< ယောဟနး 10 >

1 အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ, ယော ဇနော ဒွါရေဏ န ပြဝိၑျ ကေနာပျနျေန မေၐဂၖဟံ ပြဝိၑတိ သ ဧဝ သ္တေနော ဒသျုၑ္စ၊
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yo jano dvāreṇa na praviśya kenāpyanyena meṣagṛhaṁ praviśati sa eva steno dasyuśca|
2 ယော ဒွါရေဏ ပြဝိၑတိ သ ဧဝ မေၐပါလကး၊
yo dvāreṇa praviśati sa eva meṣapālakaḥ|
3 ဒေါ်ဝါရိကသ္တသ္မဲ ဒွါရံ မောစယတိ မေၐဂဏၑ္စ တသျ ဝါကျံ ၑၖဏောတိ သ နိဇာန် မေၐာန် သွသွနာမ္နာဟူယ ဗဟိး ကၖတွာ နယတိ၊
dauvārikastasmai dvāraṁ mocayati meṣagaṇaśca tasya vākyaṁ śṛṇoti sa nijān meṣān svasvanāmnāhūya bahiḥ kṛtvā nayati|
4 တထာ နိဇာန် မေၐာန် ဗဟိး ကၖတွာ သွယံ တေၐာမ် အဂြေ ဂစ္ဆတိ, တတော မေၐာသ္တသျ ၑဗ္ဒံ ဗုဓျန္တေ, တသ္မာတ် တသျ ပၑ္စာဒ် ဝြဇန္တိ၊
tathā nijān meṣān bahiḥ kṛtvā svayaṁ teṣām agre gacchati, tato meṣāstasya śabdaṁ budhyante, tasmāt tasya paścād vrajanti|
5 ကိန္တု ပရသျ ၑဗ္ဒံ န ဗုဓျန္တေ တသ္မာတ် တသျ ပၑ္စာဒ် ဝြဇိၐျန္တိ ဝရံ တသျ သမီပါတ် ပလာယိၐျန္တေ၊
kintu parasya śabdaṁ na budhyante tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyante|
6 ယီၑုသ္တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာမ် အကထယတ် ကိန္တု တေန ကထိတကထာယာသ္တာတ္ပရျျံ တေ နာဗုဓျန္တ၊
yīśustebhya imāṁ dṛṣṭāntakathām akathayat kintu tena kathitakathāyāstātparyyaṁ te nābudhyanta|
7 အတော ယီၑုး ပုနရကထယတ်, ယုၐ္မာနာဟံ ယထာရ္ထတရံ ဝျာဟရာမိ, မေၐဂၖဟသျ ဒွါရမ် အဟမေဝ၊
ato yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, meṣagṛhasya dvāram ahameva|
8 မယာ န ပြဝိၑျ ယ အာဂစ္ဆန် တေ သ္တေနာ ဒသျဝၑ္စ ကိန္တု မေၐာသ္တေၐာံ ကထာ နာၑၖဏွန်၊
mayā na praviśya ya āgacchan te stenā dasyavaśca kintu meṣāsteṣāṁ kathā nāśṛṇvan|
9 အဟမေဝ ဒွါရသွရူပး, မယာ ယး ကၑ္စိတ ပြဝိၑတိ သ ရက္ၐာံ ပြာပ္သျတိ တထာ ဗဟိရန္တၑ္စ ဂမနာဂမနေ ကၖတွာ စရဏသ္ထာနံ ပြာပ္သျတိ၊
ahameva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamane kṛtvā caraṇasthānaṁ prāpsyati|
10 ယော ဇနသ္တေနး သ ကေဝလံ သ္တဲနျဗဓဝိနာၑာန် ကရ္တ္တုမေဝ သမာယာတိ ကိန္တွဟမ် အာယု ရ္ဒာတုမ် အရ္ထာတ် ဗာဟူလျေန တဒေဝ ဒါတုမ် အာဂစ္ဆမ်၊
yo janastenaḥ sa kevalaṁ stainyabadhavināśān karttumeva samāyāti kintvaham āyu rdātum arthāt bāhūlyena tadeva dātum āgaccham|
11 အဟမေဝ သတျမေၐပါလကော ယသ္တု သတျော မေၐပါလကး သ မေၐာရ္ထံ ပြာဏတျာဂံ ကရောတိ;
ahameva satyameṣapālako yastu satyo meṣapālakaḥ sa meṣārthaṁ prāṇatyāgaṁ karoti;
12 ကိန္တု ယော ဇနော မေၐပါလကော န, အရ္ထာဒ် ယသျ မေၐာ နိဇာ န ဘဝန္တိ, ယ ဧတာဒၖၑော ဝဲတနိကး သ ဝၖကမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ မေဇဝြဇံ ဝိဟာယ ပလာယတေ, တသ္မာဒ် ဝၖကသ္တံ ဝြဇံ ဓၖတွာ ဝိကိရတိ၊
kintu yo jano meṣapālako na, arthād yasya meṣā nijā na bhavanti, ya etādṛśo vaitanikaḥ sa vṛkam āgacchantaṁ dṛṣṭvā mejavrajaṁ vihāya palāyate, tasmād vṛkastaṁ vrajaṁ dhṛtvā vikirati|
13 ဝဲတနိကး ပလာယတေ ယတး သ ဝေတနာရ္ထီ မေၐာရ္ထံ န စိန္တယတိ၊
vaitanikaḥ palāyate yataḥ sa vetanārthī meṣārthaṁ na cintayati|
14 အဟမေဝ သတျော မေၐပါလကး, ပိတာ မာံ ယထာ ဇာနာတိ, အဟဉ္စ ယထာ ပိတရံ ဇာနာမိ,
ahameva satyo meṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
15 တထာ နိဇာန် မေၐာနပိ ဇာနာမိ, မေၐာၑ္စ မာံ ဇာနာန္တိ, အဟဉ္စ မေၐာရ္ထံ ပြာဏတျာဂံ ကရောမိ၊
tathā nijān meṣānapi jānāmi, meṣāśca māṁ jānānti, ahañca meṣārthaṁ prāṇatyāgaṁ karomi|
16 အပရဉ္စ ဧတဒ် ဂၖဟီယ မေၐေဘျော ဘိန္နာ အပိ မေၐာ မမ သန္တိ တေ သကလာ အာနယိတဝျား; တေ မမ ၑဗ္ဒံ ၑြောၐျန္တိ တတ ဧကော ဝြဇ ဧကော ရက္ၐကော ဘဝိၐျတိ၊
aparañca etad gṛhīya meṣebhyo bhinnā api meṣā mama santi te sakalā ānayitavyāḥ; te mama śabdaṁ śroṣyanti tata eko vraja eko rakṣako bhaviṣyati|
17 ပြာဏာနဟံ တျက္တွာ ပုနး ပြာဏာန် ဂြဟီၐျာမိ, တသ္မာတ် ပိတာ မယိ သ္နေဟံ ကရောတိ၊
prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snehaṁ karoti|
18 ကၑ္စိဇ္ဇနော မမ ပြာဏာန် ဟန္တုံ န ၑက္နောတိ ကိန္တု သွယံ တာန် သမရ္ပယာမိ တာန် သမရ္ပယိတုံ ပုနရ္ဂြဟီတုဉ္စ မမ ၑက္တိရာသ္တေ ဘာရမိမံ သွပိတုး သကာၑာတ် ပြာပ္တောဟမ်၊
kaścijjano mama prāṇān hantuṁ na śaknoti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāste bhāramimaṁ svapituḥ sakāśāt prāptoham|
19 အသ္မာဒုပဒေၑာတ် ပုနၑ္စ ယိဟူဒီယာနာံ မဓျေ ဘိန္နဝါကျတာ ဇာတာ၊
asmādupadeśāt punaśca yihūdīyānāṁ madhye bhinnavākyatā jātā|
20 တတော ဗဟဝေါ ဝျာဟရန် ဧၐ ဘူတဂြသ္တ ဥန္မတ္တၑ္စ, ကုတ ဧတသျ ကထာံ ၑၖဏုထ?
tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?
21 ကေစိဒ် အဝဒန် ဧတသျ ကထာ ဘူတဂြသ္တသျ ကထာဝန္န ဘဝန္တိ, ဘူတး ကိမ် အန္ဓာယ စက္ၐုၐီ ဒါတုံ ၑက္နောတိ?
kecid avadan etasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknoti?
22 ၑီတကာလေ ယိရူၑာလမိ မန္ဒိရောတ္သရ္ဂပရွွဏျုပသ္ထိတေ
śītakāle yirūśālami mandirotsargaparvvaṇyupasthite
23 ယီၑုး သုလေမာနော နိးသာရေဏ ဂမနာဂမနေ ကရောတိ,
yīśuḥ sulemāno niḥsāreṇa gamanāgamane karoti,
24 ဧတသ္မိန် သမယေ ယိဟူဒီယာသ္တံ ဝေၐ္ဋယိတွာ ဝျာဟရန် ကတိ ကာလာန် အသ္မာကံ ဝိစိကိတ္သာံ သ္ထာပယိၐျာမိ? ယဒျဘိၐိက္တော ဘဝတိ တရှိ တတ် သ္ပၐ္ဋံ ဝဒ၊
etasmin samaye yihūdīyāstaṁ veṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣikto bhavati tarhi tat spaṣṭaṁ vada|
25 တဒါ ယီၑုး ပြတျဝဒဒ် အဟမ် အစကထံ ကိန္တု ယူယံ န ပြတီထ, နိဇပိတု ရ္နာမ္နာ ယာံ ယာံ ကြိယာံ ကရောမိ သာ ကြိယဲဝ မမ သာက္ၐိသွရူပါ၊
tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karomi sā kriyaiva mama sākṣisvarūpā|
26 ကိန္တွဟံ ပူရွွမကထယံ ယူယံ မမ မေၐာ န ဘဝထ, ကာရဏာဒသ္မာန် န ဝိၑွသိထ၊
kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama meṣā na bhavatha, kāraṇādasmān na viśvasitha|
27 မမ မေၐာ မမ ၑဗ္ဒံ ၑၖဏွန္တိ တာနဟံ ဇာနာမိ တေ စ မမ ပၑ္စာဒ် ဂစ္ဆန္တိ၊
mama meṣā mama śabdaṁ śṛṇvanti tānahaṁ jānāmi te ca mama paścād gacchanti|
28 အဟံ တေဘျော'နန္တာယု ရ္ဒဒါမိ, တေ ကဒါပိ န နံက္ၐျန္တိ ကောပိ မမ ကရာတ် တာန် ဟရ္တ္တုံ န ၑက္ၐျတိ၊ (aiōn g165, aiōnios g166)
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
29 ယော မမ ပိတာ တာန် မဟျံ ဒတ္တဝါန် သ သရွွသ္မာတ် မဟာန်, ကောပိ မမ ပိတုး ကရာတ် တာန် ဟရ္တ္တုံ န ၑက္ၐျတိ၊
yo mama pitā tān mahyaṁ dattavān sa sarvvasmāt mahān, kopi mama pituḥ karāt tān harttuṁ na śakṣyati|
30 အဟံ ပိတာ စ ဒွယောရေကတွမ်၊
ahaṁ pitā ca dvayorekatvam|
31 တတော ယိဟူဒီယား ပုနရပိ တံ ဟန္တုံ ပါၐာဏာန် ဥဒတောလယန်၊
tato yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatolayan|
32 ယီၑုး ကထိတဝါန် ပိတုး သကာၑာဒ် ဗဟူနျုတ္တမကရ္မ္မာဏိ ယုၐ္မာကံ ပြာကာၑယံ တေၐာံ ကသျ ကရ္မ္မဏး ကာရဏာန် မာံ ပါၐာဏဲရာဟန္တုမ် ဥဒျတား သ္ထ?
yīśuḥ kathitavān pituḥ sakāśād bahūnyuttamakarmmāṇi yuṣmākaṁ prākāśayaṁ teṣāṁ kasya karmmaṇaḥ kāraṇān māṁ pāṣāṇairāhantum udyatāḥ stha?
33 ယိဟူဒီယား ပြတျဝဒန် ပြၑသ္တကရ္မ္မဟေတော ရ္န ကိန္တု တွံ မာနုၐး သွမီၑွရမ် ဥက္တွေၑွရံ နိန္ဒသိ ကာရဏာဒသ္မာတ် တွာံ ပါၐာဏဲရှန္မး၊
yihūdīyāḥ pratyavadan praśastakarmmaheto rna kintu tvaṁ mānuṣaḥ svamīśvaram uktveśvaraṁ nindasi kāraṇādasmāt tvāṁ pāṣāṇairhanmaḥ|
34 တဒါ ယီၑုး ပြတျုက္တဝါန် မယာ ကထိတံ ယူယမ် ဤၑွရာ ဧတဒွစနံ ယုၐ္မာကံ ၑာသ္တြေ လိခိတံ နာသ္တိ ကိံ?
tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā etadvacanaṁ yuṣmākaṁ śāstre likhitaṁ nāsti kiṁ?
35 တသ္မာဒ် ယေၐာမ် ဥဒ္ဒေၑေ ဤၑွရသျ ကထာ ကထိတာ တေ ယဒီၑွရဂဏာ ဥစျန္တေ ဓရ္မ္မဂြန္ထသျာပျနျထာ ဘဝိတုံ န ၑကျံ,
tasmād yeṣām uddeśe īśvarasya kathā kathitā te yadīśvaragaṇā ucyante dharmmagranthasyāpyanyathā bhavituṁ na śakyaṁ,
36 တရှျာဟမ် ဤၑွရသျ ပုတြ ဣတိ ဝါကျသျ ကထနာတ် ယူယံ ပိတြာဘိၐိက္တံ ဇဂတိ ပြေရိတဉ္စ ပုမာံသံ ကထမ် ဤၑွရနိန္ဒကံ ဝါဒယ?
tarhyāham īśvarasya putra iti vākyasya kathanāt yūyaṁ pitrābhiṣiktaṁ jagati preritañca pumāṁsaṁ katham īśvaranindakaṁ vādaya?
37 ယဒျဟံ ပိတုး ကရ္မ္မ န ကရောမိ တရှိ မာံ န ပြတီတ;
yadyahaṁ pituḥ karmma na karomi tarhi māṁ na pratīta;
38 ကိန္တု ယဒိ ကရောမိ တရှိ မယိ ယုၐ္မာဘိး ပြတျယေ န ကၖတေ'ပိ ကာရျျေ ပြတျယး ကြိယတာံ, တတော မယိ ပိတာသ္တီတိ ပိတရျျဟမ် အသ္မီတိ စ က္ၐာတွာ ဝိၑွသိၐျထ၊
kintu yadi karomi tarhi mayi yuṣmābhiḥ pratyaye na kṛte'pi kāryye pratyayaḥ kriyatāṁ, tato mayi pitāstīti pitaryyaham asmīti ca kṣātvā viśvasiṣyatha|
39 တဒါ တေ ပုနရပိ တံ ဓရ္တ္တုမ် အစေၐ္ဋန္တ ကိန္တု သ တေၐာံ ကရေဘျော နိသ္တီရျျ
tadā te punarapi taṁ dharttum aceṣṭanta kintu sa teṣāṁ karebhyo nistīryya
40 ပုန ရျရ္ဒ္ဒန် အဒျာသ္တဋေ ယတြ ပုရွွံ ယောဟန် အမဇ္ဇယတ် တတြာဂတျ နျဝသတ်၊
puna ryarddan adyāstaṭe yatra purvvaṁ yohan amajjayat tatrāgatya nyavasat|
41 တတော ဗဟဝေါ လောကာသ္တတ္သမီပမ် အာဂတျ ဝျာဟရန် ယောဟန် ကိမပျာၑ္စရျျံ ကရ္မ္မ နာကရောတ် ကိန္တွသ္မိန် မနုၐျေ ယာ ယး ကထာ အကထယတ် တား သရွွား သတျား;
tato bahavo lokāstatsamīpam āgatya vyāharan yohan kimapyāścaryyaṁ karmma nākarot kintvasmin manuṣye yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;
42 တတြ စ ဗဟဝေါ လောကာသ္တသ္မိန် ဝျၑွသန်၊
tatra ca bahavo lokāstasmin vyaśvasan|

< ယောဟနး 10 >