< ဂါလာတိနး 1 >

1 မနုၐျေဘျော နဟိ မနုၐျဲရပိ နဟိ ကိန္တု ယီၑုခြီၐ္ဋေန မၖတဂဏမဓျာတ် တသျောတ္ထာပယိတြာ ပိတြေၑွရေဏ စ ပြေရိတော ယော'ဟံ ပေါ်လး သော'ဟံ
manuṣyebhyo nahi manuṣyairapi nahi kintu yīśukhrīṣṭena mṛtagaṇamadhyāt tasyotthāpayitrā pitreśvareṇa ca prerito yo'haṁ paulaḥ so'haṁ
2 မတ္သဟဝရ္တ္တိနော ဘြာတရၑ္စ ဝယံ ဂါလာတီယဒေၑသ္ထား သမိတီး ပြတိ ပတြံ လိခါမး၊
matsahavarttino bhrātaraśca vayaṁ gālātīyadeśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
3 ပိတြေၑွရေဏာသ္မာံက ပြဘုနာ ယီၑုနာ ခြီၐ္ဋေန စ ယုၐ္မဘျမ် အနုဂြဟး ၑာန္တိၑ္စ ဒီယတာံ၊
pitreśvareṇāsmāṁka prabhunā yīśunā khrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
4 အသ္မာကံ တာတေၑွရေသျေစ္ဆာနုသာရေဏ ဝရ္တ္တမာနာတ် ကုတ္သိတသံသာရာဒ် အသ္မာန် နိသ္တာရယိတုံ ယော (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
5 ယီၑုရသ္မာကံ ပါပဟေတောရာတ္မောတ္သရ္ဂံ ကၖတဝါန် သ သရွွဒါ ဓနျော ဘူယာတ်၊ တထာသ္တု၊ (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
6 ခြီၐ္ဋသျာနုဂြဟေဏ ယော ယုၐ္မာန် အာဟူတဝါန် တသ္မာန္နိဝၖတျ ယူယမ် အတိတူရ္ဏမ် အနျံ သုသံဝါဒမ် အနွဝရ္တ္တတ တတြာဟံ ဝိသ္မယံ မနျေ၊
khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|
7 သော'နျသုသံဝါဒး သုသံဝါဒေါ နဟိ ကိန္တု ကေစိတ် မာနဝါ ယုၐ္မာန် စဉ္စလီကုရွွန္တိ ခြီၐ္ဋီယသုသံဝါဒသျ ဝိပရျျယံ ကရ္တ္တုံ စေၐ္ဋန္တေ စ၊
so'nyasusaṁvādaḥ susaṁvādo nahi kintu kecit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ ceṣṭante ca|
8 ယုၐ္မာကံ သန္နိဓော် ယး သုသံဝါဒေါ'သ္မာဘိ ရ္ဃောၐိတသ္တသ္မာဒ် အနျး သုသံဝါဒေါ'သ္မာကံ သွရ္ဂီယဒူတာနာံ ဝါ မဓျေ ကေနစိဒ် ယဒိ ဃောၐျတေ တရှိ သ ၑပ္တော ဘဝတု၊
yuṣmākaṁ sannidhau yaḥ susaṁvādo'smābhi rghoṣitastasmād anyaḥ susaṁvādo'smākaṁ svargīyadūtānāṁ vā madhye kenacid yadi ghoṣyate tarhi sa śapto bhavatu|
9 ပူရွွံ ယဒွဒ် အကထယာမ, ဣဒါနီမဟံ ပုနသ္တဒွတ် ကထယာမိ ယူယံ ယံ သုသံဝါဒံ ဂၖဟီတဝန္တသ္တသ္မာဒ် အနျော ယေန ကေနစိဒ် ယုၐ္မတ္သန္နိဓော် ဃောၐျတေ သ ၑပ္တော ဘဝတု၊
pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gṛhītavantastasmād anyo yena kenacid yuṣmatsannidhau ghoṣyate sa śapto bhavatu|
10 သာမ္ပြတံ ကမဟမ် အနုနယာမိ? ဤၑွရံ ကိံဝါ မာနဝါန်? အဟံ ကိံ မာနုၐေဘျော ရောစိတုံ ယတေ? ယဒျဟမ် ဣဒါနီမပိ မာနုၐေဘျော ရုရုစိၐေယ တရှိ ခြီၐ္ဋသျ ပရိစာရကော န ဘဝါမိ၊
sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|
11 ဟေ ဘြာတရး, မယာ ယး သုသံဝါဒေါ ဃောၐိတး သ မာနုၐာန္န လဗ္ဓသ္တဒဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊
he bhrātaraḥ, mayā yaḥ susaṁvādo ghoṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
12 အဟံ ကသ္မာစ္စိတ် မနုၐျာတ် တံ န ဂၖဟီတဝါန် န ဝါ ၑိက္ၐိတဝါန် ကေဝလံ ယီၑေား ခြီၐ္ဋသျ ပြကာၑနာဒေဝ၊
ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|
13 ပုရာ ယိဟူဒိမတာစာရီ ယဒါဟမ် အာသံ တဒါ ယာဒၖၑမ် အာစရဏမ် အကရဝမ် ဤၑွရသျ သမိတိံ ပြတျတီဝေါပဒြဝံ ကုရွွန် ယာဒၖက် တာံ ဝျနာၑယံ တဒဝၑျံ ၑြုတံ ယုၐ္မာဘိး၊
purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
14 အပရဉ္စ ပူရွွပုရုၐပရမ္ပရာဂတေၐု ဝါကျေၐွနျာပေက္ၐာတီဝါသက္တး သန် အဟံ ယိဟူဒိဓရ္မ္မတေ မမ သမဝယသ္ကာန် ဗဟူန် သွဇာတီယာန် အတျၑယိ၊
aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|
15 ကိဉ္စ ယ ဤၑွရော မာတၖဂရ္ဘသ္ထံ မာံ ပၖထက် ကၖတွာ သွီယာနုဂြဟေဏာဟူတဝါန္
kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān
16 သ ယဒါ မယိ သွပုတြံ ပြကာၑိတုံ ဘိန္နဒေၑီယာနာံ သမီပေ ဘယာ တံ ဃောၐယိတုဉ္စာဘျလၐတ် တဒါဟံ ကြဝျၑောဏိတာဘျာံ သဟ န မန္တြယိတွာ
sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā
17 ပူရွွနိယုက္တာနာံ ပြေရိတာနာံ သမီပံ ယိရူၑာလမံ န ဂတွာရဝဒေၑံ ဂတဝါန် ပၑ္စာတ် တတ္သ္ထာနာဒ် ဒမ္မေၐကနဂရံ ပရာဝၖတျာဂတဝါန်၊
pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|
18 တတး ပရံ ဝရ္ၐတြယေ ဝျတီတေ'ဟံ ပိတရံ သမ္ဘာၐိတုံ ယိရူၑာလမံ ဂတွာ ပဉ္စဒၑဒိနာနိ တေန သာရ္ဒ္ဓမ် အတိၐ္ဌံ၊
tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|
19 ကိန္တု တံ ပြဘော ရ္ဘြာတရံ ယာကူဗဉ္စ ဝိနာ ပြေရိတာနာံ နာနျံ ကမပျပၑျံ၊
kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|
20 ယာနျေတာနိ ဝါကျာနိ မယာ လိချန္တေ တာနျနၖတာနိ န သန္တိ တဒ် ဤၑွရော ဇာနာတိ၊
yānyetāni vākyāni mayā likhyante tānyanṛtāni na santi tad īśvaro jānāti|
21 တတး ပရမ် အဟံ သုရိယာံ ကိလိကိယာဉ္စ ဒေၑော် ဂတဝါန်၊
tataḥ param ahaṁ suriyāṁ kilikiyāñca deśau gatavān|
22 တဒါနီံ ယိဟူဒါဒေၑသ္ထာနာံ ခြီၐ္ဋသျ သမိတီနာံ လောကား သာက္ၐာတ် မမ ပရိစယမပြာပျ ကေဝလံ ဇနၑြုတိမိမာံ လဗ္ဓဝန္တး,
tadānīṁ yihūdādeśasthānāṁ khrīṣṭasya samitīnāṁ lokāḥ sākṣāt mama paricayamaprāpya kevalaṁ janaśrutimimāṁ labdhavantaḥ,
23 ယော ဇနး ပူရွွမ် အသ္မာန် ပြတျုပဒြဝမကရောတ် သ တဒါ ယံ ဓရ္မ္မမနာၑယတ် တမေဝေဒါနီံ ပြစာရယတီတိ၊
yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|
24 တသ္မာတ် တေ မာမဓီၑွရံ ဓနျမဝဒန်၊
tasmāt te māmadhīśvaraṁ dhanyamavadan|

< ဂါလာတိနး 1 >