< ဣဗြိဏး 9 >

1 သ ပြထမော နိယမ အာရာဓနာယာ ဝိဝိဓရီတိဘိရဲဟိကပဝိတြသ္ထာနေန စ ဝိၑိၐ္ဋ အာသီတ်၊
sa prathamo niyama ārādhanāyā vividharītibhiraihikapavitrasthānena ca viśiṣṭa āsīt|
2 ယတော ဒူၐျမေကံ နိရမီယတ တသျ ပြထမကောၐ္ဌသျ နာမ ပဝိတြသ္ထာနမိတျာသီတ် တတြ ဒီပဝၖက္ၐော ဘောဇနာသနံ ဒရ္ၑနီယပူပါနာံ ၑြေဏီ စာသီတ်၊
yato dūṣyamekaṁ niramīyata tasya prathamakoṣṭhasya nāma pavitrasthānamityāsīt tatra dīpavṛkṣo bhojanāsanaṁ darśanīyapūpānāṁ śreṇī cāsīt|
3 တတ္ပၑ္စာဒ် ဒွိတီယာယာသ္တိရၐ္ကရိဏျာ အဘျန္တရေ 'တိပဝိတြသ္ထာနမိတိနာမကံ ကောၐ္ဌမာသီတ်,
tatpaścād dvitīyāyāstiraṣkariṇyā abhyantare 'tipavitrasthānamitināmakaṁ koṣṭhamāsīt,
4 တတြ စ သုဝရ္ဏမယော ဓူပါဓာရး ပရိတး သုဝရ္ဏမဏ္ဍိတာ နိယမမဉ္ဇူၐာ စာသီတ် တန္မဓျေ မာန္နာယား သုဝရ္ဏဃဋော ဟာရောဏသျ မဉ္ဇရိတဒဏ္ဍသ္တက္ၐိတော် နိယမပြသ္တရော်,
tatra ca suvarṇamayo dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhye mānnāyāḥ suvarṇaghaṭo hāroṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,
5 တဒုပရိ စ ကရုဏာသနေ ဆာယာကာရိဏော် တေဇောမယော် ကိရူဗာဝါသ္တာမ်, ဧတေၐာံ ဝိၑေၐဝၖတ္တာန္တကထနာယ နာယံ သမယး၊
tadupari ca karuṇāsane chāyākāriṇau tejomayau kirūbāvāstām, eteṣāṁ viśeṣavṛttāntakathanāya nāyaṁ samayaḥ|
6 ဧတေၐွီဒၖက် နိရ္မ္မိတေၐု ယာဇကာ ဤၑွရသေဝါမ် အနုတိၐ္ဌနတော ဒူၐျသျ ပြထမကောၐ္ဌံ နိတျံ ပြဝိၑန္တိ၊
eteṣvīdṛk nirmmiteṣu yājakā īśvarasevām anutiṣṭhanato dūṣyasya prathamakoṣṭhaṁ nityaṁ praviśanti|
7 ကိန္တု ဒွိတီယံ ကောၐ္ဌံ ပြတိဝရ္ၐမ် ဧကကၖတွ ဧကာကိနာ မဟာယာဇကေန ပြဝိၑျတေ ကိန္တွာတ္မနိမိတ္တံ လောကာနာမ် အဇ္ဉာနကၖတပါပါနာဉ္စ နိမိတ္တမ် ဥတ္သရ္ဇ္ဇနီယံ ရုဓိရမ် အနာဒါယ တေန န ပြဝိၑျတေ၊
kintu dvitīyaṁ koṣṭhaṁ prativarṣam ekakṛtva ekākinā mahāyājakena praviśyate kintvātmanimittaṁ lokānām ajñānakṛtapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tena na praviśyate|
8 ဣတျနေန ပဝိတြ အာတ္မာ ယတ် ဇ္ဉာပယတိ တဒိဒံ တတ် ပြထမံ ဒူၐျံ ယာဝတ် တိၐ္ဌတိ တာဝတ် မဟာပဝိတြသ္ထာနဂါမီ ပန္ထာ အပြကာၑိတသ္တိၐ္ဌတိ၊
ityanena pavitra ātmā yat jñāpayati tadidaṁ tat prathamaṁ dūṣyaṁ yāvat tiṣṭhati tāvat mahāpavitrasthānagāmī panthā aprakāśitastiṣṭhati|
9 တစ္စ ဒူၐျံ ဝရ္တ္တမာနသမယသျ ဒၖၐ္ဋာန္တး, ယတော ဟေတေား သာမ္ပြတံ သံၑောဓနကာလံ ယာဝဒ် ယန္နိရူပိတံ တဒနုသာရာတ် သေဝါကာရိဏော မာနသိကသိဒ္ဓိကရဏေ'သမရ္ထာဘိး
tacca dūṣyaṁ varttamānasamayasya dṛṣṭāntaḥ, yato hetoḥ sāmprataṁ saṁśodhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sevākāriṇo mānasikasiddhikaraṇe'samarthābhiḥ
10 ကေဝလံ ခါဒျပေယေၐု ဝိဝိဓမဇ္ဇနေၐု စ ၑာရီရိကရီတိဘိ ရျုက္တာနိ နဲဝေဒျာနိ ဗလိဒါနာနိ စ ဘဝန္တိ၊
kevalaṁ khādyapeyeṣu vividhamajjaneṣu ca śārīrikarītibhi ryuktāni naivedyāni balidānāni ca bhavanti|
11 အပရံ ဘာဝိမင်္ဂလာနာံ မဟာယာဇကး ခြီၐ္ဋ ဥပသ္ထာယာဟသ္တနိရ္မ္မိတေနာရ္ထတ ဧတတ္သၖၐ္ဋေ ရ္ဗဟိရ္ဘူတေန ၑြေၐ္ဌေန သိဒ္ဓေန စ ဒူၐျေဏ ဂတွာ
aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitenārthata etatsṛṣṭe rbahirbhūtena śreṣṭhena siddhena ca dūṣyeṇa gatvā
12 ဆာဂါနာံ ဂေါဝတ္သာနာံ ဝါ ရုဓိရမ် အနာဒါယ သွီယရုဓိရမ် အာဒါယဲကကၖတွ ဧဝ မဟာပဝိတြသ္ထာနံ ပြဝိၑျာနန္တကာလိကာံ မုက္တိံ ပြာပ္တဝါန်၊ (aiōnios g166)
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
13 ဝၖၐဆာဂါနာံ ရုဓိရေဏ ဂဝီဘသ္မနး ပြက္ၐေပေဏ စ ယဒျၑုစိလောကား ၑာရီရိၑုစိတွာယ ပူယန္တေ,
vṛṣachāgānāṁ rudhireṇa gavībhasmanaḥ prakṣepeṇa ca yadyaśucilokāḥ śārīriśucitvāya pūyante,
14 တရှိ ကိံ မနျဓွေ ယး သဒါတနေနာတ္မနာ နိၐ္ကလင်္ကဗလိမိဝ သွမေဝေၑွရာယ ဒတ္တဝါန်, တသျ ခြီၐ္ဋသျ ရုဓိရေဏ ယုၐ္မာကံ မနာံသျမရေၑွရသျ သေဝါယဲ ကိံ မၖတျုဇနကေဘျး ကရ္မ္မဘျော န ပဝိတြီကာရိၐျန္တေ? (aiōnios g166)
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios g166)
15 သ နူတနနိယမသျ မဓျသ္ထော'ဘဝတ် တသျာဘိပြာယော'ယံ ယတ် ပြထမနိယမလင်္ဃနရူပပါပေဘျော မၖတျုနာ မုက္တော် ဇာတာယာမ် အာဟူတလောကာ အနန္တကာလီယသမ္ပဒး ပြတိဇ္ဉာဖလံ လဘေရန်၊ (aiōnios g166)
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios g166)
16 ယတြ နိယမော ဘဝတိ တတြ နိယမသာဓကသျ ဗလေ ရ္မၖတျုနာ ဘဝိတဝျံ၊
yatra niyamo bhavati tatra niyamasādhakasya bale rmṛtyunā bhavitavyaṁ|
17 ယတော ဟတေန ဗလိနာ နိယမး သ္ထိရီဘဝတိ ကိန္တု နိယမသာဓကော ဗလိ ရျာဝတ် ဇီဝတိ တာဝတ် နိယမော နိရရ္ထကသ္တိၐ္ဌတိ၊
yato hatena balinā niyamaḥ sthirībhavati kintu niyamasādhako bali ryāvat jīvati tāvat niyamo nirarthakastiṣṭhati|
18 တသ္မာတ် သ ပူရွွနိယမော'ပိ ရုဓိရပါတံ ဝိနာ န သာဓိတး၊
tasmāt sa pūrvvaniyamo'pi rudhirapātaṁ vinā na sādhitaḥ|
19 ဖလတး သရွွလောကာန် ပြတိ ဝျဝသ္ထာနုသာရေဏ သရွွာ အာဇ္ဉား ကထယိတွာ မူသာ ဇလေန သိန္ဒူရဝရ္ဏလောမ္နာ ဧၐောဝတၖဏေန စ သာရ္ဒ္ဓံ ဂေါဝတ္သာနာံ ဆာဂါနာဉ္စ ရုဓိရံ ဂၖဟီတွာ ဂြန္ထေ သရွွလောကေၐု စ ပြက္ၐိပျ ဗဘာၐေ,
phalataḥ sarvvalokān prati vyavasthānusāreṇa sarvvā ājñāḥ kathayitvā mūsā jalena sindūravarṇalomnā eṣovatṛṇena ca sārddhaṁ govatsānāṁ chāgānāñca rudhiraṁ gṛhītvā granthe sarvvalokeṣu ca prakṣipya babhāṣe,
20 ယုၐ္မာန် အဓီၑွရော ယံ နိယမံ နိရူပိတဝါန် တသျ ရုဓိရမေတတ်၊
yuṣmān adhīśvaro yaṁ niyamaṁ nirūpitavān tasya rudhirametat|
21 တဒွတ် သ ဒူၐျေ'ပိ သေဝါရ္ထကေၐု သရွွပါတြေၐု စ ရုဓိရံ ပြက္ၐိပ္တဝါန်၊
tadvat sa dūṣye'pi sevārthakeṣu sarvvapātreṣu ca rudhiraṁ prakṣiptavān|
22 အပရံ ဝျဝသ္ထာနုသာရေဏ ပြာယၑး သရွွာဏိ ရုဓိရေဏ ပရိၐ္ကြိယန္တေ ရုဓိရပါတံ ဝိနာ ပါပမောစနံ န ဘဝတိ စ၊
aparaṁ vyavasthānusāreṇa prāyaśaḥ sarvvāṇi rudhireṇa pariṣkriyante rudhirapātaṁ vinā pāpamocanaṁ na bhavati ca|
23 အပရံ ယာနိ သွရ္ဂီယဝသ္တူနာံ ဒၖၐ္ဋာန္တာသ္တေၐာမ် ဧတဲး ပါဝနမ် အာဝၑျကမ် အာသီတ် ကိန္တု သာက္ၐာတ် သွရ္ဂီယဝသ္တူနာမ် ဧတေဘျး ၑြေၐ္ဌေ ရ္ဗလိဒါနဲး ပါဝနမာဝၑျကံ၊
aparaṁ yāni svargīyavastūnāṁ dṛṣṭāntāsteṣām etaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām etebhyaḥ śreṣṭhe rbalidānaiḥ pāvanamāvaśyakaṁ|
24 ယတး ခြီၐ္ဋး သတျပဝိတြသ္ထာနသျ ဒၖၐ္ဋာန္တရူပံ ဟသ္တကၖတံ ပဝိတြသ္ထာနံ န ပြဝိၐ္ဋဝါန် ကိန္တွသ္မန္နိမိတ္တမ် ဣဒါနီမ် ဤၑွရသျ သာက္ၐာဒ် ဥပသ္ထာတုံ သွရ္ဂမေဝ ပြဝိၐ္ဋး၊
yataḥ khrīṣṭaḥ satyapavitrasthānasya dṛṣṭāntarūpaṁ hastakṛtaṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargameva praviṣṭaḥ|
25 ယထာ စ မဟာယာဇကး ပြတိဝရ္ၐံ ပရၑောဏိတမာဒါယ မဟာပဝိတြသ္ထာနံ ပြဝိၑတိ တထာ ခြီၐ္ဋေန ပုနး ပုနရာတ္မောတ္သရ္ဂော န ကရ္တ္တဝျး,
yathā ca mahāyājakaḥ prativarṣaṁ paraśoṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭena punaḥ punarātmotsargo na karttavyaḥ,
26 ကရ္တ္တဝျေ သတိ ဇဂတး သၖၐ္ဋိကာလမာရဘျ ဗဟုဝါရံ တသျ မၖတျုဘောဂ အာဝၑျကော'ဘဝတ်; ကိန္တွိဒါနီံ သ အာတ္မောတ္သရ္ဂေဏ ပါပနာၑာရ္ထမ် ဧကကၖတွော ဇဂတး ၑေၐကာလေ ပြစကာၑေ၊ (aiōn g165)
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn g165)
27 အပရံ ယထာ မာနုၐသျဲကကၖတွော မရဏံ တတ် ပၑ္စာဒ် ဝိစာရော နိရူပိတော'သ္တိ,
aparaṁ yathā mānuṣasyaikakṛtvo maraṇaṁ tat paścād vicāro nirūpito'sti,
28 တဒွတ် ခြီၐ္ဋော'ပိ ဗဟူနာံ ပါပဝဟနာရ္ထံ ဗလိရူပေဏဲကကၖတွ ဥတ္သသၖဇေ, အပရံ ဒွိတီယဝါရံ ပါပါဒ် ဘိန္နး သန် ယေ တံ ပြတီက္ၐန္တေ တေၐာံ ပရိတြာဏာရ္ထံ ဒရ္ၑနံ ဒါသျတိ၊
tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|

< ဣဗြိဏး 9 >