< ယောဟနး 15 >

1 အဟံ သတျဒြာက္ၐာလတာသွရူပေါ မမ ပိတာ တူဒျာနပရိစာရကသွရူပဉ္စ၊
ahaṁ satyadrākṣālatāsvarūpo mama pitā tūdyānaparicārakasvarūpañca|
2 မမ ယာသု ၑာခါသု ဖလာနိ န ဘဝန္တိ တား သ ဆိနတ္တိ တထာ ဖလဝတျး ၑာခါ ယထာဓိကဖလာနိ ဖလန္တိ တဒရ္ထံ တား ပရိၐ္ကရောတိ၊
mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkaroti|
3 ဣဒါနီံ မယောက္တောပဒေၑေန ယူယံ ပရိၐ္ကၖတား၊
idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|
4 အတး ကာရဏာတ် မယိ တိၐ္ဌတ တေနာဟမပိ ယုၐ္မာသု တိၐ္ဌာမိ, ယတော ဟေတော ရ္ဒြာက္ၐာလတာယာမ် အသံလဂ္နာ ၑာခါ ယထာ ဖလဝတီ ဘဝိတုံ န ၑက္နောတိ တထာ ယူယမပိ မယျတိၐ္ဌန္တး ဖလဝန္တော ဘဝိတုံ န ၑက္နုထ၊
ataḥ kāraṇāt mayi tiṣṭhata tenāhamapi yuṣmāsu tiṣṭhāmi, yato heto rdrākṣālatāyām asaṁlagnā śākhā yathā phalavatī bhavituṁ na śaknoti tathā yūyamapi mayyatiṣṭhantaḥ phalavanto bhavituṁ na śaknutha|
5 အဟံ ဒြာက္ၐာလတာသွရူပေါ ယူယဉ္စ ၑာခါသွရူပေါး; ယော ဇနော မယိ တိၐ္ဌတိ ယတြ စာဟံ တိၐ္ဌာမိ, သ ပြစူရဖလဲး ဖလဝါန် ဘဝတိ, ကိန္တု မာံ ဝိနာ ယူယံ ကိမပိ ကရ္တ္တုံ န ၑက္နုထ၊
ahaṁ drākṣālatāsvarūpo yūyañca śākhāsvarūpoḥ; yo jano mayi tiṣṭhati yatra cāhaṁ tiṣṭhāmi, sa pracūraphalaiḥ phalavān bhavati, kintu māṁ vinā yūyaṁ kimapi karttuṁ na śaknutha|
6 ယး ကၑ္စိန် မယိ န တိၐ္ဌတိ သ ၑုၐ္ကၑာခေဝ ဗဟိ ရ္နိက္ၐိပျတေ လောကာၑ္စ တာ အာဟၖတျ ဝဟ္နော် နိက္ၐိပျ ဒါဟယန္တိ၊
yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|
7 ယဒိ ယူယံ မယိ တိၐ္ဌထ မမ ကထာ စ ယုၐ္မာသု တိၐ္ဌတိ တရှိ ယဒ် ဝါဉ္ဆိတွာ ယာစိၐျဓွေ ယုၐ္မာကံ တဒေဝ သဖလံ ဘဝိၐျတိ၊
yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|
8 ယဒိ ယူယံ ပြစူရဖလဝန္တော ဘဝထ တရှိ တဒွါရာ မမ ပိတု ရ္မဟိမာ ပြကာၑိၐျတေ တထာ ယူယံ မမ ၑိၐျာ ဣတိ ပရိက္ၐာယိၐျဓွေ၊
yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|
9 ပိတာ ယထာ မယိ ပြီတဝါန် အဟမပိ ယုၐ္မာသု တထာ ပြီတဝါန် အတော ဟေတော ရျူယံ နိရန္တရံ မမ ပြေမပါတြာဏိ ဘူတွာ တိၐ္ဌတ၊
pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|
10 အဟံ ယထာ ပိတုရာဇ္ဉာ ဂၖဟီတွာ တသျ ပြေမဘာဇနံ တိၐ္ဌာမိ တထဲဝ ယူယမပိ ယဒိ မမာဇ္ဉာ ဂုဟ္လီထ တရှိ မမ ပြေမဘာဇနာနိ သ္ထာသျထ၊
ahaṁ yathā piturājñā gṛhītvā tasya premabhājanaṁ tiṣṭhāmi tathaiva yūyamapi yadi mamājñā guhlītha tarhi mama premabhājanāni sthāsyatha|
11 ယုၐ္မန္နိမိတ္တံ မမ ယ အာဟ္လာဒး သ ယထာ စိရံ တိၐ္ဌတိ ယုၐ္မာကမ် အာနန္ဒၑ္စ ယထာ ပူရျျတေ တဒရ္ထံ ယုၐ္မဘျမ် ဧတား ကထာ အတြကထမ်၊
yuṣmannimittaṁ mama ya āhlādaḥ sa yathā ciraṁ tiṣṭhati yuṣmākam ānandaśca yathā pūryyate tadarthaṁ yuṣmabhyam etāḥ kathā atrakatham|
12 အဟံ ယုၐ္မာသု ယထာ ပြီယေ ယူယမပိ ပရသ္ပရံ တထာ ပြီယဓွမ် ဧၐာ မမာဇ္ဉာ၊
ahaṁ yuṣmāsu yathā prīye yūyamapi parasparaṁ tathā prīyadhvam eṣā mamājñā|
13 မိတြာဏာံ ကာရဏာတ် သွပြာဏဒါနပရျျန္တံ ယတ် ပြေမ တသ္မာန် မဟာပြေမ ကသျာပိ နာသ္တိ၊
mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|
14 အဟံ ယဒျဒ် အာဒိၑာမိ တတ္တဒေဝ ယဒိ ယူယမ် အာစရတ တရှိ ယူယမေဝ မမ မိတြာဏိ၊
ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|
15 အဒျာရဘျ ယုၐ္မာန် ဒါသာန် န ဝဒိၐျာမိ ယတ် ပြဘု ရျတ် ကရောတိ ဒါသသ္တဒ် န ဇာနာတိ; ကိန္တု ပိတုး သမီပေ ယဒျဒ် အၑၖဏဝံ တတ် သရွွံ ယူၐ္မာန် အဇ္ဉာပယမ် တတ္ကာရဏာဒ် ယုၐ္မာန် မိတြာဏိ ပြောက္တဝါန်၊
adyārabhya yuṣmān dāsān na vadiṣyāmi yat prabhu ryat karoti dāsastad na jānāti; kintu pituḥ samīpe yadyad aśṛṇavaṁ tat sarvvaṁ yūṣmān ajñāpayam tatkāraṇād yuṣmān mitrāṇi proktavān|
16 ယူယံ မာံ ရောစိတဝန္တ ဣတိ န, ကိန္တွဟမေဝ ယုၐ္မာန် ရောစိတဝါန် ယူယံ ဂတွာ ယထာ ဖလာနျုတ္ပာဒယထ တာနိ ဖလာနိ စာက္ၐယာဏိ ဘဝန္တိ, တဒရ္ထံ ယုၐ္မာန် နျဇုနဇံ တသ္မာန် မမ နာမ ပြောစျ ပိတရံ ယတ် ကိဉ္စိဒ် ယာစိၐျဓွေ တဒေဝ သ ယုၐ္မဘျံ ဒါသျတိ၊
yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|
17 ယူယံ ပရသ္ပရံ ပြီယဓွမ် အဟမ် ဣတျာဇ္ဉာပယာမိ၊
yūyaṁ parasparaṁ prīyadhvam aham ityājñāpayāmi|
18 ဇဂတော လောကဲ ရျုၐ္မာသု ၒတီယိတေၐု တေ ပူရွွံ မာမေဝါရ္တ္တီယန္တ ဣတိ ယူယံ ဇာနီထ၊
jagato lokai ryuṣmāsu ṛtīyiteṣu te pūrvvaṁ māmevārttīyanta iti yūyaṁ jānītha|
19 ယဒိ ယူယံ ဇဂတော လောကာ အဘဝိၐျတ တရှိ ဇဂတော လောကာ ယုၐ္မာန် အာတ္မီယာန် ဗုဒ္ဓွာပြေၐျန္တ; ကိန္တု ယူယံ ဇဂတော လောကာ န ဘဝထ, အဟံ ယုၐ္မာန် အသ္မာဇ္ဇဂတော'ရောစယမ် ဧတသ္မာတ် ကာရဏာဇ္ဇဂတော လောကာ ယုၐ္မာန် ၒတီယန္တေ၊
yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|
20 ဒါသး ပြဘော ရ္မဟာန် န ဘဝတိ မမဲတတ် ပူရွွီယံ ဝါကျံ သ္မရတ; တေ ယဒိ မာမေဝါတာဍယန် တရှိ ယုၐ္မာနပိ တာဍယိၐျန္တိ, ယဒိ မမ ဝါကျံ ဂၖဟ္လန္တိ တရှိ ယုၐ္မာကမပိ ဝါကျံ ဂြဟီၐျန္တိ၊
dāsaḥ prabho rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; te yadi māmevātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gṛhlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|
21 ကိန္တု တေ မမ နာမကာရဏာဒ် ယုၐ္မာန် ပြတိ တာဒၖၑံ ဝျဝဟရိၐျန္တိ ယတော ယော မာံ ပြေရိတဝါန် တံ တေ န ဇာနန္တိ၊
kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|
22 တေၐာံ သန္နိဓိမ် အာဂတျ ယဒျဟံ နာကထယိၐျံ တရှိ တေၐာံ ပါပံ နာဘဝိၐျတ် ကိန္တွဓုနာ တေၐာံ ပါပမာစ္ဆာဒယိတုမ် ဥပါယော နာသ္တိ၊
teṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā teṣāṁ pāpamācchādayitum upāyo nāsti|
23 ယော ဇနော မာမ် ၒတီယတေ သ မမ ပိတရမပိ ၒတီယတေ၊
yo jano mām ṛtīyate sa mama pitaramapi ṛtīyate|
24 ယာဒၖၑာနိ ကရ္မ္မာဏိ ကေနာပိ ကဒါပိ နာကြိယန္တ တာဒၖၑာနိ ကရ္မ္မာဏိ ယဒိ တေၐာံ သာက္ၐာဒ် အဟံ နာကရိၐျံ တရှိ တေၐာံ ပါပံ နာဘဝိၐျတ် ကိန္တွဓုနာ တေ ဒၖၐ္ဋွာပိ မာံ မမ ပိတရဉ္စာရ္တ္တီယန္တ၊
yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|
25 တသ္မာတ် တေ'ကာရဏံ မာမ် ၒတီယန္တေ ယဒေတဒ် ဝစနံ တေၐာံ ၑာသ္တြေ လိခိတမာသ္တေ တတ် သဖလမ် အဘဝတ်၊
tasmāt te'kāraṇaṁ mām ṛtīyante yadetad vacanaṁ teṣāṁ śāstre likhitamāste tat saphalam abhavat|
26 ကိန္တု ပိတု ရ္နိရ္ဂတံ ယံ သဟာယမရ္ထာတ် သတျမယမ် အာတ္မာနံ ပိတုး သမီပါဒ် ယုၐ္မာကံ သမီပေ ပြေၐယိၐျာမိ သ အာဂတျ မယိ ပြမာဏံ ဒါသျတိ၊
kintu pitu rnirgataṁ yaṁ sahāyamarthāt satyamayam ātmānaṁ pituḥ samīpād yuṣmākaṁ samīpe preṣayiṣyāmi sa āgatya mayi pramāṇaṁ dāsyati|
27 ယူယံ ပြထမမာရဘျ မယာ သာရ္ဒ္ဓံ တိၐ္ဌထ တသ္မာဒ္ဓေတော ရျူယမပိ ပြမာဏံ ဒါသျထ၊
yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|

< ယောဟနး 15 >