< ဣဗြိဏး 8 >

1 ကထျမာနာနာံ ဝါကျာနာံ သာရော'ယမ် အသ္မာကမ် ဧတာဒၖၑ ဧကော မဟာယာဇကော'သ္တိ ယး သွရ္ဂေ မဟာမဟိမ္နး သိံဟာသနသျ ဒက္ၐိဏပါရ္ၑွော သမုပဝိၐ္ဋဝါန္
kathyamānānāṁ vākyānāṁ sāro'yam asmākam etādṛśa eko mahāyājako'sti yaḥ svarge mahāmahimnaḥ siṁhāsanasya dakṣiṇapārśvo samupaviṣṭavān
2 ယစ္စ ဒူၐျံ န မနုဇဲး ကိန္တွီၑွရေဏ သ္ထာပိတံ တသျ သတျဒူၐျသျ ပဝိတြဝသ္တူနာဉ္စ သေဝကး သ ဘဝတိ၊
yacca dūṣyaṁ na manujaiḥ kintvīśvareṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sevakaḥ sa bhavati|
3 ယတ ဧကဲကော မဟာယာဇကော နဲဝေဒျာနာံ ဗလီနာဉ္စ ဒါနေ နိယုဇျတေ, အတော ဟေတောရေတသျာပိ ကိဉ္စိဒ် ဥတ္သရ္ဇနီယံ ဝိဒျတ ဣတျာဝၑျကံ၊
yata ekaiko mahāyājako naivedyānāṁ balīnāñca dāne niyujyate, ato hetoretasyāpi kiñcid utsarjanīyaṁ vidyata ityāvaśyakaṁ|
4 ကိဉ္စ သ ယဒိ ပၖထိဝျာမ် အသ္ထာသျတ် တရှိ ယာဇကော နာဘဝိၐျတ်, ယတော ယေ ဝျဝသ္ထာနုသာရာတ် နဲဝေဒျာနိ ဒဒတျေတာဒၖၑာ ယာဇကာ ဝိဒျန္တေ၊
kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|
5 တေ တု သွရ္ဂီယဝသ္တူနာံ ဒၖၐ္ဋာန္တေန ဆာယယာ စ သေဝါမနုတိၐ္ဌန္တိ ယတော မူသသိ ဒူၐျံ သာဓယိတုမ် ဥဒျတေ သတီၑွရသ္တဒေဝ တမာဒိၐ္ဋဝါန် ဖလတး သ တမုက္တဝါန်, ယထာ, "အဝဓေဟိ ဂိရော် တွာံ ယဒျန္နိဒရ္ၑနံ ဒရ္ၑိတံ တဒွတ် သရွွာဏိ တွယာ ကြိယန္တာံ၊ "
te tu svargīyavastūnāṁ dṛṣṭāntena chāyayā ca sevāmanutiṣṭhanti yato mūsasi dūṣyaṁ sādhayitum udyate satīśvarastadeva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhehi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"
6 ကိန္တွိဒါနီမ် အသော် တသ္မာတ် ၑြေၐ္ဌံ သေဝကပဒံ ပြာပ္တဝါန် ယတး သ ၑြေၐ္ဌပြတိဇ္ဉာဘိး သ္ထာပိတသျ ၑြေၐ္ဌနိယမသျ မဓျသ္ထော'ဘဝတ်၊
kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|
7 သ ပြထမော နိယမော ယဒိ နိရ္ဒ္ဒေါၐော'ဘဝိၐျတ တရှိ ဒွိတီယသျ နိယမသျ ကိမပိ ပြယောဇနံ နာဘဝိၐျတ်၊
sa prathamo niyamo yadi nirddoṣo'bhaviṣyata tarhi dvitīyasya niyamasya kimapi prayojanaṁ nābhaviṣyat|
8 ကိန္တု သ ဒေါၐမာရောပယန် တေဘျး ကထယတိ, ယထာ, "ပရမေၑွရ ဣဒံ ဘာၐတေ ပၑျ ယသ္မိန် သမယေ'ဟမ် ဣသြာယေလဝံၑေန ယိဟူဒါဝံၑေန စ သာရ္ဒ္ဓမ် ဧကံ နဝီနံ နိယမံ သ္ထိရီကရိၐျာမျေတာဒၖၑး သမယ အာယာတိ၊
kintu sa doṣamāropayan tebhyaḥ kathayati, yathā, "parameśvara idaṁ bhāṣate paśya yasmin samaye'ham isrāyelavaṁśena yihūdāvaṁśena ca sārddham ekaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyetādṛśaḥ samaya āyāti|
9 ပရမေၑွရော'ပရမပိ ကထယတိ တေၐာံ ပူရွွပုရုၐာဏာံ မိသရဒေၑာဒ် အာနယနာရ္ထံ ယသ္မိန် ဒိနေ'ဟံ တေၐာံ ကရံ ဓၖတွာ တဲး သဟ နိယမံ သ္ထိရီကၖတဝါန် တဒ္ဒိနသျ နိယမာနုသာရေဏ နဟိ ယတသ္တဲ ရ္မမ နိယမေ လင်္ဃိတေ'ဟံ တာန် ပြတိ စိန္တာံ နာကရဝံ၊
parameśvaro'paramapi kathayati teṣāṁ pūrvvapuruṣāṇāṁ misaradeśād ānayanārthaṁ yasmin dine'haṁ teṣāṁ karaṁ dhṛtvā taiḥ saha niyamaṁ sthirīkṛtavān taddinasya niyamānusāreṇa nahi yatastai rmama niyame laṅghite'haṁ tān prati cintāṁ nākaravaṁ|
10 ကိန္တု ပရမေၑွရး ကထယတိ တဒ္ဒိနာတ် ပရမဟံ ဣသြာယေလဝံၑီယဲး သာရ္ဒ္ဓမ် ဣမံ နိယမံ သ္ထိရီကရိၐျာမိ, တေၐာံ စိတ္တေ မမ ဝိဓီန် သ္ထာပယိၐျာမိ တေၐာံ ဟၖတ္ပတြေ စ တာန် လေခိၐျာမိ, အပရမဟံ တေၐာမ် ဤၑွရော ဘဝိၐျာမိ တေ စ မမ လောကာ ဘဝိၐျန္တိ၊
kintu parameśvaraḥ kathayati taddināt paramahaṁ isrāyelavaṁśīyaiḥ sārddham imaṁ niyamaṁ sthirīkariṣyāmi, teṣāṁ citte mama vidhīn sthāpayiṣyāmi teṣāṁ hṛtpatre ca tān lekhiṣyāmi, aparamahaṁ teṣām īśvaro bhaviṣyāmi te ca mama lokā bhaviṣyanti|
11 အပရံ တွံ ပရမေၑွရံ ဇာနီဟီတိဝါကျေန တေၐာမေကဲကော ဇနး သွံ သွံ သမီပဝါသိနံ ဘြာတရဉ္စ ပုန ရ္န ၑိက္ၐယိၐျတိ ယတ အာက္ၐုဒြာတ် မဟာန္တံ ယာဝတ် သရွွေ မာံ ဇ္ဉာသျန္တိ၊
aparaṁ tvaṁ parameśvaraṁ jānīhītivākyena teṣāmekaiko janaḥ svaṁ svaṁ samīpavāsinaṁ bhrātarañca puna rna śikṣayiṣyati yata ākṣudrāt mahāntaṁ yāvat sarvve māṁ jñāsyanti|
12 ယတော ဟေတောရဟံ တေၐာမ် အဓရ္မ္မာန် က္ၐမိၐျေ တေၐာံ ပါပါနျပရာဓာံၑ္စ ပုနး ကဒါပိ န သ္မရိၐျာမိ၊ "
yato hetorahaṁ teṣām adharmmān kṣamiṣye teṣāṁ pāpānyaparādhāṁśca punaḥ kadāpi na smariṣyāmi|"
13 အနေန တံ နိယမံ နူတနံ ဂဒိတွာ သ ပြထမံ နိယမံ ပုရာတနီကၖတဝါန်; ယစ္စ ပုရာတနံ ဇီရ္ဏာဉ္စ ဇာတံ တသျ လောပေါ နိကဋော 'ဘဝတ်၊
anena taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkṛtavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lopo nikaṭo 'bhavat|

< ဣဗြိဏး 8 >