော ဧတသျ မာနဝသျ ကီဒၖၑီ ဂတိ ရ္ဘဝိၐျတိ?
pitaro mukhaṁ parāvarttya vilokya yīśuṁ pṛṣṭavān, he prabho etasya mānavasya kīdṛśī gati rbhaviṣyati?
22 သ ပြတျဝဒတ်, မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? တွံ မမ ပၑ္စာဒ် အာဂစ္ဆ၊
sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|
23 တသ္မာတ် သ ၑိၐျော န မရိၐျတီတိ ဘြာတၖဂဏမဓျေ ကိံဝဒန္တီ ဇာတာ ကိန္တု သ န မရိၐျတီတိ ဝါကျံ ယီၑု ရ္နာဝဒတ် ကေဝလံ မမ ပုနရာဂမနပရျျန္တံ ယဒိ တံ သ္ထာပယိတုမ် ဣစ္ဆာမိ တတြ တဝ ကိံ? ဣတိ ဝါကျမ် ဥက္တဝါန်၊
tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|
24 ယော ဇန ဧတာနိ သရွွာဏိ လိခိတဝါန် အတြ သာက္ၐျဉ္စ ဒတ္တဝါန် သဧဝ သ ၑိၐျး, တသျ သာက္ၐျံ ပြမာဏမိတိ ဝယံ ဇာနီမး၊
yo jana etāni sarvvāṇi likhitavān atra sākṣyañca dattavān saeva sa śiṣyaḥ, tasya sākṣyaṁ pramāṇamiti vayaṁ jānīmaḥ|
25 ယီၑုရေတေဘျော'ပရာဏျပိ ဗဟူနိ ကရ္မ္မာဏိ ကၖတဝါန် တာနိ သရွွာဏိ ယဒျေကဲကံ ကၖတွာ လိချန္တေ တရှိ ဂြန္ထာ ဧတာဝန္တော ဘဝန္တိ တေၐာံ ဓာရဏေ ပၖထိဝျာံ သ္ထာနံ န ဘဝတိ၊ ဣတိ။
yīśuretebhyo'parāṇyapi bahūni karmmāṇi kṛtavān tāni sarvvāṇi yadyekaikaṁ kṛtvā likhyante tarhi granthā etāvanto bhavanti teṣāṁ dhāraṇe pṛthivyāṁ sthānaṁ na bhavati| iti||

< ယောဟနး 21 >