< ဣဗြိဏး 1 >

1 ပုရာ ယ ဤၑွရော ဘဝိၐျဒွါဒိဘိး ပိတၖလောကေဘျော နာနာသမယေ နာနာပြကာရံ ကထိတဝါန္
purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān
2 သ ဧတသ္မိန် ၑေၐကာလေ နိဇပုတြေဏာသ္မဘျံ ကထိတဝါန်၊ သ တံ ပုတြံ သရွွာဓိကာရိဏံ ကၖတဝါန် တေနဲဝ စ သရွွဇဂန္တိ သၖၐ္ဋဝါန်၊ (aiōn g165)
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn g165)
3 သ ပုတြသ္တသျ ပြဘာဝသျ ပြတိဗိမ္ဗသ္တသျ တတ္တွသျ မူရ္တ္တိၑ္စာသ္တိ သွီယၑက္တိဝါကျေန သရွွံ ဓတ္တေ စ သွပြာဏဲရသ္မာကံ ပါပမာရ္ဇ္ဇနံ ကၖတွာ ဦရ္ဒ္ဓွသ္ထာနေ မဟာမဟိမ္နော ဒက္ၐိဏပါရ္ၑွေ သမုပဝိၐ္ဋဝါန်၊
sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|
4 ဒိဝျဒူတဂဏာဒ် ယထာ သ ဝိၑိၐ္ဋနာမ္နော 'ဓိကာရီ ဇာတသ္တထာ တေဘျော'ပိ ၑြေၐ္ဌော ဇာတး၊
divyadūtagaṇād yathā sa viśiṣṭanāmno 'dhikārī jātastathā tebhyo'pi śreṣṭho jātaḥ|
5 ယတော ဒူတာနာံ မဓျေ ကဒါစိဒီၑွရေဏေဒံ က ဥက္တး? ယထာ, "မဒီယတနယော 'သိ တွမ် အဒျဲဝ ဇနိတော မယာ၊ " ပုနၑ္စ "အဟံ တသျ ပိတာ ဘဝိၐျာမိ သ စ မမ ပုတြော ဘဝိၐျတိ၊ "
yato dūtānāṁ madhye kadācidīśvareṇedaṁ ka uktaḥ? yathā, "madīyatanayo 'si tvam adyaiva janito mayā|" punaśca "ahaṁ tasya pitā bhaviṣyāmi sa ca mama putro bhaviṣyati|"
6 အပရံ ဇဂတိ သွကီယာဒွိတီယပုတြသျ ပုနရာနယနကာလေ တေနောက္တံ, ယထာ, "ဤၑွရသျ သကလဲ ရ္ဒူတဲရေၐ ဧဝ ပြဏမျတာံ၊ "
aparaṁ jagati svakīyādvitīyaputrasya punarānayanakāle tenoktaṁ, yathā, "īśvarasya sakalai rdūtaireṣa eva praṇamyatāṁ|"
7 ဒူတာန် အဓိ တေနေဒမ် ဥက္တံ, ယထာ, "သ ကရောတိ နိဇာန် ဒူတာန် ဂန္ဓဝါဟသွရူပကာန်၊ ဝဟ္နိၑိခါသွရူပါံၑ္စ ကရောတိ နိဇသေဝကာန်။ "
dūtān adhi tenedam uktaṁ, yathā, "sa karoti nijān dūtān gandhavāhasvarūpakān| vahniśikhāsvarūpāṁśca karoti nijasevakān||"
8 ကိန္တု ပုတြမုဒ္ဒိၑျ တေနောက္တံ, ယထာ, "ဟေ ဤၑွရ သဒါ သ္ထာယိ တဝ သိံဟာသနံ ဘဝေတ်၊ ယာထာရ္ထျသျ ဘဝေဒ္ဒဏ္ဍော ရာဇဒဏ္ဍသ္တွဒီယကး၊ (aiōn g165)
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn g165)
9 ပုဏျေ ပြေမ ကရောၐိ တွံ ကိဉ္စာဓရ္မ္မမ် ၒတီယသေ၊ တသ္မာဒ် ယ ဤၑ ဤၑသ္တေ သ တေ မိတြဂဏာဒပိ၊ အဓိကာဟ္လာဒတဲလေန သေစနံ ကၖတဝါန် တဝ။ "
puṇye prema karoṣi tvaṁ kiñcādharmmam ṛtīyase| tasmād ya īśa īśaste sa te mitragaṇādapi| adhikāhlādatailena secanaṁ kṛtavān tava||"
10 ပုနၑ္စ, ယထာ, "ဟေ ပြဘော ပၖထိဝီမူလမ် အာဒေါ် သံသ္ထာပိတံ တွယာ၊ တထာ တွဒီယဟသ္တေန ကၖတံ ဂဂနမဏ္ဍလံ၊
punaśca, yathā, "he prabho pṛthivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastena kṛtaṁ gaganamaṇḍalaṁ|
11 ဣမေ ဝိနံက္ၐျတသ္တွန္တု နိတျမေဝါဝတိၐ္ဌသေ၊ ဣဒန္တု သကလံ ဝိၑွံ သံဇရိၐျတိ ဝသ္တြဝတ်၊
ime vinaṁkṣyatastvantu nityamevāvatiṣṭhase| idantu sakalaṁ viśvaṁ saṁjariṣyati vastravat|
12 သင်္ကောစိတံ တွယာ တတ္တု ဝသ္တြဝတ် ပရိဝရ္တ္သျတေ၊ တွန္တု နိတျံ သ ဧဝါသီ ရ္နိရန္တာသ္တဝ ဝတ္သရား။ "
saṅkocitaṁ tvayā tattu vastravat parivartsyate| tvantu nityaṁ sa evāsī rnirantāstava vatsarāḥ||"
13 အပရံ ဒူတာနာံ မဓျေ ကး ကဒါစိဒီၑွရေဏေဒမုက္တး? ယထာ, "တဝါရီန် ပါဒပီဌံ တေ ယာဝန္နဟိ ကရောမျဟံ၊ မမ ဒက္ၐိဏဒိဂ္ဘာဂေ တာဝတ် တွံ သမုပါဝိၑ။ "
aparaṁ dūtānāṁ madhye kaḥ kadācidīśvareṇedamuktaḥ? yathā, "tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| mama dakṣiṇadigbhāge tāvat tvaṁ samupāviśa||"
14 ယေ ပရိတြာဏသျာဓိကာရိဏော ဘဝိၐျန္တိ တေၐာံ ပရိစရျျာရ္ထံ ပြေၐျမာဏား သေဝနကာရိဏ အာတ္မာနး ကိံ တေ သရွွေ ဒူတာ နဟိ?
ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?

< ဣဗြိဏး 1 >