< ယာကူဗး 5 >

1 ဟေ ဓနဝန္တး, ယူယမ် ဣဒါနီံ ၑၖဏုတ ယုၐ္မာဘိရာဂမိၐျတ္က္လေၑဟေတေား ကြန္ဒျတာံ ဝိလပျတာဉ္စ၊
hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca|
2 ယုၐ္မာကံ ဒြဝိဏံ ဇီရ္ဏံ ကီဋဘုက္တား သုစေလကား၊
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucēlakāḥ|
3 ကနကံ ရဇတဉ္စာပိ ဝိကၖတိံ ပြဂမိၐျတိ, တတ္ကလင်္ကၑ္စ ယုၐ္မာကံ ပါပံ ပြမာဏယိၐျတိ, ဟုတာၑဝစ္စ ယုၐ္မာကံ ပိၑိတံ ခါဒယိၐျတိ၊ ဣတ္ထမ် အန္တိမဃသြေၐု ယုၐ္မာဘိး သဉ္စိတံ ဓနံ၊
kanakaṁ rajatañcāpi vikr̥tiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasrēṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 ပၑျတ ယဲး ကၖၐီဝလဲ ရျုၐ္မာကံ ၑသျာနိ ဆိန္နာနိ တေဘျော ယုၐ္မာဘိ ရျဒ် ဝေတနံ ဆိန္နံ တဒ် ဥစ္စဲ ရ္ဓွနိံ ကရောတိ တေၐာံ ၑသျစ္ဆေဒကာနာမ် အာရ္တ္တရာဝး သေနာပတေး ပရမေၑွရသျ ကရ္ဏကုဟရံ ပြဝိၐ္ဋး၊
paśyata yaiḥ kr̥ṣīvalai ryuṣmākaṁ śasyāni chinnāni tēbhyō yuṣmābhi ryad vētanaṁ chinnaṁ tad uccai rdhvaniṁ karōti tēṣāṁ śasyacchēdakānām ārttarāvaḥ sēnāpatēḥ paramēśvarasya karṇakuharaṁ praviṣṭaḥ|
5 ယူယံ ပၖထိဝျာံ သုခဘောဂံ ကာမုကတာဉ္စာရိတဝန္တး, မဟာဘောဇသျ ဒိန ဣဝ နိဇာန္တးကရဏာနိ ပရိတရ္ပိတဝန္တၑ္စ၊
yūyaṁ pr̥thivyāṁ sukhabhōgaṁ kāmukatāñcāritavantaḥ, mahābhōjasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 အပရဉ္စ ယုၐ္မာဘိ ရ္ဓာရ္မ္မိကသျ ဒဏ္ဍာဇ္ဉာ ဟတျာ စာကာရိ တထာပိ သ ယုၐ္မာန် န ပြတိရုဒ္ဓဝါန်၊
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 ဟေ ဘြာတရး, ယူယံ ပြဘောရာဂမနံ ယာဝဒ် ဓဲရျျမာလမ္ဗဓွံ၊ ပၑျတ ကၖၐိဝလော ဘူမေ ရ္ဗဟုမူလျံ ဖလံ ပြတီက္ၐမာဏော ယာဝတ် ပြထမမ် အန္တိမဉ္စ ဝၖၐ္ဋိဇလံ န ပြာပ္နောတိ တာဝဒ် ဓဲရျျမ် အာလမ္ဗတေ၊
hē bhrātaraḥ, yūyaṁ prabhōrāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kr̥ṣivalō bhūmē rbahumūlyaṁ phalaṁ pratīkṣamāṇō yāvat prathamam antimañca vr̥ṣṭijalaṁ na prāpnōti tāvad dhairyyam ālambatē|
8 ယူယမပိ ဓဲရျျမာလမ္ဗျ သွာန္တးကရဏာနိ သ္ထိရီကုရုတ, ယတး ပြဘောရုပသ္ထိတိး သမီပဝရ္တ္တိနျဘဝတ်၊
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|
9 ဟေ ဘြာတရး, ယူယံ ယဒ် ဒဏ္ဍျာ န ဘဝေတ တဒရ္ထံ ပရသ္ပရံ န ဂ္လာယတ, ပၑျတ ဝိစာရယိတာ ဒွါရသမီပေ တိၐ္ဌတိ၊
hē bhrātaraḥ, yūyaṁ yad daṇḍyā na bhavēta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpē tiṣṭhati|
10 ဟေ မမ ဘြာတရး, ယေ ဘဝိၐျဒွါဒိနး ပြဘော ရ္နာမ္နာ ဘာၐိတဝန္တသ္တာန် ယူယံ ဒုးခသဟနသျ ဓဲရျျသျ စ ဒၖၐ္ဋာန္တာန် ဇာနီတ၊
hē mama bhrātaraḥ, yē bhaviṣyadvādinaḥ prabhō rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dr̥ṣṭāntān jānīta|
11 ပၑျတ ဓဲရျျၑီလာ အသ္မာဘိ ရ္ဓနျာ ဥစျန္တေ၊ အာယူဗော ဓဲရျျံ ယုၐ္မာဘိရၑြာဝိ ပြဘေား ပရိဏာမၑ္စာဒရ္ၑိ ယတး ပြဘု ရ္ဗဟုကၖပး သကရုဏၑ္စာသ္တိ၊
paśyata dhairyyaśīlā asmābhi rdhanyā ucyantē| āyūbō dhairyyaṁ yuṣmābhiraśrāvi prabhōḥ pariṇāmaścādarśi yataḥ prabhu rbahukr̥paḥ sakaruṇaścāsti|
12 ဟေ ဘြာတရး ဝိၑေၐတ ဣဒံ ဝဒါမိ သွရ္ဂသျ ဝါ ပၖထိဝျာ ဝါနျဝသ္တုနော နာမ ဂၖဟီတွာ ယုၐ္မာဘိး ကော'ပိ ၑပထော န ကြိယတာံ, ကိန္တု ယထာ ဒဏ္ဍျာ န ဘဝတ တဒရ္ထံ ယုၐ္မာကံ တထဲဝ တန္နဟိ စေတိဝါကျံ ယထေၐ္ဋံ ဘဝတု၊
hē bhrātaraḥ viśēṣata idaṁ vadāmi svargasya vā pr̥thivyā vānyavastunō nāma gr̥hītvā yuṣmābhiḥ kō'pi śapathō na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cētivākyaṁ yathēṣṭaṁ bhavatu|
13 ယုၐ္မာကံ ကၑ္စိဒ် ဒုးခီ ဘဝတိ? သ ပြာရ္ထနာံ ကရောတု၊ ကၑ္စိဒ် ဝါနန္ဒိတော ဘဝတိ? သ ဂီတံ ဂါယတု၊
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karōtu| kaścid vānanditō bhavati? sa gītaṁ gāyatu|
14 ယုၐ္မာကံ ကၑ္စိတ် ပီဍိတော 'သ္တိ? သ သမိတေး ပြာစီနာန် အာဟွာတု တေ စ ပဘော ရ္နာမ္နာ တံ တဲလေနာဘိၐိစျ တသျ ကၖတေ ပြာရ္ထနာံ ကုရွွန္တု၊
yuṣmākaṁ kaścit pīḍitō 'sti? sa samitēḥ prācīnān āhvātu tē ca pabhō rnāmnā taṁ tailēnābhiṣicya tasya kr̥tē prārthanāṁ kurvvantu|
15 တသ္မာဒ် ဝိၑွာသဇာတပြာရ္ထနယာ သ ရောဂီ ရက္ၐာံ ယာသျတိ ပြဘုၑ္စ တမ် ဥတ္ထာပယိၐျတိ ယဒိ စ ကၖတပါပေါ ဘဝေတ် တရှိ သ တံ က္ၐမိၐျတေ၊
tasmād viśvāsajātaprārthanayā sa rōgī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kr̥tapāpō bhavēt tarhi sa taṁ kṣamiṣyatē|
16 ယူယံ ပရသ္ပရမ် အပရာဓာန် အင်္ဂီကုရုဓွမ် အာရောဂျပြာပ္တျရ္ထဉ္စဲကဇနော 'နျသျ ကၖတေ ပြာရ္ထနာံ ကရောတု ဓာရ္မ္မိကသျ သယတ္နာ ပြာရ္ထနာ ဗဟုၑက္တိဝိၑိၐ္ဋာ ဘဝတိ၊
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārōgyaprāptyarthañcaikajanō 'nyasya kr̥tē prārthanāṁ karōtu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 ယ ဧလိယော ဝယမိဝ သုခဒုးခဘောဂီ မရ္တ္တျ အာသီတ် သ ပြာရ္ထနယာနာဝၖၐ္ဋိံ ယာစိတဝါန် တေန ဒေၑေ သာရ္ဒ္ဓဝတ္သရတြယံ ယာဝဒ် ဝၖၐ္ဋိ ရ္န ဗဘူဝ၊
ya ēliyō vayamiva sukhaduḥkhabhōgī marttya āsīt sa prārthanayānāvr̥ṣṭiṁ yācitavān tēna dēśē sārddhavatsaratrayaṁ yāvad vr̥ṣṭi rna babhūva|
18 ပၑ္စာတ် တေန ပုနး ပြာရ္ထနာယာံ ကၖတာယာမ် အာကာၑသ္တောယာနျဝရ္ၐီတ် ပၖထိဝီ စ သွဖလာနိ ပြာရောဟယတ်၊
paścāt tēna punaḥ prārthanāyāṁ kr̥tāyām ākāśastōyānyavarṣīt pr̥thivī ca svaphalāni prārōhayat|
19 ဟေ ဘြာတရး, ယုၐ္မာကံ ကသ္မိံၑ္စိတ် သတျမတာဒ် ဘြၐ္ဋေ ယဒိ ကၑ္စိတ် တံ ပရာဝရ္တ္တယတိ
hē bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭē yadi kaścit taṁ parāvarttayati
20 တရှိ ယော ဇနး ပါပိနံ ဝိပထဘြမဏာတ် ပရာဝရ္တ္တယတိ သ တသျာတ္မာနံ မၖတျုတ ဥဒ္ဓရိၐျတိ ဗဟုပါပါနျာဝရိၐျတိ စေတိ ဇာနာတု၊
tarhi yō janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mr̥tyuta uddhariṣyati bahupāpānyāvariṣyati cēti jānātu|

< ယာကူဗး 5 >