< ယောဟနး 18 >

1 တား ကထား ကထယိတွာ ယီၑုး ၑိၐျာနာဒါယ ကိဒြောန္နာမကံ သြောတ ဥတ္တီရျျ ၑိၐျဲး သဟ တတြတျောဒျာနံ ပြာဝိၑတ်၊
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 ကိန္တု ဝိၑွာသဃာတိယိဟူဒါသ္တတ် သ္ထာနံ ပရိစီယတေ ယတော ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ ကဒါစိတ် တတ် သ္ထာနမ် အဂစ္ဆတ်၊
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 တဒါ သ ယိဟူဒါး သဲနျဂဏံ ပြဓာနယာဇကာနာံ ဖိရူၑိနာဉ္စ ပဒါတိဂဏဉ္စ ဂၖဟီတွာ ပြဒီပါန် ဥလ္ကာန် အသ္တြာဏိ စာဒါယ တသ္မိန် သ္ထာန ဥပသ္ထိတဝါန်၊
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 သွံ ပြတိ ယဒ် ဃဋိၐျတေ တဇ် ဇ္ဉာတွာ ယီၑုရဂြေသရး သန် တာနပၖစ္ဆတ် ကံ ဂဝေၐယထ?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 တေ ပြတျဝဒန်, နာသရတီယံ ယီၑုံ; တတော ယီၑုရဝါဒီဒ် အဟမေဝ သး; တဲး သဟ ဝိၑွာသဃာတီ ယိဟူဒါၑ္စာတိၐ္ဌတ်၊
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 တဒါဟမေဝ သ တသျဲတာံ ကထာံ ၑြုတွဲဝ တေ ပၑ္စာဒေတျ ဘူမော် ပတိတား၊
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 တတော ယီၑုး ပုနရပိ ပၖၐ္ဌဝါန် ကံ ဂဝေၐယထ? တတသ္တေ ပြတျဝဒန် နာသရတီယံ ယီၑုံ၊
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 တဒါ ယီၑုး ပြတျုဒိတဝါန် အဟမေဝ သ ဣမာံ ကထာမစကထမ်; ယဒိ မာမနွိစ္ဆထ တရှီမာန် ဂန္တုံ မာ ဝါရယတ၊
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 ဣတ္ထံ ဘူတေ မဟျံ ယာလ္လောကာန် အဒဒါသ္တေၐာမ် ဧကမပိ နာဟာရယမ် ဣမာံ ယာံ ကထာံ သ သွယမကထယတ် သာ ကထာ သဖလာ ဇာတာ၊
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 တဒါ ၑိမောန္ပိတရသျ နိကဋေ ခင်္ဂလ္သ္ထိတေး သ တံ နိၐ္ကောၐံ ကၖတွာ မဟာယာဇကသျ မာလ္ခနာမာနံ ဒါသမ် အာဟတျ တသျ ဒက္ၐိဏကရ္ဏံ ဆိန္နဝါန်၊
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 တတော ယီၑုး ပိတရမ် အဝဒတ်, ခင်္ဂံ ကောၐေ သ္ထာပယ မမ ပိတာ မဟျံ ပါတုံ ယံ ကံသမ် အဒဒါတ် တေနာဟံ ကိံ န ပါသျာမိ?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 တဒါ သဲနျဂဏး သေနာပတိ ရျိဟူဒီယာနာံ ပဒါတယၑ္စ ယီၑုံ ဃၖတွာ ဗဒ္ဓွာ ဟာနန္နာမ္နး ကိယဖား ၑွၑုရသျ သမီပံ ပြထမမ် အနယန်၊
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 သ ကိယဖာသ္တသ္မိန် ဝတ္သရေ မဟာယာဇတွပဒေ နိယုက္တး
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 သန် သာဓာရဏလောကာနာံ မင်္ဂလာရ္ထမ် ဧကဇနသျ မရဏမုစိတမ် ဣတိ ယိဟူဒီယဲး သာရ္ဒ္ဓမ် အမန္တြယတ်၊
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 တဒါ ၑိမောန္ပိတရော'နျဲကၑိၐျၑ္စ ယီၑေား ပၑ္စာဒ် အဂစ္ဆတာံ တသျာနျၑိၐျသျ မဟာယာဇကေန ပရိစိတတွာတ် သ ယီၑုနာ သဟ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြာဝိၑတ်၊
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 ကိန္တု ပိတရော ဗဟိရ္ဒွါရသျ သမီပေ'တိၐ္ဌဒ် အတဧဝ မဟာယာဇကေန ပရိစိတး သ ၑိၐျး ပုနရ္ဗဟိရ္ဂတွာ ဒေါ်ဝါယိကာယဲ ကထယိတွာ ပိတရမ် အဘျန္တရမ် အာနယတ်၊
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 တဒါ သ ဒွါရရက္ၐိကာ ပိတရမ် အဝဒတ် တွံ ကိံ န တသျ မာနဝသျ ၑိၐျး? တတး သောဝဒဒ် အဟံ န ဘဝါမိ၊
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 တတး ပရံ ယတ္သ္ထာနေ ဒါသား ပဒါတယၑ္စ ၑီတဟေတောရင်္ဂါရဲ ရွဟ္နိံ ပြဇွာလျ တာပံ သေဝိတဝန္တသ္တတ္သ္ထာနေ ပိတရသ္တိၐ္ဌန် တဲး သဟ ဝဟ္နိတာပံ သေဝိတုမ် အာရဘတ၊
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 တဒါ ၑိၐျေၐူပဒေၑေ စ မဟာယာဇကေန ယီၑုး ပၖၐ္ဋး
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 သန် ပြတျုက္တဝါန် သရွွလောကာနာံ သမက္ၐံ ကထာမကထယံ ဂုပ္တံ ကာမပိ ကထာံ န ကထယိတွာ ယတ် သ္ထာနံ ယိဟူဒီယား သတတံ ဂစ္ဆန္တိ တတြ ဘဇနဂေဟေ မန္ဒိရေ စာၑိက္ၐယံ၊
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 မတ္တး ကုတး ပၖစ္ဆသိ? ယေ ဇနာ မဒုပဒေၑမ် အၑၖဏွန် တာနေဝ ပၖစ္ဆ ယဒျဒ် အဝဒံ တေ တတ် ဇာနိန္တ၊
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 တဒေတ္ထံ ပြတျုဒိတတွာတ် နိကဋသ္ထပဒါတိ ရျီၑုံ စပေဋေနာဟတျ ဝျာဟရတ် မဟာယာဇကမ် ဧဝံ ပြတိဝဒသိ?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 တတော ယီၑုး ပြတိဂဒိတဝါန် ယဒျယထာရ္ထမ် အစကထံ တရှိ တသျာယထာရ္ထသျ ပြမာဏံ ဒေဟိ, ကိန္တု ယဒိ ယထာရ္ထံ တရှိ ကုတော ဟေတော ရ္မာမ် အတာဍယး?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 ပူရွွံ ဟာနန် သဗန္ဓနံ တံ ကိယဖာမဟာယာဇကသျ သမီပံ ပြဲၐယတ်၊
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 ၑိမောန္ပိတရသ္တိၐ္ဌန် ဝဟ္နိတာပံ သေဝတေ, ဧတသ္မိန် သမယေ ကိယန္တသ္တမ် အပၖစ္ဆန် တွံ ကိမ် ဧတသျ ဇနသျ ၑိၐျော န? တတး သောပဟ္နုတျာဗြဝီဒ် အဟံ န ဘဝါမိ၊
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 တဒါ မဟာယာဇကသျ ယသျ ဒါသသျ ပိတရး ကရ္ဏမစ္ဆိနတ် တသျ ကုဋုမ္ဗး ပြတျုဒိတဝါန် ဥဒျာနေ တေန သဟ တိၐ္ဌန္တံ တွာံ ကိံ နာပၑျံ?
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 ကိန္တု ပိတရး ပုနရပဟ္နုတျ ကထိတဝါန်; တဒါနီံ ကုက္ကုဋော'ရော်တ်၊
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 တဒနန္တရံ ပြတျူၐေ တေ ကိယဖာဂၖဟာဒ် အဓိပတေ ရ္ဂၖဟံ ယီၑုမ် အနယန် ကိန္တု ယသ္မိန် အၑုစိတွေ ဇာတေ တဲ ရ္နိသ္တာရောတ္သဝေ န ဘောက္တဝျံ, တသျ ဘယာဒ် ယိဟူဒီယာသ္တဒ္ဂၖဟံ နာဝိၑန်၊
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 အပရံ ပီလာတော ဗဟိရာဂတျ တာန် ပၖၐ္ဌဝါန် ဧတသျ မနုၐျသျ ကံ ဒေါၐံ ဝဒထ?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 တဒါ တေ ပေတျဝဒန် ဒုၐ္ကရ္မ္မကာရိဏိ န သတိ ဘဝတး သမီပေ နဲနံ သမာရ္ပယိၐျာမး၊
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 တတး ပီလာတော'ဝဒဒ် ယူယမေနံ ဂၖဟီတွာ သွေၐာံ ဝျဝသ္ထယာ ဝိစာရယတ၊ တဒါ ယိဟူဒီယား ပြတျဝဒန် ကသျာပိ မနုၐျသျ ပြာဏဒဏ္ဍံ ကရ္တ္တုံ နာသ္မာကမ် အဓိကာရော'သ္တိ၊
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 ဧဝံ သတိ ယီၑုး သွသျ မၖတျော် ယာံ ကထာံ ကထိတဝါန် သာ သဖလာဘဝတ်၊
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 တဒနန္တရံ ပီလာတး ပုနရပိ တဒ် ရာဇဂၖဟံ ဂတွာ ယီၑုမာဟူယ ပၖၐ္ဋဝါန် တွံ ကိံ ယိဟူဒီယာနာံ ရာဇာ?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 ယီၑုး ပြတျဝဒတ် တွမ် ဧတာံ ကထာံ သွတး ကထယသိ ကိမနျး ကၑ္စိန် မယိ ကထိတဝါန်?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 ပီလာတော'ဝဒဒ် အဟံ ကိံ ယိဟူဒီယး? တဝ သွဒေၑီယာ ဝိၑေၐတး ပြဓာနယာဇကာ မမ နိကဋေ တွာံ သမာရ္ပယန, တွံ ကိံ ကၖတဝါန်?
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 ယီၑုး ပြတျဝဒတ် မမ ရာဇျမ် ဧတဇ္ဇဂတ္သမ္ဗန္ဓီယံ န ဘဝတိ ယဒိ မမ ရာဇျံ ဇဂတ္သမ္ဗန္ဓီယမ် အဘဝိၐျတ် တရှိ ယိဟူဒီယာနာံ ဟသ္တေၐု ယထာ သမရ္ပိတော နာဘဝံ တဒရ္ထံ မမ သေဝကာ အယောတ္သျန် ကိန္တု မမ ရာဇျမ် အဲဟိကံ န၊
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 တဒါ ပီလာတး ကထိတဝါန်, တရှိ တွံ ရာဇာ ဘဝသိ? ယီၑုး ပြတျုက္တဝါန် တွံ သတျံ ကထယသိ, ရာဇာဟံ ဘဝါမိ; သတျတာယာံ သာက္ၐျံ ဒါတုံ ဇနိံ ဂၖဟီတွာ ဇဂတျသ္မိန် အဝတီရ္ဏဝါန်, တသ္မာတ် သတျဓရ္မ္မပက္ၐပါတိနော မမ ကထာံ ၑၖဏွန္တိ၊
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 တဒါ သတျံ ကိံ? ဧတာံ ကထာံ ပၐ္ဋွာ ပီလာတး ပုနရပိ ဗဟိရ္ဂတွာ ယိဟူဒီယာန် အဘာၐတ, အဟံ တသျ ကမပျပရာဓံ န ပြာပ္နောမိ၊
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 နိသ္တာရောတ္သဝသမယေ ယုၐ္မာဘိရဘိရုစိတ ဧကော ဇနော မယာ မောစယိတဝျ ဧၐာ ယုၐ္မာကံ ရီတိရသ္တိ, အတဧဝ ယုၐ္မာကံ နိကဋေ ယိဟူဒီယာနာံ ရာဇာနံ ကိံ မောစယာမိ, ယုၐ္မာကမ် ဣစ္ဆာ ကာ?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 တဒါ တေ သရွွေ ရုဝန္တော ဝျာဟရန် ဧနံ မာနုၐံ နဟိ ဗရဗ္ဗာံ မောစယ၊ ကိန္တု သ ဗရဗ္ဗာ ဒသျုရာသီတ်၊
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< ယောဟနး 18 >