< ဣဗြိဏး 3 >

1 ဟေ သွရ္ဂီယသျာဟွာနသျ သဟဘာဂိနး ပဝိတြဘြာတရး, အသ္မာကံ ဓရ္မ္မပြတိဇ္ဉာယာ ဒူတော'ဂြသရၑ္စ ယော ယီၑုသ္တမ် အာလောစဓွံ၊
he svargiiyasyaahvaanasya sahabhaagina. h pavitrabhraatara. h, asmaaka. m dharmmapratij naayaa duuto. agrasara"sca yo yii"sustam aalocadhva. m|
2 မူသာ ယဒွတ် တသျ သရွွပရိဝါရမဓျေ ဝိၑွာသျ အာသီတ်, တဒွတ် အယမပိ သွနိယောဇကသျ သမီပေ ဝိၑွာသျော ဘဝတိ၊
muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|
3 ပရိဝါရာစ္စ ယဒွတ် တတ္သ္ထာပယိတုရဓိကံ ဂေါ်ရဝံ ဘဝတိ တဒွတ် မူသသော'ယံ ဗဟုတရဂေါ်ရဝသျ ယောဂျော ဘဝတိ၊
parivaaraacca yadvat tatsthaapayituradhika. m gaurava. m bhavati tadvat muusaso. aya. m bahutaragauravasya yogyo bhavati|
4 ဧကဲကသျ နိဝေၑနသျ ပရိဇနာနာံ သ္ထာပယိတာ ကၑ္စိဒ် ဝိဒျတေ ယၑ္စ သရွွသ္ထာပယိတာ သ ဤၑွရ ဧဝ၊
ekaikasya nive"sanasya parijanaanaa. m sthaapayitaa ka"scid vidyate ya"sca sarvvasthaapayitaa sa ii"svara eva|
5 မူသာၑ္စ ဝက္ၐျမာဏာနာံ သာက္ၐီ ဘၖတျ ဣဝ တသျ သရွွပရိဇနမဓျေ ဝိၑွာသျော'ဘဝတ် ကိန္တု ခြီၐ္ဋသ္တသျ ပရိဇနာနာမဓျက္ၐ ဣဝ၊
muusaa"sca vak. syamaa. naanaa. m saak. sii bh. rtya iva tasya sarvvaparijanamadhye vi"svaasyo. abhavat kintu khrii. s.tastasya parijanaanaamadhyak. sa iva|
6 ဝယံ တု ယဒိ ဝိၑွာသသျောတ္သာဟံ ၑ္လာဃနဉ္စ ၑေၐံ ယာဝဒ် ဓာရယာမသ္တရှိ တသျ ပရိဇနာ ဘဝါမး၊
vaya. m tu yadi vi"svaasasyotsaaha. m "slaaghana nca "se. sa. m yaavad dhaarayaamastarhi tasya parijanaa bhavaama. h|
7 အတော ဟေတေား ပဝိတြေဏာတ္မနာ ယဒွတ် ကထိတံ, တဒွတ်, "အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ၊
ato heto. h pavitre. naatmanaa yadvat kathita. m, tadvat, "adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha|
8 တရှိ ပုရာ ပရီက္ၐာယာ ဒိနေ ပြာန္တရမဓျတး၊ မဒါဇ္ဉာနိဂြဟသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ၊ တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊
tarhi puraa pariik. saayaa dine praantaramadhyata. h| madaaj naanigrahasthaane yu. smaabhistu k. rta. m yathaa| tathaa maa kurutedaanii. m ka. thinaani manaa. msi va. h|
9 ယုၐ္မာကံ ပိတရသ္တတြ မတ္ပရီက္ၐာမ် အကုရွွတ၊ ကုရွွဒ္ဘိ ရ္မေ'နုသန္ဓာနံ တဲရဒၖၑျန္တ မတ္ကြိယား၊ စတွာရိံၑတ္သမာ ယာဝတ် ကြုဒ္ဓွာဟန္တု တဒနွယေ၊
yu. smaaka. m pitarastatra matpariik. saam akurvvata| kurvvadbhi rme. anusandhaana. m tairad. r"syanta matkriyaa. h| catvaari. m"satsamaa yaavat kruddhvaahantu tadanvaye|
10 အဝါဒိၐမ် ဣမေ လောကာ ဘြာန္တာန္တးကရဏား သဒါ၊ မာမကီနာနိ ဝရ္တ္မာနိ ပရိဇာနန္တိ နော ဣမေ၊
avaadi. sam ime lokaa bhraantaanta. hkara. naa. h sadaa| maamakiinaani vartmaani parijaananti no ime|
11 ဣတိ ဟေတောရဟံ ကောပါတ် ၑပထံ ကၖတဝါန် ဣမံ၊ ပြေဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမ။ "
iti hetoraha. m kopaat "sapatha. m k. rtavaan ima. m| prevek. syate janairetai rna vi"sraamasthala. m mama||"
12 ဟေ ဘြာတရး သာဝဓာနာ ဘဝတ, အမရေၑွရာတ် နိဝရ္တ္တကော ယော'ဝိၑွာသသ္တဒျုက္တံ ဒုၐ္ဋာန္တးကရဏံ ယုၐ္မာကံ ကသျာပိ န ဘဝတု၊
he bhraatara. h saavadhaanaa bhavata, amare"svaraat nivarttako yo. avi"svaasastadyukta. m du. s.taanta. hkara. na. m yu. smaaka. m kasyaapi na bhavatu|
13 ကိန္တု ယာဝဒ် အဒျနာမာ သမယော ဝိဒျတေ တာဝဒ် ယုၐ္မန္မဓျေ ကော'ပိ ပါပသျ ဝဉ္စနယာ ယတ် ကဌောရီကၖတော န ဘဝေတ် တဒရ္ထံ ပြတိဒိနံ ပရသ္ပရမ် ဥပဒိၑတ၊
kintu yaavad adyanaamaa samayo vidyate taavad yu. smanmadhye ko. api paapasya va ncanayaa yat ka. thoriik. rto na bhavet tadartha. m pratidina. m parasparam upadi"sata|
14 ယတော ဝယံ ခြီၐ္ဋသျာံၑိနော ဇာတား ကိန္တု ပြထမဝိၑွာသသျ ဒၖဎတွမ် အသ္မာဘိး ၑေၐံ ယာဝဒ် အမောဃံ ဓာရယိတဝျံ၊
yato vaya. m khrii. s.tasyaa. m"sino jaataa. h kintu prathamavi"svaasasya d. r.dhatvam asmaabhi. h "se. sa. m yaavad amogha. m dhaarayitavya. m|
15 အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ, တရှျာဇ္ဉာလင်္ဃနသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ, တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝ ဣတိ တေန ယဒုက္တံ,
adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha, tarhyaaj naala"nghanasthaane yu. smaabhistu k. rta. m yathaa, tathaa maa kurutedaanii. m ka. thinaani manaa. msi va iti tena yadukta. m,
16 တဒနုသာရာဒ် ယေ ၑြုတွာ တသျ ကထာံ န ဂၖဟီတဝန္တသ္တေ ကေ? ကိံ မူသသာ မိသရဒေၑာဒ် အာဂတား သရွွေ လောကာ နဟိ?
tadanusaaraad ye "srutvaa tasya kathaa. m na g. rhiitavantaste ke? ki. m muusasaa misarade"saad aagataa. h sarvve lokaa nahi?
17 ကေဘျော ဝါ သ စတွာရိံၑဒွရ္ၐာဏိ ယာဝဒ် အကြုဓျတ်? ပါပံ ကုရွွတာံ ယေၐာံ ကုဏပါး ပြာန္တရေ 'ပတန် ကိံ တေဘျော နဟိ?
kebhyo vaa sa catvaari. m"sadvar. saa. ni yaavad akrudhyat? paapa. m kurvvataa. m ye. saa. m ku. napaa. h praantare. apatan ki. m tebhyo nahi?
18 ပြဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမေတိ ၑပထး ကေၐာံ ဝိရုဒ္ဓံ တေနာကာရိ? ကိမ် အဝိၑွာသိနာံ ဝိရုဒ္ဓံ နဟိ?
pravek. syate janairetai rna vi"sraamasthala. m mameti "sapatha. h ke. saa. m viruddha. m tenaakaari? kim avi"svaasinaa. m viruddha. m nahi?
19 အတသ္တေ တတ် သ္ထာနံ ပြဝေၐ္ဋုမ် အဝိၑွာသာတ် နာၑက္နုဝန် ဣတိ ဝယံ ဝီက္ၐာမဟေ၊
ataste tat sthaana. m prave. s.tum avi"svaasaat naa"saknuvan iti vaya. m viik. saamahe|

< ဣဗြိဏး 3 >